References

RArṇ, 11, 192.1
  śailaṃ tutthoragaṃ tāmraṃ tīkṣṇaghoṣārakāñcanam /Context
RArṇ, 13, 30.1
  tīkṣṇaṃ ghoṣaṃ tathā tāraṃ pāradena samanvitam /Context
RArṇ, 15, 71.2
  jārite śulvatāre ca ghoṣaṃ vidhyati sūtakaḥ //Context
RArṇ, 16, 37.1
  athavā tīkṣṇabhāgau dvau trayo ghoṣā navoragāḥ /Context
RCūM, 3, 7.2
  svarṇāyoghoṣaśulbāśmakuṇḍyaścarmakṛtāṃ tathā //Context
RMañj, 5, 37.1
  rājarītistathā ghoṣaṃ tāmravanmārayet pṛthak /Context
RRÅ, R.kh., 8, 1.2
  muṇḍāntamaṣṭadhā lohaṃ kāṃsyāraṃ ghoṣakaṃ tridhā //Context
RRÅ, V.kh., 5, 44.1
  rasakaṃ ghoṣatāmraṃ ca kācaṃ śvetaṃ nṛkeśakam /Context
RRS, 7, 7.1
  svarṇāyoghoṣaśulvāśmakuṇḍyaś carmakṛtāṃ tathā /Context