References

RAdhy, 1, 35.1
  parpaṭān brahmavṛkṣasya jalaklinnāṃś ca vartayet /Context
RAdhy, 1, 53.1
  sajalasthālikāvaktre kaṭāhaṃ pradhvaraṃ kṣipet /Context
RAdhy, 1, 54.2
  jalamadhye raso yāti tāmraṃ tiṣṭhati bundhake //Context
RAdhy, 1, 70.1
  śigruvṛkṣasya pattrāṇi vāriṇā vartayedyathā /Context
RAdhy, 1, 77.2
  pāradasya mṛduvahnitastvidaṃ svedanaṃ tuṣajalena tanyate //Context
RAdhy, 1, 113.3
  svinnastryahe tuṣajale'thabhavetsudīptaḥ //Context
RAdhy, 1, 220.2
  cūrṇaṃ sampiṣya kartavyaṃ jalenāloḍayettataḥ //Context
RAdhy, 1, 295.2
  jale bruḍati naivāyaṃ duḥśakyo hi parīkṣitum //Context
RAdhy, 1, 305.1
  catvāro vāriṇā piṣṭvā kāryāste rābasadṛśāḥ /Context
RAdhy, 1, 309.1
  ketakīnāṃ stanāneva nisāhāyāṃ jalaṃ vinā /Context
RAdhy, 1, 335.2
  kṣiptvā sthālyāṃ hi saṃdhyāyāṃ kumbhamānaṃ jalaṃ kṣipet //Context
RAdhy, 1, 338.2
  svarjikā jalamanyasyāṃ muktvā cullyopari kṣipet //Context
RAdhy, 1, 358.2
  saṃdhyāyāṃ tu maṇaṃ sthālyāṃ kumbhamānaṃ jalaṃ kṣipet //Context
RAdhy, 1, 359.2
  evaṃ ṣaḍvāsare kuryāt ṣaṇmaṇaṃ sarjikājalam //Context
RAdhy, 1, 360.1
  nītā ye ca jalaṃ śeṣam atyacchaṃ kurute sudhīḥ /Context
RAdhy, 1, 360.2
  gandhakāmalasāro'pi vāriṇā tena peṣayet //Context
RAdhy, 1, 361.1
  taṃ ca vārinibhaṃ kuryātprakṣipetkuṃpake sudhīḥ /Context
RAdhy, 1, 364.2
  hṛtipīṭhīti vikhyātaṃ vārigandhakajaṃ tvidam //Context
RAdhy, 1, 365.2
  pītena vāriṇā tena bhasmībhavati pāradaḥ //Context
RAdhy, 1, 369.2
  prākṛtaṃ gandhakaṃ vāri bindumātraṃ kṣipenmuhuḥ //Context
RAdhy, 1, 377.2
  svedanasvedanasyānte jalena kṣālayettathā //Context
RAdhy, 1, 392.1
  kuṃpabandhe rahantyeva ye vārisadṛśāḥ kaṇāḥ /Context
RAdhy, 1, 405.1
  kāṃjikaṃ sthālikāyāṃ ca kṣiptvākaṇṭhaṃ kṣipejjalam /Context
RAdhy, 1, 406.1
  vidhinānena kartavyaṃ cātyamlaṃ dvitīyaṃ jalam /Context
RAdhy, 1, 406.2
  maṇaṃ śvetābhrakaṃ cūrṇaṃ saṃyuktaṃ tena vāriṇā //Context
RAdhy, 1, 407.2
  jale dhānyābhrakaṃ tasminnekaviṃśativārakān //Context
RAdhy, 1, 430.1
  yasmin vāripalaṃ māti tanmātre kāṃtapātrake /Context
RAdhy, 1, 431.2
  tataścilhā jalāpūrṇam ākaṇṭhaṃ kāṃtapātrakam //Context