References

RCūM, 11, 27.2
  vilipya sakalaṃ dehaṃ tiṣṭhed gharme tataḥ param //Context
RCūM, 11, 61.1
  śilāṃ kṣārāmlaniṣpiṣṭāṃ pradhamet tadanantaram /Context
RCūM, 12, 31.1
  puṭet puṭairvarāhākhyaistriṃśadvāraṃ tataḥ param /Context
RCūM, 12, 59.2
  golaṃ vidhāya tanmadhye prakṣipettadanantaram //Context
RCūM, 14, 53.1
  dhamed atidṛḍhāṅgāraiś caikavāramataḥ param /Context
RCūM, 14, 74.1
  tatsarvaṃ khalvake bhāṇḍe vinikṣipya tataḥ param /Context
RCūM, 14, 100.1
  piṣṭvā piṣṭvā pacedevaṃ pañcavāramataḥ param /Context
RCūM, 14, 202.1
  laddibhiḥ pūrayed gartaṃ kaṇṭhāvadhi tataḥ param /Context
RCūM, 14, 202.1
  laddibhiḥ pūrayed gartaṃ kaṇṭhāvadhi tataḥ param /Context
RCūM, 14, 207.1
  tato dālī tripādena cūrṇārdhena tataḥ param /Context
RCūM, 14, 216.2
  goṇyāṃ nikṣipya vidhāya tadanantaram //Context
RCūM, 14, 220.1
  tenāśu recitastriṃśadvārāṇi tadanantaram /Context
RCūM, 14, 227.1
  ekarātroṣitaṃ tattu piṇḍīkṛtya tataḥ param /Context
RCūM, 15, 54.1
  bhālukiḥ svedasaṃnyāsau diṣṭavānniyamāt param /Context
RCūM, 16, 17.2
  rogāṃśca tanutaḥ śīghraṃ sevyamānau paraṃ khalu //Context
RCūM, 16, 26.1
  ṣaṣṭigrāseṣu śeṣeṣu garbhadrāvaṇataḥ param /Context