References

BhPr, 2, 3, 138.1
  phalatrayasya yūṣeṇa paṭolyā madhukasya ca /Context
BhPr, 2, 3, 160.1
  sūtaṃ kṛtena yūṣeṇa vārānsapta vimardayet /Context
RCint, 8, 235.1
  payāṃsi śuktāni rasāḥ sayūṣās toyaṃ samūtraṃ vividhāḥ kaṣāyāḥ /Context
RCint, 8, 246.2
  balyo vṛṣyaśca yogastaruṇatarakaraḥ sarvaroge praśastaḥ pathyaṃ māṃsaiśca yūṣair ghṛtaparilulitair gavyadugdhaiśca bhūyaḥ //Context
RCūM, 14, 144.2
  śālayo mudgasūpaṃ ca navanītaṃ tilodbhavam /Context
RCūM, 14, 181.1
  tadbhāṇḍasādhitaṃ sarvam annavyañjanasūpakam /Context
RMañj, 6, 340.2
  dinānte ca pradātavyamannaṃ vā mudgayūṣakam //Context
RRS, 11, 104.1
  niśāyāḥ kāñjikaṃ yūṣaṃ dattvā yonau praveśayet /Context
RRS, 5, 169.1
  śālayo mudgasūpaṃ ca navanītaṃ tilodbhavam /Context
RRS, 5, 214.1
  tadbhāṇḍe sādhitaṃ sarvam annavyañjanasūpakam /Context