Fundstellen

RAdhy, 1, 223.1
  gālite viddhasūte'tha kṣiptvā sarṣapamātrakam /Kontext
RArṇ, 10, 33.1
  ṣaḍrajaḥ sarṣapaḥ sākṣāt siddhārthaḥ sa ca kīrtitaḥ /Kontext
RArṇ, 10, 33.1
  ṣaḍrajaḥ sarṣapaḥ sākṣāt siddhārthaḥ sa ca kīrtitaḥ /Kontext
RArṇ, 10, 33.2
  ṣaṭsiddhārthāśca deveśi yavastvekaḥ prakīrtitaḥ //Kontext
RCint, 3, 195.2
  vajravaikrāntajīrṇaṃ tu bhakṣayetsarṣapopamam //Kontext
RCint, 7, 30.1
  prathame sārṣapī mātrā dvitīye sarṣapadvayam /Kontext
RCint, 7, 31.2
  saptasarṣapamātreṇa prathamaṃ saptakaṃ nayet //Kontext
RCūM, 16, 46.1
  siddhārthadvayamānena mūrchitas tāpyabhasmanā /Kontext
RCūM, 16, 47.1
  baddho vā bhasmatāṃ nītaḥ siddhārthapramito naraiḥ /Kontext
RCūM, 16, 53.2
  so'yaṃ niṣevitaḥ sūtastrimāsaṃ rājikāmitaḥ //Kontext
RCūM, 16, 57.1
  sarṣapapramito māsaṃ khaṇḍopalakasaṃyuktaḥ /Kontext
RMañj, 4, 16.1
  prathame sarṣapī mātrā dvitīye sarṣapadvayam /Kontext
RMañj, 4, 16.1
  prathame sarṣapī mātrā dvitīye sarṣapadvayam /Kontext
RMañj, 4, 17.2
  saptasarṣapamātreṇa prathamaṃ saptakaṃ bhavet //Kontext
RRĂ…, V.kh., 18, 129.1
  medinīvedhako yo'sau rājikārdhārdhamātrakaḥ /Kontext
RRS, 11, 2.1
  ṣaḍrajaḥ sarṣapaḥ sākṣātsiddhārthaḥ sa ca kīrtitaḥ /Kontext
RRS, 11, 2.1
  ṣaḍrajaḥ sarṣapaḥ sākṣātsiddhārthaḥ sa ca kīrtitaḥ /Kontext
RRS, 11, 2.2
  ṣaṭsiddhārthena deveśi yavastvekaḥ prakīrtitaḥ //Kontext
RRS, 11, 5.1
  ṣaḍrajaḥ sarṣapaḥ proktastaiḥ ṣaḍbhiryava īritaḥ /Kontext
RRS, 11, 80.2
  sa rājikāpādamito nihanti duḥsādhyarogān drutibaddhanāmā //Kontext
RRS, 5, 222.2
  ravakān rājikātulyān reṇūn atibharānvitān //Kontext