Fundstellen

RājNigh, 13, 57.1
  anyac ca mārakaṃ caiva maṇirāgaṃ rasodbhavam /Kontext
RājNigh, 13, 60.1
  suvarṇagairikaṃ cānyat svarṇadhātuḥ suraktakam /Kontext
RājNigh, 13, 79.1
  dvitīyaṃ puṣpakāsīsaṃ vatsakaṃ ca malīmasam /Kontext
RājNigh, 13, 82.1
  āvartaṃ madhudhātuḥ syāt kṣaudradhātus tathāparaḥ /Kontext
RājNigh, 13, 96.1
  srotoñjanaṃ vāribhavaṃ tathānyaṃ srotodbhavaṃ srotanadībhavaṃ ca /Kontext
RājNigh, 13, 176.2
  sphītāṃ kīrtim anuttamāṃ śriyamidaṃ dhatte yathāsvaṃ dhṛtaṃ martyānām ayathāyathaṃ tu kuliśaṃ pathyaṃ hi nānyattataḥ //Kontext