References

RHT, 11, 4.2
  kurvīta bījaśeṣaṃ daradaśilātālamākṣikairvāpāt //Context
RHT, 11, 10.2
  bījānāṃ kuru vāpaṃ raktasnehe niṣekaṃ ca //Context
RHT, 11, 13.2
  dalayoge ghanarandhrāṃ ṭaṅkaṇaviṣaguñjākṛtalepām //Context
RHT, 12, 8.1
  sūtena śuddhakanakaṃ niṣpiṣya samābhrayojitaṃ kṛtvā /Context
RHT, 14, 1.1
  samād adhi ca yajjīrṇaṃ bījaṃ tenaiva cāvartatā kāryā /Context
RHT, 14, 4.1
  lavaṇārdramṛdā liptāṃ sudṛḍhaṃ kurvīta dhūmrarodhāya /Context
RHT, 14, 13.2
  madhye gartā kāryā sūtabhṛtācchāditā tadanu //Context
RHT, 14, 15.2
  mriyate puṭasaṃyogād dhmātaṃ khoṭaṃ kṛtaṃ vimalam //Context
RHT, 15, 9.1
  suradālībhasma galitaṃ triḥsaptakṛtvātha gojalaṃ śuṣkam /Context
RHT, 15, 9.2
  vāpena salilasadṛśaṃ kurute mūṣāgataṃ tīkṣṇam //Context
RHT, 16, 13.2
  mūṣāpyadho vilagnā kartavyā vai mṛdā lepyā //Context
RHT, 16, 16.1
  tasminmadhye kṣiptvā nalikāgramadhomukhīṃ kuryāt /Context
RHT, 16, 18.1
  niruddhatāṃ ca kṛtvā sūtaṃ prakṣipya tailasaṃyuktam /Context
RHT, 16, 18.2
  nirdhūmaṃ karṣāgnau sthāpya mūṣāṃ susaṃdhitāṃ kṛtvā //Context
RHT, 16, 21.1
  svacchaṃ jñātvā ca tatastadbījaṃ chidrasaṃsthitaṃ kuryāt /Context
RHT, 16, 26.2
  capalatvātilaghutvādbījaṃ yato'tha vipluṣaḥ kāryaḥ //Context
RHT, 16, 34.2
  evaṃ sāraṇayogātkurute vedhaṃ yathepsitaṃ vidhinā //Context
RHT, 18, 12.2
  sadyaḥ karoti raktaṃ sitakanakam aśītibhāgena //Context
RHT, 18, 14.2
  karoti puṭapākena hema sindūrasannibham //Context
RHT, 18, 19.2
  vidhyati kanakaṃ kurute tannirvyūḍhaṃ marditaṃ sudṛḍham //Context
RHT, 18, 20.2
  mākṣikasattvaṃ hemnā karoti jīrṇo rasaḥ śatāṃśena //Context
RHT, 18, 29.1
  etair dvandvaṃ kṛtvā mākṣikavāpena rañjayecchulvam /Context
RHT, 18, 30.1
  nirguṇḍīkākamācīkanyārasamelanaṃ kṛtvā /Context
RHT, 18, 38.2
  uddhṛtya tato yatnāt piṣṭvā sucūrṇitāṃ kṛtvā //Context
RHT, 18, 43.1
  pārāvatasya viṣṭhā strīpayaḥ sarvam ekataḥ kṛtvā /Context
RHT, 18, 53.2
  kharparakasthaṃ kṛtvā kāryaṃ vidhinā dṛḍhaṃ tāpyam //Context
RHT, 18, 53.2
  kharparakasthaṃ kṛtvā kāryaṃ vidhinā dṛḍhaṃ tāpyam //Context
RHT, 18, 56.1
  tāpyaṃ cāṃgulisaṃjñaṃ cūrṇaṃ kṛtvā tadantare dattvā /Context
RHT, 18, 60.1
  kṛtvālaktakavastraṃ liptamanusnehamupari cūrṇena /Context
RHT, 18, 60.2
  avacūrṇitaṃ tu kṛtvā gandhakaśilayā vidhānena //Context
RHT, 18, 62.2
  pākaṃ yāmasyārdhaṃ svāṅge śītaṃ tataḥ kāryam //Context
RHT, 18, 74.2
  tāraṃ karoti vimalaṃ lepaṃ vā pādajīrṇādi //Context
RHT, 2, 12.1
  kṛtvā ca naṣṭapiṣṭiṃ triphalāśikhiśigrurājikāpaṭubhiḥ /Context
RHT, 3, 17.1
  anye svacchaṃ kṛtvā śukapicchamukhena cārayanti ghanam /Context
RHT, 4, 23.1
  iti tīkṣṇaśulbanāgaṃ mākṣikayuktaṃ ca tatkṛtaṃ khoṭam /Context
RHT, 4, 25.2
  yo jānāti na vādī vṛthaiva so'rthakṣayaṃ kurute //Context
RHT, 5, 16.2
  sūte ca bhavati piṣṭirdravati hi garbhe na vismayaḥ kāryaḥ //Context
RHT, 5, 25.1
  ūrdhvaṃ lagnā piṣṭī sudṛḍhā ca yathā tathā ca kartavyā /Context
RHT, 5, 34.1
  jñātvā bījabalābalamardanayogaṃ kṛtaṃ ca rasarāje /Context
RHT, 5, 38.2
  taile magnaṃ kṛtvā nirnāgaṃ jāyate kṣipram //Context
RHT, 5, 41.2
  paścācchuddhaṃ kṛtvā bījavaraṃ yojayettadanu //Context
RHT, 5, 44.1
  piṣṭīstambhaṃ kṛtvā bījavareṇaiva sāritaṃ tadanu /Context
RHT, 5, 44.2
  athavā baddharasena tu sahitaṃ bījaṃ surañjitaṃ kṛtvā //Context
RHT, 5, 48.1
  tāvatpuṭitaṃ kṛtvā yāvatsindūrasaprabhaṃ bhavati /Context
RHT, 5, 53.2
  kartavyaḥ saṃsvedyo yāvatpiṣṭī bhavecchlakṣṇā //Context
RHT, 6, 10.1
  nādau kartuṃ śakyo'tra grāsapramāṇaniyamastu /Context
RHT, 7, 5.1
  ānīya kṣāravṛkṣān kusumaphalaśiphātvakpravālairupetān kṛtvātaḥ khaṇḍaśastān vipulataraśilāpiṣṭagātrātiśuṣkān /Context
RHT, 8, 6.1
  tadapi ca daradena hataṃ kṛtvā mākṣikeṇa ravisahitam /Context
RHT, 8, 11.1
  raktasnehaniṣekaiḥ śeṣaṃ kuryādrasasya kṛṣṭiriyam /Context
RHT, 8, 11.2
  cāraṇajāraṇamātrātkurute rasamindragopanibham //Context
RHT, 8, 12.1
  athavā kevalam amalaṃ kamalaṃ daradena vāpitaṃ kurute /Context
RHT, 9, 6.2
  kathitāstu pūtisaṃjñāsteṣāṃ saṃśodhanaṃ kāryam //Context