References

RArṇ, 10, 13.1
  jalago jalarūpeṇa tvarito haṃsago bhavet /Context
RArṇ, 10, 18.2
  jale gatirmalagatiḥ punar haṃsagatistataḥ //Context
RArṇ, 12, 171.0
  toyamadhye vinikṣipya guṭikā vajravad bhavet //Context
RArṇ, 12, 173.2
  milanti sarvalohāni dravanti salilaṃ yathā //Context
RArṇ, 12, 182.2
  toyena marditaṃ kṛtvā vaṅgaṃ stambhayati kṣaṇāt //Context
RArṇ, 12, 184.2
  kapāle mṛttikāṃ nyasya secayet salilena tu //Context
RArṇ, 12, 213.1
  viṣodakaṃ viṣasamaṃ ghṛtavacca ghṛtodakam /Context
RArṇ, 12, 232.0
  saṃjīvanījalasyātha vidhiṃ vakṣyāmi pārvati //Context
RArṇ, 12, 234.1
  mayā saṃjīvanī vidyā dattā codakarūpiṇī /Context
RArṇ, 12, 239.0
  tatrāpyudakamālokya surārcite //Context
RArṇ, 12, 240.1
  gṛhītvā śuṣkavaṃśaṃ tu kṣipettoyasya madhyataḥ /Context
RArṇ, 12, 244.1
  kaṭukālābuke toyaṃ kṛtarakṣaṃ samāhitaḥ /Context
RArṇ, 12, 245.2
  saptābhimantritaṃ kṛtvā mantreṇānena tajjalam /Context
RArṇ, 12, 245.4
  mardayettena toyena pibettattu vicakṣaṇaḥ //Context
RArṇ, 12, 248.2
  mardayettena toyena saptavāraṃ tu svedayet //Context
RArṇ, 12, 252.1
  nirvāte toyamādāya añjalitritayaṃ pibet /Context
RArṇ, 12, 255.1
  athavodakamādāya pāradaṃ ca manaḥśilām /Context
RArṇ, 12, 259.1
  uṣṇodakavidhiṃ vakṣye samāhitamanāḥ śṛṇu /Context
RArṇ, 12, 259.2
  paśyeduṣṇodakaṃ yatra vāsaṃ tatraiva kārayet //Context
RArṇ, 12, 262.1
  tatra kampeśvaro devas tatrāstyuṣṇodakaṃ dhruvam /Context
RArṇ, 12, 262.3
  paścāduṣṇodake kuṇḍe vidhiṃ kuryād yathoditaḥ //Context
RArṇ, 12, 265.1
  varṣamekaṃ pibet toyaṃ jīveccandrārkatārakam /Context
RArṇ, 12, 266.1
  uṣṇodakaṃ ca kāsīsaṃ gandhapāṣāṇasaṃyutam /Context
RArṇ, 12, 268.1
  niṣiktaṃ tena toyena prativāpaṃ daded budhaḥ /Context
RArṇ, 12, 269.1
  tajjalena niṣiktaṃ ca hema bījārthasaṃyutam /Context
RArṇ, 12, 270.1
  uṣṇodakena bhallātaṃ tilapiṣṭaṃ ca bhakṣayet /Context
RArṇ, 12, 271.2
  yāmamuṣṇāmbhasā ghṛṣṭaṃ tārapattrāṇi lepayet //Context
RArṇ, 12, 273.2
  uṣṇodakena saṃmardya dhamanāt khoṭatāṃ vrajet //Context
RArṇ, 12, 275.1
  uṣṇodapācitān khādet kulatthān kṣīrapo bhavet /Context
RArṇ, 12, 275.2
  snānamuṣṇāmbhasā kuryāt varṣādvarṣaśatāyuṣam //Context
RArṇ, 12, 276.1
  kṣīramuṣṇodakaṃ kvāthaṃ triphalāyāśca pācayet /Context
RArṇ, 12, 281.1
  gandhakaṃ tālakaṃ caiva toyapūrṇe ghaṭe kṣipet /Context
RArṇ, 12, 286.1
  kiṣkindhyāparvate ramye pampātīre tṛṇodakam /Context
RArṇ, 12, 295.1
  athavāṣṭapalaṃ kṣīraṃ palaikenāmbunā yutam /Context
RArṇ, 12, 296.1
  kulatthāṣṭaguṇaṃ vāri pacedaṣṭāvaśeṣitam /Context
RArṇ, 12, 302.1
  athavā sūtakaṃ devi vāriṇā saha mardayet /Context
RArṇ, 12, 304.2
  mardayettena toyena dhāmayet khadirāgninā //Context
RArṇ, 12, 306.2
  tat sarvaṃ payasā kṣīrairmadyaṃ pācyaṃ dinatrayam /Context
RArṇ, 12, 307.1
  atha tenodakenaiva kṣīrārdhaṃ pāyasaṃ pacet /Context
RArṇ, 12, 308.1
  paktvā tenāmbhasā pathyāḥ ṣaṣṭiṃ trīṇi śatāni ca /Context
