References

BhPr, 1, 8, 12.1
  balaṃ savīryaṃ harate narāṇāṃ rogavrajān poṣayatīha kāye /Context
BhPr, 1, 8, 21.2
  vīryaṃ balaṃ hanti tanośca puṣṭiṃ mahāgadānpoṣayati hyaśuddham //Context
BhPr, 1, 8, 99.2
  tathāpyete trayo doṣā haraṇīyā viśeṣataḥ //Context
BhPr, 1, 8, 125.2
  dīrghāyuṣkāñjanayati sutān vikramaiḥ siṃhatulyān mṛtyorbhītiṃ harati satataṃ sevyamānaṃ mṛtābhram //Context
BhPr, 1, 8, 131.1
  harati ca haritālaṃ cārutāṃ dehajātāṃ sṛjati ca bahutāpaṃ cāṅgasaṅkocapīḍām /Context
BhPr, 2, 3, 134.1
  no previewContext
BhPr, 2, 3, 143.3
  tadā tyajettatsalilaṃ malaṃ ca śilājatu syājjalaśuddhamevam //Context
BhPr, 2, 3, 165.1
  gṛhakanyā harati malaṃ triphalāgniṃ citrako viṣaṃ hanti /Context
BhPr, 2, 3, 165.1
  gṛhakanyā harati malaṃ triphalāgniṃ citrako viṣaṃ hanti /Context
BhPr, 2, 3, 173.2
  sphoṭayetsvāṅgaśītaṃ tamūrdhvagaṃ gandhakaṃ tyajet //Context
KaiNigh, 2, 14.1
  rūkṣaṃ guru kaphaṃ pittaṃ hanti dṛṣṭiprasādanam /Context
KaiNigh, 2, 93.2
  tiktoṣṇaṃ śukralaṃ varṇyaṃ hṛdyaṃ hanti kaphānilau //Context
RAdhy, 1, 32.1
  kārṣṇyaṃ tyājayituṃ sūtād vidheyo loṣṭajīkakaḥ /Context
RAdhy, 1, 48.2
  punas tan mūrchayet sūtaṃ kañcukīr nāśayet tataḥ //Context
RAdhy, 1, 359.1
  prātastyaktvā rasaṃ tyaktvā bhūyo'pi prakṣipenmaṇam /Context
RAdhy, 1, 359.1
  prātastyaktvā rasaṃ tyaktvā bhūyo'pi prakṣipenmaṇam /Context
RArṇ, 1, 40.1
  bhakṣaṇāt parameśāni hanti pāpatrayaṃ rasaḥ /Context
RArṇ, 1, 40.2
  tathā tāpatrayaṃ hanti rogān doṣatrayodbhavān //Context
RArṇ, 10, 42.1
  aṅkolastu viṣaṃ hanti vahnimāragvadhaḥ priye /Context
RArṇ, 10, 42.2
  citrakastu malaṃ hanyāt kumārī saptakañcukam //Context
RArṇ, 12, 81.1
  parasya harate kālaṃ kālikārahito rasaḥ /Context
RArṇ, 12, 81.2
  aṣṭānāṃ caiva lohānāṃ malaṃ śamayati kṣaṇāt //Context
RArṇ, 12, 215.2
  gandhakasya haredgandhaṃ lavaṇāmlaṃ ca jāyate //Context
RArṇ, 12, 347.2
  vaktrasthā nāśayet sākṣāt palitaṃ nātra saṃśayaḥ /Context
RArṇ, 12, 351.3
  rogamṛtyujarā hanti vaktrasthā nātra saṃśayaḥ //Context
RArṇ, 16, 53.2
  viṣapittāmlapiṣṭena hanyāt saṃkrāntikālikām //Context
RArṇ, 5, 23.2
  doṣān haranti yogena dhātūnāṃ pāradasya ca //Context
RArṇ, 7, 117.3
  niṣekaḥ sarvalohānāṃ malaṃ hanti na saṃśayaḥ //Context
RCint, 8, 16.1
  niṣkamātraṃ jarāmṛtyuṃ hanti gandhāmṛto rasaḥ /Context
RCint, 8, 54.2
  niṣkamātraṃ sadā khādejjarāṃ mṛtyuṃ nihantyalam //Context
RCint, 8, 115.2
  kālāyasadoṣahṛte jātīphalāderlavaṅgakāntasya /Context
RCint, 8, 116.0
  kāntakrāmakamekaṃ niḥśeṣaṃ doṣamapaharatyayasaḥ //Context
RCint, 8, 266.2
