References

BhPr, 1, 8, 4.1
  kandarpadarpavidhvastacetaso jātavedasaḥ /Context
BhPr, 1, 8, 15.2
  tato rudraḥ samabhavad vaiśvānara iva jvalan //Context
RCūM, 14, 5.1
  visṛṣṭamagninā śaivaṃ tejaḥ pītaṃ suduḥsaham /Context
RCūM, 15, 5.1
  devaiḥ saṃpreṣito vahniḥ surataṃ vinivāritum /Context
RCūM, 15, 6.1
  kapotarūpiṇaṃ prāptaṃ himavatkandare'nalam /Context
RCūM, 15, 8.1
  nikṣiptaṃ vadane vahner gaṅgāyām apatacca tat /Context
RCūM, 15, 11.1
  pāvakāsyāccyutaṃ yattu rasastatsamabhūt khalu /Context
RRS, 5, 6.1
  visṛṣṭamagninā śaivaṃ tejaḥ pītaṃ suduḥsaham /Context
RSK, 1, 2.2
  rate śambhoścyutaṃ reto gṛhītamagninā mukhe //Context