References

BhPr, 1, 8, 28.2
  dāhaḥ svedo'rucirmūrcchākledo rekovamir bhramaḥ //Context
BhPr, 1, 8, 40.1
  gurutā dṛḍhatotkledaḥ dāhakāritā /Context
BhPr, 2, 3, 57.2
  virekaḥ sveda utkledo mūrchā dāho'rucistathā //Context
RAdhy, 1, 382.2
  hṛdutkledamaśuddhyā sā ca karoti ca //Context
RCūM, 14, 44.1
  utkledamohabhramadāhabhedāstāmrasya doṣāḥ khalu durdharāste /Context
RMañj, 5, 25.1
  bhramo mūrcchā vidāhaśca svedakledanavāntayaḥ /Context
RRĂ…, R.kh., 8, 46.2
  bhrāntimūrcchābhramotkeśaṃ nānārukkuṣṭhaśūlakṛt //Context
RRS, 5, 47.2
  vāntimūrcchābhramotkledaṃ kuṣṭhaṃ śūlaṃ karoti tat //Context
RRS, 5, 48.1
  utkledabhedabhramadāhamohāstāmrasya doṣāḥ khalu durdharāste /Context