References

RRS, 10, 39.2
  vartulaṃ cātha tanmadhye gartamanyaṃ prakalpayet //Context
RRS, 11, 63.1
  taruṇaś ca tathā vṛddho mūrtibaddhas tathāparaḥ /Context
RRS, 11, 79.1
  vajrādinihataḥ sūto hataḥ sūtaḥ samo'paraḥ /Context
RRS, 11, 129.2
  śāstrāntaravinirdiṣṭaḥ kathyate'nyaprakārataḥ //Context
RRS, 2, 59.2
  mayūrakaṇṭhasadṛśaścānyo marakataprabhaḥ //Context
RRS, 2, 102.2
  karpūrapūrvakaścānyastatrādyo dvividhaḥ punaḥ /Context
RRS, 3, 52.0
  kāsīsaṃ vālukādyekaṃ puṣpapūrvam athāparam //Context
RRS, 3, 101.2
  srotoñjanaṃ tadanyacca puṣpāñjanakameva ca /Context
RRS, 3, 113.2
  tatraikaṃ nālikākhyaṃ hi tadanyadreṇukaṃ matam //Context
RRS, 3, 147.0
  hiṅgulaḥ śukatuṇḍākhyo haṃsapākastathāparaḥ //Context
RRS, 4, 9.0
  māṇikyaṃ padmarāgākhyaṃ dvitīyaṃ nīlagandhi ca //Context
RRS, 5, 95.2
  pāke dugdhaṃ bhavati śikharākārakaṃ naiti bhūmau kāntaṃ lauhaṃ tadidamuditaṃ lakṣaṇoktaṃ ca nānyat //Context
RRS, 5, 114.4
  sarvavyādhiharaṃ rasāyanavaraṃ bhaumāmṛtaṃ nāparam //Context
RRS, 7, 11.0
  cūrṇacālanahetośca cālanyanyāpi vaṃśajā //Context
RRS, 8, 17.1
  mṛtena vā baddharasena vānyallohena vā sādhitamanyaloham /Context
RRS, 8, 17.1
  mṛtena vā baddharasena vānyallohena vā sādhitamanyaloham /Context
RRS, 8, 18.2
  sādhitaṃ vānyalohena sitaṃ pītaṃ ca taddalam //Context
RRS, 8, 23.1
  lohaṃ lohāntare kṣiptaṃ dhmātaṃ nirvāpitaṃ drave /Context
RRS, 8, 25.1
  sādhyalohe 'nyalohaṃ cetprakṣiptaṃ vaṅkanālataḥ /Context
RRS, 8, 54.1
  drute dravyāntarakṣepo lohādye kriyate hi yaḥ /Context
RRS, 9, 20.1
  sthālikāyāṃ pidhāyordhvaṃ sthālīmanyāṃ dṛḍhāṃ kuru /Context
RRS, 9, 31.2
  aparaṃ kharparaṃ tatra śanair mṛdvagninā pacet //Context
RRS, 9, 63.2
  vetti śrīsomadevaśca nāparaḥ pṛthivītale //Context
RRS, 9, 69.2
  tatpātraṃ nyubjapātreṇa chādayedapareṇa hi //Context