  evaṃ māsatrayābhyāsātpalitaṃ hantyasaṃśayam /Context
RCint, 8, 266.3
  varṣaikena jarāṃ hatvā mṛtyuṃ jayati mānavaḥ //Context
RCūM, 11, 76.2
  bhakṣitaḥ saha tāmbūlairvirecyāśu vināśayet //Context
RCūM, 15, 27.1
  dvādaśaitān mahādoṣān apanīya rasaṃ dadet /Context
RCūM, 16, 93.1
  dviguṇajaritakānto vyādhibādhāṃ hinasti harati ca rasa uccairvyādhivakraṃ kṣaṇena /Context
RCūM, 16, 97.2
  bahuvidhagadamuktaṃ hanti vārdhakyamuccaiḥ agniṃ ca kuryāt //Context
RCūM, 3, 15.2
  anyathā tadgataṃ tejaḥ parigṛhṇāti bhairavaḥ //Context
RCūM, 3, 20.1
  tayā pracālanaṃ kuryāddhartuṃ sūkṣmataraṃ rajaḥ /Context
RCūM, 5, 97.1
  muṣṇāti doṣānmūṣeyānsā mūṣeti nigadyate /Context
RCūM, 9, 31.1
  kṣārāḥ sarve malaṃ hanyuramlaṃ śodhanajāraṇam /Context
RCūM, 9, 31.2
  māndyaṃ viṣāṇi nighnanti snaigdhyaṃ snehāḥ prakurvate //Context
RHT, 14, 5.2
  apanīya tato'ṅgārān svabhāvaśītāṃ kaṭorikāṃ matvā //Context
RHT, 18, 48.1
  ṣaḍguṇagandhakadāhaḥ śilayā nāgaṃ samuttārya /Context
RHT, 2, 6.1
  gṛhakanyā harati malaṃ triphalāgniṃ citrakaśca viṣam /Context
RHT, 7, 5.2
  dagdhvā kāṇḍaistilānāṃ karisurabhihayāmbhobhir āsrāvya vastrair bhasma tyaktvā jalaṃ tanmṛduśikhini pacedvaṃśapākena bhūyaḥ //Context
RMañj, 1, 24.1
  rājavṛkṣo malaṃ hanti pāvako hanti pāvakam /Context
RMañj, 1, 24.1
  rājavṛkṣo malaṃ hanti pāvako hanti pāvakam /Context
RMañj, 1, 25.1
  kaṭutrayaṃ giriṃ hanti asahyatvaṃ trikaṇṭakaḥ /Context
RMañj, 2, 27.1
  sphoṭayitvā punaḥ sthālīmūrdhvagaṃ gandhakaṃ tyajet /Context
RMañj, 2, 29.2
  sphoṭayet svāṅgaśītaṃ tamūrdhvalagnaṃ tu taṃ tyajet /Context
RMañj, 3, 7.2
  rūpaṃ sukhaṃ vīryabalaṃ nihanti tasmāt suśuddhaṃ viniyojanīyam //Context
RMañj, 4, 26.1
  viṣavegāṃśca vijñāya mantratantrair vināśayet /Context
RMañj, 4, 28.0
  no previewContext
RMañj, 4, 28.0
  no previewContext
RMañj, 4, 28.0
  no previewContext
RMañj, 4, 28.0
  no previewContext
RMañj, 6, 345.2
  doṣāḥ kadācitkupyanti jitā laṅghanapācanaiḥ //Context
RPSudh, 1, 29.1
  dvādaśaiva hi doṣāḥ syuryaiśca niṣkāsitā dvijaiḥ /Context
RPSudh, 2, 43.0
  vaktrastho nidhanaṃ hanyāddehalohakaro bhavet //Context
RPSudh, 3, 18.0
  sa ca valīpalitāni vināśayecchataśaratsu nirāmayakṛtparam //Context
RPSudh, 3, 35.0
  sa ca valīpalitāni vināśayet sakalakuṣṭhavināśakaraḥ paraḥ //Context
RPSudh, 3, 57.2
  rogānaśeṣānmaladoṣajātān hinasti caiṣā rasaparpaṭī hi //Context
RPSudh, 4, 78.1
  jarāṃ ca maraṇaṃ vyādhiṃ hanyātputrapradāyakam /Context
RPSudh, 5, 7.2
  sevitaṃ tanmṛtiṃ hanti vajrābhaṃ kurute vapuḥ //Context
RPSudh, 5, 51.1