RArṇ, 12, 311.2
  jale kṣiptāni lohāni śailībhūtāni bhakṣayet /Context
RArṇ, 12, 312.1
  tenodakena saṃmardya abhrakaṃ kvāthayet priye /Context
RArṇ, 12, 313.1
  athavā rasakarṣaikaṃ tajjalena tu mardayet /Context
RArṇ, 12, 319.2
  golakaṃ kārayitvā tu vārimadhye nidhāpayet //Context
RArṇ, 12, 364.1
  śatapalam abhayānām akṣadhātryos tathaiva kvathitajalaśatāṣṭau bhāgamaṣṭāvaśeṣam /Context
RArṇ, 12, 382.1
  yasya yo vidhirāmnāta udakasya śivāgame /Context
RArṇ, 14, 157.3
  milate tatkṣaṇaṃ vajraṃ hemnā tu salilaṃ yathā //Context
RArṇ, 15, 38.7
  tāpayet koṣṇatāpena jalena paripūrayet //Context
RArṇ, 16, 18.0
  paścādratnāni deyāni dravanti salilaṃ yathā //Context
RArṇ, 16, 50.1
  lavaṇodaniṣiktaṃ tu lohasaṃkrāntināśanam /Context
RArṇ, 17, 107.1
  kṣārodakaniṣekācca tadvad bījamanekadhā /Context
RArṇ, 17, 136.2
  sāmudradhātutoyena niṣekaḥ śasyate tadā //Context
RArṇ, 17, 142.2
  tatastacchītale kṛtvā toye nirvāpayettataḥ //Context
RArṇ, 4, 9.2
  toyaṃ syāt sūtakasyādhaḥ ūrdhvādho vahnidīpanam //Context
RArṇ, 4, 13.2
  taptodake taptacullyāṃ na kuryācchītale kriyām //Context
RArṇ, 4, 15.1
  ūrdhvaṃ vahniradhaścāpo madhye tu rasasaṃgrahaḥ /Context
RArṇ, 4, 18.1
  suślakṣṇaṃ peṣayitvā tu toyaṃ dadyāt punaḥ punaḥ /Context
RArṇ, 6, 23.2
  abhrakaṃ vāpitaṃ devi jāyate jalasannibham //Context
RArṇ, 6, 25.2
  sthāpayenmṛnmaye pātre tadbhavet salilaṃ yathā //Context
RArṇ, 6, 29.2
  śarāvasaṃpuṭe dhmāto jāyate jalasannibhaḥ //Context
RArṇ, 6, 31.2
  śarāvasaṃpuṭe paktvā dravet salilasannibham //Context
RArṇ, 6, 52.0
  uddhṛtaṃ saptabhirmāsaiḥ toyakumbhe vinikṣipet //Context
RArṇ, 6, 56.2
  vedhayed vyāpayecchīghraṃ tailabindurivāmbhasi //Context
RArṇ, 6, 117.2
  jalabhāṇḍe tu tat svinnaṃ saptāhaṃ dravatāṃ vrajet //Context
RArṇ, 6, 120.3
  vaiḍūryasphaṭikādīni dravanti salilaṃ yathā //Context
RArṇ, 6, 121.2
  vāpitaṃ sakṛd ekena mṛtaṃ jalasamaṃ bhavet //Context
RArṇ, 6, 122.3
  puṭapākena taccūrṇaṃ jāyate salilaṃ yathā //Context
RArṇ, 6, 138.2
  anena svedavidhinā dravanti salilaṃ yathā //Context
RArṇ, 7, 49.1
  daradaṃ pātanāyantre pātayet salilāśaye /Context
RArṇ, 7, 69.2
  bhṛṅgāmbhasā vā saptāhaṃ bhāvitaḥ kṣālito'mbhasā //Context
RArṇ, 7, 120.2
  āvāpāt kurute devi kanakaṃ jalasaṃnibham //Context
RArṇ, 7, 131.2
  tribhirlepairdrutaṃ lohaṃ nirmalaṃ svacchavārivat //Context
RArṇ, 7, 132.2
  kurute prativāpena balavajjalavat sthiram //Context
RArṇ, 7, 135.0
  dantīdanto viśeṣeṇa drāvayet salilaṃ yathā //Context
RArṇ, 7, 136.2
  prativāpena lohāni drāvayet salilopamam //Context
RArṇ, 7, 144.2
  ahorātreṇa tānyāśu dravanti salilaṃ yathā //Context
RArṇ, 8, 10.2
  gajavārisamutpannaṃ ratnaṃ muktāphalaṃ viduḥ //Context
RArṇ, 8, 11.1
  gaje trīṇi sahasrāṇi ṣaṭsahasrāṇi vārije /Context
RArṇ, 8, 40.2
  anyonyaṃ dvaṃdvatāṃ yānti dravanti salilaṃ yathā //Context