Fundstellen

RRS, 11, 87.1
  śilātoyamukhaistoyair baddho 'sau jalabandhavān /Kontext
RRS, 11, 133.1
  aratau śītatoyena mastakopari secanam /Kontext
RRS, 2, 72.3
  triḥsaptadivasair nĀṝṇāṃ gaṅgāmbha iva pātakam //Kontext
RRS, 2, 107.2
  salile 'tha vilīnaṃ ca tacchuddhaṃ hi śilājatu //Kontext
RRS, 2, 133.1
  mantreṇānena mudrāmbho nipītaṃ saptamantritam /Kontext
RRS, 2, 157.1
  yadvā jalayutāṃ sthālīṃ nikhanetkoṣṭhikodare /Kontext
RRS, 2, 158.2
  patitaṃ sthālikānīre sattvamādāya yojayet //Kontext
RRS, 3, 21.1
  payaḥsvinno ghaṭīmātraṃ vāridhauto hi gandhakaḥ /Kontext
RRS, 3, 37.1
  tanmūlaṃ salile piṣṭaṃ lepayetpratyaham tanau /Kontext
RRS, 3, 40.2
  mahiṣīchagaṇam liptvā snāyācchītena vāriṇā //Kontext
RRS, 3, 41.1
  tato 'bhyajya ghṛtairdehaṃ snāyādiṣṭoṣṇavāriṇā /Kontext
RRS, 3, 74.2
  toye vā cūrṇasaṃyukte dolāyantreṇa śudhyati //Kontext
RRS, 3, 154.1
  daradaḥ pātanāyantre pātitaśca jalāśraye /Kontext
RRS, 4, 11.1
  nīlaṃ gaṅgāmbusambhūtaṃ nīlagarbhāruṇacchavi /Kontext
RRS, 4, 14.2
  khyātaṃ toyaprabhaṃ vṛttaṃ mauktikaṃ navadhā śubham //Kontext
RRS, 4, 34.3
  kṣetratoyabhavā doṣā ratneṣu na laganti te //Kontext
RRS, 4, 58.1
  śyāmaṃ toyasamacchāyaṃ cipiṭaṃ laghu karkaśam /Kontext
RRS, 5, 15.2
  vicūrṇya luṅgatoyena daradena samanvitam /Kontext
RRS, 5, 18.2
  bhāvitaṃ sadṛśaṃ hema karoti jalavaddrutam //Kontext
RRS, 5, 95.1
  pātre yasya prasarati jale tailabindurna lipto gandhaṃ hiṅgustyajati ca tathā tiktatāṃ nimbakalkaḥ /Kontext
RRS, 5, 102.1
  kvāthyamaṣṭaguṇe toye triphalāṣoḍaśaṃ palam /Kontext
RRS, 5, 110.2
  dhmātvā kṣipejjale sadyaḥ pāṣāṇolūkhalodare //Kontext
RRS, 5, 112.1
  dhmātvā kṣiptvā jale samyak pūrvavatkaṇḍayetkhalu /Kontext
RRS, 5, 129.1
  yatpātrādhyuṣite toye tailabindurna sarpati /Kontext
RRS, 5, 143.2
  vāpena salilasadṛśaṃ karoti mūṣāgataṃ tīkṣṇam //Kontext
RRS, 5, 171.2
  pramehatoyadoṣaghnaṃ dīpanaṃ cāmavātanut //Kontext
RRS, 5, 226.1
  prakṣālya rajanītoyaiḥ śītalaiśca jalairapi /Kontext
RRS, 5, 231.2
  taddhautāmbuvilepitaṃ sthiracarodbhūtaṃ viṣaṃ netraruk śūlaṃ mūlagadaṃ ca karṇajarujo hanyāt prasūtigraham //Kontext
RRS, 7, 6.1
  bhūmikoṣṭhīṃ calatkoṣṭhīṃ jaladroṇyo 'pyanekaśaḥ /Kontext
RRS, 7, 16.0
  kokilāś cetitāṅgārā nirvāṇāḥ payasā vinā //Kontext
RRS, 8, 27.0
  mṛtaṃ tarati yattoye lohaṃ vāritaraṃ hi tat //Kontext
RRS, 8, 30.2
  haṃsavat tīryate vāriṇyuttamaṃ parikīrtitam //Kontext
RRS, 8, 49.1
  bhūbhujaṃgaśakṛttoyaiḥ prakṣālyāpahṛtaṃ rajaḥ /Kontext
RRS, 8, 55.2
  salilasya parikṣepaḥ so 'bhiṣeka iti smṛtaḥ //Kontext
RRS, 8, 56.0
  taptasyāpsu vinikṣepo nirvāpaḥ snapanaṃ ca tat //Kontext
RRS, 8, 68.1
  jalasaindhavayuktasya rasasya divasatrayam /Kontext
RRS, 9, 3.1
  dravadravyeṇa bhāṇḍasya pūritārdhodakasya ca /Kontext
RRS, 9, 5.1
  sāmbusthālīmukhe baddhavastre pākyaṃ niveśayet /Kontext
RRS, 9, 6.2
  caturaṅgulakotsedhaṃ toyādhāraṃ galādadhaḥ //Kontext
RRS, 9, 8.2
  liptvā viśoṣayetsaṃdhiṃ jalādhāre jalaṃ kṣipet /Kontext
RRS, 9, 8.2
  liptvā viśoṣayetsaṃdhiṃ jalādhāre jalaṃ kṣipet /Kontext
RRS, 9, 9.1
  athordhvabhājane liptasthāpitasya jale sudhīḥ /Kontext
RRS, 9, 10.1
  jalapūrṇapātramadhye dattvā ghaṭakharparaṃ suvistīrṇam /Kontext
RRS, 9, 14.2
  kāṃsyapātradvayaṃ kṛtvā sampuṭaṃ jalagarbhitam //Kontext
RRS, 9, 16.1
  agninā tāpito nālāttoye tasminpatatyadhaḥ /Kontext
RRS, 9, 18.2
  toyaṃ syātsūtakasyādha ūrdhvādho vahnidīpanam //Kontext
RRS, 9, 22.2
  taptodake taptacullyāṃ na kuryācchītalāṃ kriyām //Kontext
RRS, 9, 26.1
  ūrdhvaṃ vahniradhaścāpo madhye tu rasasaṃgrahaḥ /Kontext
RRS, 9, 29.2
  mūṣālepaṃ dṛḍhaṃ kṛtvā lavaṇārdhamṛdambubhiḥ //Kontext
RRS, 9, 49.1
  itarasminghaṭe toyaṃ prakṣipetsvādu śītalam /Kontext
RRS, 9, 51.1
  catuṣprasthajalādhāraś caturaṅgulikānanaḥ /Kontext
RRS, 9, 56.2
  ūrdhvasthālyāṃ jalaṃ kṣiptvā vahniṃ prajvālayed adhaḥ /Kontext
RRS, 9, 60.3
  iyaṃ hi jalamṛt proktā durbhedyā salilaiḥ khalu //Kontext
RRS, 9, 64.1
  tato jalaṃ vinikṣipya vahniṃ prajvālayedadhaḥ /Kontext
RRS, 9, 74.1
  sthūlasthālyāṃ jalaṃ kṣiptvā vāso baddhvā mukhe dṛḍham /Kontext
RRS, 9, 76.1
  yadvā sthālyāṃ jalaṃ kṣiptvā tṛṇaṃ kṣiptvā mukhopari /Kontext