Fundstellen

RPSudh, 1, 34.2
  lambāyamānāṃ bhāṇḍe tu tuṣavāriprapūrite //Kontext
RPSudh, 1, 41.0
  uṣṇakāṃjikatoyena kṣālayet tadanantaram //Kontext
RPSudh, 1, 53.1
  tasyopari jalādhānaṃ kāryaṃ yāmacatuṣṭayam /Kontext
RPSudh, 1, 57.2
  nālikāṃ jalapātrasthāṃ kārayecca bhiṣagvaraiḥ //Kontext
RPSudh, 1, 62.1
  sindhūdbhavaṃ daśapalaṃ jalaprasthatrayaṃ tathā /Kontext
RPSudh, 1, 65.2
  jalasaiṃdhavasaṃyukto ghaṭastho hi rasottamaḥ /Kontext
RPSudh, 1, 80.2
  suvṛttaṃ lohapātraṃ ca jalaṃ tatrāḍhakatrayam //Kontext
RPSudh, 1, 84.1
  culyāṃ niveśya taṃ yaṃtraṃ jalenoṣṇena pūritam /Kontext
RPSudh, 2, 89.2
  jalasekaḥ prakartavyaḥ śītībhūtaṃ samuddharet //Kontext
RPSudh, 3, 4.2
  upari tatra jalena niṣiñcayediti bhaveddaradād varasūtakaḥ //Kontext
RPSudh, 3, 7.1
  saha jalena vimṛdya ca yāmakaṃ lavaṇakāmlajalena vimiśritāḥ /Kontext
RPSudh, 3, 7.1
  saha jalena vimṛdya ca yāmakaṃ lavaṇakāmlajalena vimiśritāḥ /Kontext
RPSudh, 4, 14.2
  purāmbubhasmasūtena lepayitvātha śoṣayet //Kontext
RPSudh, 4, 18.3
  tadbhasma puratoyena daradena samanvitam /Kontext
RPSudh, 4, 63.2
  pānīyaṃ kvathitaṃ cāsmin hiṃgugaṃdhasamaṃ bhavet //Kontext
RPSudh, 4, 64.1
  tailabiṃdurjale kṣipto na cātiprasṛto bhavet /Kontext
RPSudh, 4, 69.2
  varodakaiḥ puṭellohaṃ caturvāram idaṃ khalu //Kontext
RPSudh, 4, 104.2
  taptā tuṣajale kṣiptā śuklavarṇā tu rītikā //Kontext
RPSudh, 5, 25.1
  sūkṣmaṃ sūkṣmaṃ jalaplāvaṃ raktavarṇasamujjvalam /Kontext
RPSudh, 5, 109.2
  udake ca vilīyeta tacchuddhaṃ ca vidhīyate //Kontext
RPSudh, 6, 4.2
  kuṣmāṇḍatoyasaṃsvinnaṃ tataḥ kṣārajalena vā /Kontext
RPSudh, 6, 4.3
  cūrṇatoyena vā svinnaṃ dolāyaṃtreṇa śudhyati //Kontext
RPSudh, 6, 44.2
  apāmārgakṣāratoyaistailena maricena ca //Kontext
RPSudh, 6, 46.2
  mahiṣasya purīṣeṇa snāyācchītena vāriṇā //Kontext
RPSudh, 7, 5.1
  gaṃgodakasamudbhūtaṃ nīlagarbhāruṇacchavi /Kontext
RPSudh, 7, 8.1
  hlādi śvetaṃ raśmimannirmalaṃ ca vṛttaṃ khyātaṃ mauktikaṃ toyabhāsam /Kontext
RPSudh, 7, 50.1
  karkaśaṃ ca laghu cippaṭaṃ sadā śyāmatoyamiva dṛśyate chaviḥ /Kontext
RPSudh, 7, 52.1
  gharṣaśca biṃduśca tathaiva reṣā trāsaśca pānīyakṛtā sagarbhatā /Kontext
RPSudh, 7, 53.0
  ye kṣetratoyaprabhavāśca doṣāḥ sarveṣu ratneṣu galanti samyak //Kontext
RPSudh, 7, 62.2
  saṃkṣālayeccāmlajalena cāpi saṃjāyate ratnabhavā drutiśca //Kontext