References

RAdhy, 1, 276.3
  tanmadhye hīrakaṃ jātyaṃ kṣiptvā vṛntena chādayet //Context
RAdhy, 1, 287.1
  vidhinā tripatho jātyo hīrako jāyate sphuṭam /Context
RAdhy, 1, 288.2
  taiśca sampattido hīrān jātyān saṃveṣṭayet sudhīḥ //Context
RAdhy, 1, 297.1
  yeṣvekā na bhavedrekhā te jātyā hīrakāḥ smṛtāḥ /Context
RAdhy, 1, 298.1
  jātyahīrān kṣipetteṣu tatastu mṛtajīvibhiḥ /Context
RAdhy, 1, 306.1
  piṇḍaṃ piṣṭasya kṛtvātha tanmadhye jātyahīrakān /Context
RAdhy, 1, 312.1
  sadvajrāṇi mriyante ca sukhasādhyāni niścitam /Context
RAdhy, 1, 318.1
  vajramūṣāṃ taraṃgagarbhe prakṣipyo jātyahīrakaḥ /Context
RAdhy, 1, 319.2
  sukhenāthānayā yuktyā mriyante jātyahīrakāḥ //Context
RArṇ, 11, 135.2
  sadratnaṃ lepayettena pradravet rasamadhyataḥ //Context
RājNigh, 13, 31.2
  hemopamā śubhā svacchā janyā rītiḥ prakīrtitā //Context
RājNigh, 13, 148.2
  iti jātyādimāṇikyaṃ kalyāṇaṃ dhāraṇātkurute //Context
RājNigh, 13, 150.2
  tannīlaṃ yadi nīlagandhikamiti jñeyaṃ caturdhā budhair māṇikyaṃ kaṣagharṣaṇe 'pyavikalaṃ rāgeṇa jātyaṃ jaguḥ //Context
RājNigh, 13, 157.2
  marditamapi śālituṣairyadavikṛtaṃ tattu mauktikaṃ jātyam //Context
RājNigh, 13, 162.2
  yā na tyajati nijaruciṃ nikaṣe ghṛṣṭāpi sā smṛtā jātyā //Context
RājNigh, 13, 167.2
  chāyābhiḥ samatāṃ dadhāti tadidaṃ nirdiṣṭamaṣṭātmakaṃ jātyaṃ yattapanātapaiśca parito gārutmataṃ rañjayet //Context
RājNigh, 13, 172.2
  tena khalu puṣparāgo jātyatayāyaṃ parīkṣakair uktaḥ //Context
RājNigh, 13, 177.2
  yaccānyannijalīlayaiva dalayedvajreṇa vā bhidyate tajjātyaṃ kuliśaṃ vadanti kuśalāḥ ślāghyaṃ mahārghyaṃ ca tat //Context
RājNigh, 13, 184.2
  yaḥ pātraṃ rañjayatyāśu sa jātyo nīla ucyate //Context
RājNigh, 13, 188.2
  gharṣe'pyahīnakāntiṃ gomedaṃ taṃ budhā vidur jātyam //Context
RājNigh, 13, 194.2
  sphuṭaṃ pradarśayed etad vaiḍūryaṃ jātyamucyate //Context
RājNigh, 13, 202.2
  pāṣāṇair yan nighṛṣṭaṃ sphuṭitam api nijāṃ svacchatāṃ naiva jahyāt tajjātyaṃ jātvalabhyaṃ śubham upacinute śaivaratnaṃ vicitram //Context
RājNigh, 13, 205.2
  yaḥ sūryāṃśusparśaniṣṭhyūtavahnir jātyaḥ so 'yaṃ jāyate sūryakāntaḥ //Context
RājNigh, 13, 211.2
  yacca srāvaṃ yāti candrāṃśusaṅgāj jātyaṃ ratnaṃ candrakāntākhyametat //Context
RājNigh, 13, 214.2
  śikhikaṇṭhasamaṃ saumyaṃ rājāvartaṃ vadanti jātyamaṇim //Context
RMañj, 5, 63.2
  yadyeva syānnirutthānaṃ satyaṃ vāritaraṃ bhavet //Context
RRĂ…, V.kh., 19, 10.2
  sarve marakatāstena samīcīnā bhavanti vai //Context
RRS, 5, 135.2
  saṃpeṣya gālayedvastre satyaṃ vāritaraṃ bhavet /Context
ŚdhSaṃh, 2, 12, 156.1
  saṃcūrṇya gālayedvastre satyaṃ vāritaraṃ bhavet /Context