  mṛtaṃ satvaṃ harenmṛtyuṃ sarvarogavināśanam /Context
RPSudh, 5, 116.0
  palitaṃ valibhiḥ sārdhaṃ hanyādeva na saṃśayaḥ //Context
RRÅ, R.kh., 1, 7.1
  hato hanti jarāmṛtyuṃ mūrchito vyādhighātakaḥ /Context
RRÅ, R.kh., 2, 5.2
  viśālāṅkolacūrṇena vaṅgadoṣaṃ vināśayet //Context
RRÅ, R.kh., 2, 6.1
  rājavṛkṣo malaṃ hanti citrakaṃ hanti vahnijam /Context
RRÅ, R.kh., 2, 6.1
  rājavṛkṣo malaṃ hanti citrakaṃ hanti vahnijam /Context
RRÅ, R.kh., 2, 7.1
  kaṭutrayaṃ giriṃ hanti asahyāgniṃ trikaṇṭakaḥ /Context
RRÅ, R.kh., 3, 17.1
  jayapālabījaṃ tvagghīnaṃ mūlakānāṃ dravair dinam /Context
RRÅ, R.kh., 4, 6.2
  sphoṭayetsvāṃgaśītaṃ taṃ tadūrdhvaṃ gandhakaṃ tyajet //Context
RRÅ, V.kh., 17, 47.1
  atisthūlasya bhekasya nivāryāntrāṇi nikṣipet /Context
RRÅ, V.kh., 19, 26.2
  nivāryāntrāṇi tatraiva pūrvamālāṃ niveśayet //Context
RRÅ, V.kh., 19, 31.1
  sadya uddhṛtya matsyasya sthūlasya cakṣuṣī haret /Context
RRÅ, V.kh., 19, 101.1
  tataḥ puṣpāṇi saṃtyaktvā kastūrīṃ māṣamātrakām /Context
RRÅ, V.kh., 20, 113.1
  atisthūlasya bhekasya nivāryāntrāṇi tatra vai /Context
RRÅ, V.kh., 3, 98.2
  dravaṃ tyaktvā tu tacchoṣyaṃ dinaṃ dhānyābhrakaṃ bhavet //Context
RRÅ, V.kh., 4, 7.1
  ṣaḍguṇe gandhake jīrṇe śanairvastraṃ nivārayet /Context
RRS, 10, 2.0
  muṣṇāti doṣān mūṣā yā sā mūṣeti nigadyate //Context
RRS, 10, 97.1
  kṣārāḥ sarve malaṃ hanyur amlaṃ śodhanajāraṇam /Context
RRS, 10, 97.2
  māndyaṃ viṣāṇi nighnanti snaigdhyaṃ snehāḥ prakurvate //Context
RRS, 11, 34.1
  gṛhakanyā malaṃ hanyāttriphalā vahnināśinī /Context
RRS, 11, 34.2
  citramūlaṃ viṣaṃ hanti tasmād ebhiḥ prayatnataḥ //Context
RRS, 3, 61.2
  palitaṃ valibhiḥ sārdhaṃ vināśayati niścitam //Context
RRS, 7, 13.3
  tayā pracālanaṃ kuryāddhartuṃ sūkṣmataraṃ rajaḥ //Context
RRS, 7, 23.2
  anyathā tadgataṃ tejaḥ parigṛhṇanti bhairavāḥ //Context
RSK, 1, 22.1
  pacettatsvāṅgaśītaṃ vai hyuddhṛtya lavaṇaṃ tyajet /Context
RSK, 1, 24.1
  uṣṇaṃ punaḥ punastyaktvā kṣipecchītaṃ muhurmuhuḥ /Context
RSK, 1, 28.2
  sphoṭayetsvāṅgaśītaṃ ca tadūrdhvaṃ gandhakaṃ tyajet //Context
RSK, 1, 37.2
  tyaktvā toyaṃ raso grāhyaḥ pātrastho bhasmasūtakaḥ //Context
ŚdhSaṃh, 2, 11, 65.2
  mṛtaṃ tvabhraṃ harenmṛtyuṃ jarāpalitanāśanam //Context
ŚdhSaṃh, 2, 11, 96.2
  dhārayedātape tasmād uparisthaṃ ghanaṃ nayet //Context
ŚdhSaṃh, 2, 11, 97.1
  evaṃ punaḥ punarnītvā dvimāsābhyāṃ śilājatu /Context
ŚdhSaṃh, 2, 11, 99.1
  vimardya dhārayed gharme pūrvavaccaiva tannayet /Context
ŚdhSaṃh, 2, 12, 34.1
  sphoṭayetsvāṅgaśītaṃ tamūrdhvagaṃ gandhakaṃ tyajet /Context