Fundstellen

ÅK, 1, 25, 37.1
  koṣṭhikāśikharāpūrṇaiḥ kokilādhmānayogataḥ /Kontext
ÅK, 1, 25, 38.1
  śikhitrāḥ pāvakocchiṣṭā mṛtāṅgārāśca kokilāḥ /Kontext
ÅK, 1, 25, 38.1
  śikhitrāḥ pāvakocchiṣṭā mṛtāṅgārāśca kokilāḥ /Kontext
ÅK, 1, 25, 38.1
  śikhitrāḥ pāvakocchiṣṭā mṛtāṅgārāśca kokilāḥ /Kontext
ÅK, 1, 25, 38.1
  śikhitrāḥ pāvakocchiṣṭā mṛtāṅgārāśca kokilāḥ /Kontext
ÅK, 1, 25, 38.2
  kṛṣṇāṅgāḥ kokilāśceti paryāyāste parasparam //Kontext
ÅK, 1, 25, 38.2
  kṛṣṇāṅgāḥ kokilāśceti paryāyāste parasparam //Kontext
ÅK, 1, 26, 157.1
  dagdhāṅgāratuṣopetamṛtsnā valmīkasambhavā /Kontext
ÅK, 1, 26, 161.2
  dagdhaṣaḍguṇagārāḍhyā kiṭṭāṅgāraśaṇānvitā //Kontext
ÅK, 1, 26, 198.1
  prakāśāyāṃ prakurvīta yadi vāṅgāralepanam /Kontext
ÅK, 1, 26, 206.2
  śikhitraistāṃ samāpūrya dhamedbhastrādvayena ca //Kontext
ÅK, 1, 26, 207.1
  śikhitrādhamanadravyam ūrdhvadvāreṇa nikṣipet /Kontext
ÅK, 1, 26, 211.2
  āpūrya kokilaiḥ koṣṭhīṃ pradhamedekabhastrayā //Kontext
ÅK, 1, 26, 214.2
  śikhitrāṃstatra nikṣipya pradhamedvaṅkanālataḥ //Kontext
BhPr, 2, 3, 187.2
  aṅgāropari tadyantraṃ rakṣedyatnādaharniśam //Kontext
RAdhy, 1, 248.2
  prabhṛtīnāṃ mṛtāṅgāraiḥ pūrṇaṃ pūrṇaṃ dhamenmuhuḥ //Kontext
RAdhy, 1, 331.2
  nīrandhrajvaladaṅgāraiḥ puṭaṃ deyaṃ ca kaukkuṭam //Kontext
RAdhy, 1, 354.2
  mūṣāmagniṣṭake dhmāyādaṅgāraiḥ paripūrite //Kontext
RAdhy, 1, 373.1
  nirdhūmairjvaladaṅgāraiḥ ṣoṭo 'bhūt pītavarṇakaḥ /Kontext
RAdhy, 1, 411.2
  kṣiptvaikāṃ rākṣase yaṃtre tamaṅgāraiśca pūrayet //Kontext
RAdhy, 1, 418.1
  iṃgālaiḥ pūrayitvā tāṃ dhamaṇyā vakravaktrayā /Kontext
RAdhy, 1, 433.2
  kṣiptvā taṃ vajramūṣāyāṃ dhmāyādiṅgālakaiḥ sudhīḥ //Kontext
RArṇ, 15, 123.0
  dhamayet khadirāṅgāraiḥ khoṭo bhavati cākṣayaḥ //Kontext
RArṇ, 15, 171.2
  sudhmātaḥ khadirāṅgāraiḥ rasendraḥ khoṭatāṃ vrajet //Kontext
RArṇ, 15, 175.1
  palāśabījaniryāsaṃ kokilonmattavāruṇi /Kontext
RArṇ, 4, 5.1
  vaṃśanāḍīlohanāḍīmūṣāṅgārāṃs tathauṣadhīḥ /Kontext
RArṇ, 4, 35.2
  cīramaṅgārakaḥ kiṭṭaṃ vajreṇāpi na bhidyate //Kontext
RArṇ, 4, 36.1
