Fundstellen

RCint, 7, 92.1
  muñcati tāmravatsattvaṃ tanmudrājalapānataḥ /Kontext
RCūM, 10, 79.2
  tanmudrikā kṛtasparśā śūlaghnī tatkṣaṇādbhavet //Kontext
RCūM, 10, 80.2
  rāmavat mudriketi tathākṣaram //Kontext
RCūM, 10, 81.1
  mudrikeyaṃ vidhātavyā dṛṣṭapratyayakārikā /Kontext
RCūM, 10, 82.2
  mantreṇānena mudrāmbho nipītaṃ saptamantritam //Kontext
RCūM, 10, 83.2
  anayā mudrayā taptaṃ tailamagnau suniścitam //Kontext
RCūM, 12, 2.2
  nīlākhyagomedavidūrakaṃ ca krameṇa mudrādhṛtamiṣṭasiddhyai //Kontext
RCūM, 14, 197.1
  bhūnāgodbhavasattvam uttamatamaṃ śrīsomadevoditaṃ dattaṃ pādamitaṃ dviśāṇakanake kurvīta tenormikām /Kontext
RKDh, 1, 1, 255.1
  sikthatulyaṃ tu tadyāvatsiddhā bhavati mudrikā /Kontext
RPSudh, 5, 77.2
  anayormudraikā kāryā śūlaghnī sā bhavet khalu //Kontext
RPSudh, 5, 78.2
  rājñāṃ sadaiva rakṣārthaṃ vidhātavyā sumudrikā //Kontext
RRS, 5, 231.1
  bhūnāgodbhavasattvamuttamamidaṃ śrīsomadevoditaṃ dattaṃ pādamitaṃ dviśāṇakanakenaikaṃ gatenormikām /Kontext