Fundstellen

RArṇ, 1, 54.1
  gurumārādhayet pūrvaṃ viśuddhenāntarātmanā /Kontext
RArṇ, 11, 7.2
  tatrādau parameśāni vakṣyate bālajāraṇā //Kontext
RArṇ, 11, 8.1
  gaganaṃ jārayedādau sarvasattvamataḥ param /Kontext
RArṇ, 11, 63.1
  koṣṇena kāñjikenādau kṣālitaṃ vastragālitam /Kontext
RArṇ, 11, 130.1
  ādau tatraiva dātavyaṃ vajramauṣadhalepitam /Kontext
RArṇ, 11, 153.1
  ādāvaṣṭaguṇaṃ jāryaṃ vyomasattvaṃ mahārasam /Kontext
RArṇ, 11, 164.1
  ādau saṃśodhitaṃ sūtaṃ rajanīcūrṇasaṃyutam /Kontext
RArṇ, 11, 210.1
  śodhanaṃ sūtakasyādau grāsamānamataḥ param /Kontext
RArṇ, 12, 193.1
  kṣetrabandhaṃ purā kṛtvā devamabhyarcya śaṃkaram /Kontext
RArṇ, 13, 5.1
  sāmānyaḥ prathamaṃ kāryaḥ sagrāsastu susaṃmataḥ /Kontext
RArṇ, 14, 47.1
  hemnā ca sārayitvādau candrārkaṃ lepayettataḥ /Kontext
RArṇ, 15, 12.2
  ādau susvinnam ādāya pale palaśataṃ kṣipet //Kontext
RArṇ, 15, 104.1
  yā kācidgandhapiṣṭī tu ādau nāgaṃ tu mārayet /Kontext
RArṇ, 16, 62.1
  pūrvakalkena saṃyuktaṃ khoṭaṃ kurvīta pūrvataḥ /Kontext
RArṇ, 16, 65.1
  ādau tu baddhasūtaṃ ca vaṅgaṃ tāraṃ manaḥśilā /Kontext
RArṇ, 17, 71.1
  prāg eva śodhitaṃ śulvaṃ rasakalkena rañjayet /Kontext
RArṇ, 17, 72.2
  tatpūrvaṃ rañjitaṃ śulvaṃ śilayā ca tathā yutam /Kontext
RArṇ, 17, 166.1
  pūrvaṃ lohe parīkṣeta tato dehe prayojayet /Kontext
RArṇ, 4, 53.1
  pratīvāpaḥ purā yojyo niṣekas tadanantaram /Kontext
RArṇ, 6, 10.1
  ekapattraṃ kṛtaṃ pūrvam abhrakaṃ suranāyike /Kontext
RArṇ, 6, 14.1
  dhānyābhrakaṃ purā kṛtvā suślakṣṇaṃ navanītavat /Kontext
RArṇ, 7, 2.4
  aṣṭau mahārasāścaivam etān prathamataḥ śṛṇu //Kontext
RArṇ, 7, 98.1
  tatrāditaḥ sureśāni sāraṃ lohadvayaṃ smṛtam /Kontext
RArṇ, 8, 79.1
  puṭayed gandhakenādāv āmlaiśca tadanantaram /Kontext