References

RRÅ, R.kh., 5, 3.0
  ete uparasāḥ śodhyāḥ māryā drāvyāḥ puṭe kvacit //Context
RRÅ, R.kh., 8, 2.2
  ete dvādaśadhā śodhyā māryā drāvyāḥ puṭādiṣu //Context
RRÅ, V.kh., 10, 90.1
  samyak saṃskṛtagaṃdhakādyuparasaṃ sattvaṃ tato vyomajaṃ paścānmākṣikasattvahāṭakavaraṃ garbhadrutau drāvitam /Context
RRÅ, V.kh., 12, 13.2
  drāvitaṃ nālamūṣāyāṃ pakvabījarasānvitam //Context
RRÅ, V.kh., 15, 68.1
  pūrvavad drāvitaṃ khalve mūṣāyantre ca pūrvavat /Context
RRÅ, V.kh., 15, 104.1
  pūrvavad drāvayed garbhe mūṣāyantre'tha jārayet /Context
RRÅ, V.kh., 15, 104.2
  anena kramayogena drāvyaṃ jāryaṃ punaḥ punaḥ /Context
RRÅ, V.kh., 15, 107.0
  daśāhaṃ pācitaṃ drāvyaṃ divyaṃ bhavati kāṃcanam //Context
RRÅ, V.kh., 15, 109.2
  garbhadrāvaṇabījaṃ ca pūrvavad drāvitaṃ kramāt //Context
RRÅ, V.kh., 15, 112.2
  pūrvavaddrāvitaṃ garbhe tārabījaṃ tu jārayet //Context
RRÅ, V.kh., 15, 120.1
  jīrṇe bījaṃ punardrāvyaṃ jārayed drāvayetpunaḥ /Context
RRÅ, V.kh., 15, 120.1
  jīrṇe bījaṃ punardrāvyaṃ jārayed drāvayetpunaḥ /Context
RRÅ, V.kh., 15, 126.1
  pūrvavaddrāvitaṃ jāryaṃ triguṇaṃ tu yadā bhavet /Context
RRÅ, V.kh., 18, 168.1
  drāvitaṃ mauktikaṃ vātha pūrvavajjārayeddhaman /Context
RRÅ, V.kh., 18, 172.1
  drāvitaṃ cendranīlaṃ vā nīlaṃ ca drāvitaṃ kramāt /Context
RRÅ, V.kh., 18, 172.1
  drāvitaṃ cendranīlaṃ vā nīlaṃ ca drāvitaṃ kramāt /Context
RRÅ, V.kh., 18, 172.3
  ityevaṃ jārayennīlaṃ drāvitaṃ kaṭhinaṃ tu vā //Context
RRÅ, V.kh., 18, 173.3
  jāryaṃ vā drāvitaṃ tattu yathā cābhradrutiḥ purā //Context
RRÅ, V.kh., 18, 175.1
  kaṭhinaṃ drāvitaṃ vātha rudrasaṃkhyākrameṇa vai /Context
RRÅ, V.kh., 19, 19.1
  sūkṣmamuktāphalānyādau drāvayetpūrvayogataḥ /Context
RRÅ, V.kh., 20, 107.2
  drāvyaṃ drāvyaṃ punaḥ kṣepyaṃ yāvadvāraṃ śṛtaṃ bhavet //Context
RRÅ, V.kh., 20, 107.2
  drāvyaṃ drāvyaṃ punaḥ kṣepyaṃ yāvadvāraṃ śṛtaṃ bhavet //Context
RRÅ, V.kh., 3, 72.2
  tadvaddrāvyaṃ punarbhāvyaṃ drāvayecca punastataḥ //Context
RRÅ, V.kh., 3, 72.2
  tadvaddrāvyaṃ punarbhāvyaṃ drāvayecca punastataḥ //Context
RRÅ, V.kh., 3, 75.1
  ghṛtākte lohapātre tu drāvitaṃ ḍhālayettataḥ /Context
RRÅ, V.kh., 4, 57.1
  drāvayetkharpare nāgaṃ pādāṃśaṃ tatra nikṣipet /Context