References

RMañj, 2, 3.1
  prakṣipya toyaṃ mṛtkuṇḍe tasyopari śarāvakam /Context
RMañj, 2, 43.1
  tadvalladvitayaṃ lavaṅgasahitaṃ prātaḥ prabhuktaṃ nṛṇām ūrdhvaṃ recayati dviyāmamasakṛtpeyaṃ jalaṃ śītalam /Context
RMañj, 2, 60.1
  abhyaṅgaṃ maithunaṃ snānaṃ yatheṣṭaṃ ca sukhāmbunā /Context
RMañj, 3, 5.1
  dhautaṃ yat salile tasmin gandhavadgandhakaṃ smṛtam /Context
RMañj, 3, 40.2
  trirātraṃ sthāpayennīre tat klinnaṃ mardayed dṛḍham //Context
RMañj, 3, 61.2
  goṣṭhabhūsthaṃ nabhobhāsaṃ jāyate jalasannibham //Context
RMañj, 3, 70.2
  cūrṇodake pṛthaktaile bhasmībhūto na doṣakṛt //Context
RMañj, 4, 29.2
  vidyaiṣā smṛtimātreṇa naśyante sapta japtena toyena prokṣayet kālacoditam //Context
RMañj, 5, 31.1
  jalaṃ punaḥ punardeyaṃ svāṅgaśītaṃ vicūrṇayet /Context
RMañj, 5, 54.2
  rajastadvastragalitaṃ nīre tarati haṃsavat //Context
RMañj, 6, 53.2
  śītatoyaṃ pibeccānu ikṣumudgaraso hitaḥ /Context
RMañj, 6, 56.1
  dviguñjaṃ taptatoyena vātaśleṣmajvarāpaham /Context
RMañj, 6, 73.1
  dadyānnavajvare tīvre soṣṇaṃ vāri pibedanu /Context
RMañj, 6, 80.2
  gandhānulepo himatoyapānaṃ dugdhaṃ ca deyaṃ śubhadāḍimaṃ ca //Context
RMañj, 6, 106.2
  secayenmantrayitvātha vārāṃ kumbhaśatair muhuḥ //Context
RMañj, 6, 109.1
  sacandracandanarasollepanaṃ kuru śītalam /Context
RMañj, 6, 132.1
  dviguñjamārdrakadrāvairdeyaṃ śītodakaṃ punaḥ /Context
RMañj, 6, 164.2
  pibed uṣṇāmbunā cānu sarvajāṃ grahaṇīṃ jayet //Context
RMañj, 6, 171.2
  pipāsāyāṃ jalaṃ śītaṃ hitā ca vijayā niśi //Context
RMañj, 6, 190.2
  jalayogaprayogo'pi śastastāpapraśāntaye //Context
RMañj, 6, 220.1
  palaṃ taṇḍulatoyena ghṛtaniṣkadvayena ca /Context
RMañj, 6, 220.2
  ekīkṛtya pibettoyaṃ hanti mehaṃ cirotthitam //Context
RMañj, 6, 243.2
  svedayed dolikāyantre yāvattoyaṃ na vidyate //Context
RMañj, 6, 263.1
  vacāmaricajaṃ cūrṇaṃ karṣamuṣṇajalaiḥ pibet /Context
RMañj, 6, 267.2
  pātālagaruḍīmūlaṃ jale piṣṭvā pibedanu //Context
RMañj, 6, 286.1
  kṛtrimaṃ sthāvaraviṣaṃ jaṃgamaṃ viṣavārijam /Context
RMañj, 6, 342.3
  gulmaplīhodaraṃ hanti pibettamuṣṇavāriṇā //Context