References

ÅK, 1, 26, 54.2
  gartasya paritaḥ kuḍyaṃ prakuryāttryaṅgulocchritam //Context
ÅK, 1, 26, 203.1
  caturaśrā ca kuḍyena veṣṭitā mṛṇmayena sā /Context
ÅK, 1, 26, 203.2
  ekabhittau careddvāraṃ vitastyābhogasaṃyutam //Context
ÅK, 1, 26, 205.1
  prādeśapramitā bhittiruttarāṅgasya cordhvataḥ /Context
RCūM, 3, 2.2
  nānopakaraṇopetāṃ prākāreṇa suśobhitām //Context
RCūM, 5, 54.2
  gartasya paritaḥ kuḍyaṃ prakuryād dvyaṅgulocchrayam //Context
RCūM, 5, 128.2
  caturasrā ca kuḍyena veṣṭitā mṛnmayena hi //Context
RCūM, 5, 129.1
  ekabhittau caredgartaṃ vitastyābhogasaṃmitam /Context
RCūM, 5, 130.2
  prādeśapramitā bhittiruttaraṅgasya cordhvataḥ //Context
RHT, 6, 16.2
  tadupari madhyagataḥ sūtaḥ sthāpyastataḥ kuḍye //Context
RPSudh, 10, 31.1
  veṣṭitā mṛṇmayenātha ekabhittau ca gartakam /Context
RPSudh, 10, 32.2
  prādeśamātrā bhittiḥ syāduttaraṅgasya cordhvataḥ //Context
RRS, 10, 33.2
  caturasrā ca kuḍyena veṣṭitā mṛnmayena ca //Context
RRS, 10, 34.1
  ekabhittau careddvāraṃ vitastyābhogasaṃyutam /Context
RRS, 10, 35.2
  prādeśapramitā bhittir uttaraṅgasya cordhvataḥ //Context
RRS, 7, 2.2
  nānopakaraṇopetāṃ prākāreṇa suśobhitām //Context
RRS, 9, 58.2
  gartasya paritaḥ kuḍyaṃ prakuryādaṅgulocchritam //Context