Fundstellen

RAdhy, 1, 113.1
  itthaṃkadarthitatanurgalitātmavīryaḥ sṛṣṭyāṃ citaś chagaṇakaiḥ puṭito balī syāt /Kontext
RAdhy, 1, 441.2
  khalve saṃpeṣayet tāvad yāvad ekātmatāṃ bhajet //Kontext
RArṇ, 1, 13.2
  akathyamapi deveśi sadbhāvaṃ kathayāmi te //Kontext
RArṇ, 1, 17.2
  jīvanmuktisvarūpaṃ tu devadeva śrutaṃ mayā /Kontext
RArṇ, 7, 72.1
  gandhako hi svabhāvena rasarūpaḥ svarūpataḥ /Kontext
RArṇ, 7, 72.1
  gandhako hi svabhāvena rasarūpaḥ svarūpataḥ /Kontext
RArṇ, 7, 72.1
  gandhako hi svabhāvena rasarūpaḥ svarūpataḥ /Kontext
RājNigh, 13, 12.2
  snigdhaṃ ca gauravam upaiti ca yat tulāyāṃ jātyā tad eva kanakaṃ mṛdu raktapītam //Kontext
RCint, 3, 159.2
  no previewKontext
RCint, 7, 50.2
  strīpuṃnapuṃsakātmāno lakṣaṇena tu lakṣayet //Kontext
RCint, 8, 41.1
  śuṣkaṃ yantre sattvapātapradhāne kiṭṭaḥ sūto baddhatāmeti nūnam /Kontext
RCint, 8, 144.1
  puṭane sthālīpāke 'dhikṛtapuruṣe svabhāvarugadhigamāt /Kontext
RCūM, 11, 62.3
  nīlāñjanaṃ hi teṣāṃ ca svarūpamiha varṇyate //Kontext
RCūM, 11, 88.2
  gairikaṃ sattvarūpaṃ hi nandinā parikīrtitam //Kontext
RCūM, 12, 53.2
  pittapradhānarogaghnaṃ dīpanaṃ malamocanam //Kontext
RCūM, 15, 44.2
  tribhirvāraistyajatyeva girijām ātmakañcukām //Kontext
RCūM, 4, 32.2
  nāyāti prakṛtiṃ dhmānādapunarbhavamucyate //Kontext
RCūM, 4, 85.1
  svarūpasya vināśena piṣṭatāpādanaṃ hi yat /Kontext
RCūM, 4, 86.1
  svedātapādiyogena svarūpāpādanaṃ hi yat /Kontext
RKDh, 1, 1, 152.2
  paribhramaṇaśīlau ca vāraṅgau tvekapārśvayoḥ //Kontext
RMañj, 6, 234.2
  anugrahāya bhaktānāṃ śivena karuṇātmanā //Kontext
RPSudh, 1, 44.2
  svarūpasya vināśena mūrcchanaṃ tadihocyate /Kontext
RPSudh, 6, 84.2
  gairikaṃ satvarūpaṃ hi nandinā parikīrtitam //Kontext
RRÅ, V.kh., 19, 57.0
  svabhāvaśītalaṃ grāhyaṃ sindhūtthaṃ lavaṇaṃ bhavet //Kontext
RRÅ, V.kh., 19, 91.0
  svabhāvaśītalaṃ grāhyaṃ tanmūlaṃ candanaṃ bhavet //Kontext
RRS, 11, 67.1
  puṭito yo raso yāti yogaṃ muktvā svabhāvatām /Kontext
RRS, 11, 80.1
  yukto'pi bāhyadrutibhiśca sūto bandhaṃgato vā bhasitasvarūpaḥ /Kontext
RRS, 5, 80.2
  lohāghāte 'pyabhaṅgātmadhāraṃ kālāyasaṃ matam //Kontext
RRS, 8, 29.2
  nāyāti prakṛtiṃ dhmānād apunarbhavam ucyate //Kontext
RRS, 8, 65.1
  svedātapādiyogena svarūpāpādanaṃ hi yat /Kontext
RRS, 8, 66.1
  svarūpasya vināśena piṣṭatvād bandhanaṃ hi tat /Kontext