References

BhPr, 1, 8, 40.2
  aśmadoṣaḥ sudurgandho doṣāḥ saptāyasasya tu //Context
RArṇ, 7, 98.2
  sādhāraṇe tīkṣṇaśulve vaṅganāgau tu pūtikau //Context
RCūM, 14, 145.2
  pūtigandhaṃ bahiḥkṛṣṇaṃ śuddhaṃ sīsamato'nyathā //Context
RCūM, 14, 163.2
  pūtigandhā tathā laghvī rītirneṣṭā rasādiṣu //Context
RCūM, 16, 17.1
  etau pūtī mahādoṣau nāgavaṅgau niruttamau /Context
RPSudh, 4, 107.1
  durgandhā pūtigandhā vā kharasparśā ca pāṇḍurā /Context
RPSudh, 4, 107.1
  durgandhā pūtigandhā vā kharasparśā ca pāṇḍurā /Context
RRS, 5, 170.2
  pūtigandhaṃ bahiḥ kṛṣṇaṃ śuddhaṃ sīsamato'nyathā //Context
RRS, 5, 196.2
  pūtigandhā tathā laghvī rītirneṣṭā rasādiṣu //Context