  dagdhāṅgārasya ṣaḍbhāgā bhāgaikā kṛṣṇamṛttikā /Kontext
RArṇ, 4, 36.2
  cīramaṅgārakaḥ kiṭṭaṃ vajramūṣā prakīrtitā //Kontext
RArṇ, 4, 47.2
  prakāśāyāṃ prakurvīta yadi vāṅgāralepanam //Kontext
RArṇ, 4, 57.2
  paripūrṇaṃ dṛḍhāṅgāraiḥ dhamedvātena koṣṭhakam /Kontext
RArṇ, 7, 42.1
  madhyasthamandhamūṣāyāḥ dhamayet kokilātrayam /Kontext
RArṇ, 7, 70.1
  tāpito badarāṅgāraiḥ ghṛtākte lohabhājane /Kontext
RArṇ, 7, 87.3
  dhamitaṃ khādirāṅgāraiḥ sattvaṃ muñcati śobhanam //Kontext
RCint, 3, 108.0
  aṅgāreṇa karīṣeṇa vā puṭadānam //Kontext
RCint, 4, 9.2
  melayati sarvadhātūnaṅgārāgnau tu dhamanena //Kontext
RCint, 4, 44.2
  kṛtā dhmātāḥ kharāṅgāraiḥ sattvaṃ muñcanti nānyathā //Kontext
RCint, 6, 69.1
  akṣāṅgārairdhametkiṭṭaṃ lohajaṃ tadgavāṃ jalaiḥ /Kontext
RCint, 7, 81.2
  lauhapattryā bahirlepo bhaktāṅgārarasena ca //Kontext
RCint, 8, 63.2
  vahnau nikṣipya vidhivacchālāṅgāreṇa nirdhamet //Kontext
RCint, 8, 121.1
  samṛdaṅgārakarālitanatabhūbhāge śivaṃ samabhyarcya /Kontext
RCint, 8, 126.1
  cirajalabhāvitanirmalaśālāṅgāreṇa parita ācchādya /Kontext
RCint, 8, 132.2
  dattvā bahuśaḥ salilaṃ prakṣālyāṅgāram uddhṛtya //Kontext
RCūM, 10, 90.1
  ṣaṭprasthakokilair dhmāto vimalaḥ sīsasannibham /Kontext
RCūM, 10, 107.2
  liptvā mūṣodare ruddhvā gāḍhairdhmātaṃ hi kokilaiḥ //Kontext
RCūM, 10, 123.2
  mūṣopari śikhitrāṃśca prakṣipya pradhamed dṛḍham //Kontext
RCūM, 14, 13.2
  aṅgārasaṃsthaṃ praharārdhamānaṃ dhmātena tatsyānnanu pūrṇavarṇam //Kontext
RCūM, 14, 53.1
  dhamed atidṛḍhāṅgāraiś caikavāramataḥ param /Kontext
RCūM, 15, 55.1
  aṅgārasthāpite pātre rasaṃ kṣiptvā prajārayet /Kontext
RCūM, 3, 11.2
  śikhitrā govaraṃ caiva śarkarā ca sitopalā //Kontext
RCūM, 3, 20.2
  śikhitrāḥ pāvakocchiṣṭā aṅgārāḥ kokilāḥ matāḥ //Kontext
RCūM, 3, 20.2
  śikhitrāḥ pāvakocchiṣṭā aṅgārāḥ kokilāḥ matāḥ //Kontext
RCūM, 3, 20.2
  śikhitrāḥ pāvakocchiṣṭā aṅgārāḥ kokilāḥ matāḥ //Kontext
RCūM, 3, 20.2
  śikhitrāḥ pāvakocchiṣṭā aṅgārāḥ kokilāḥ matāḥ //Kontext
RCūM, 3, 21.1
  kokilāśceti te'ṅgārāḥ nirvāṇāḥ payasā vinā /Kontext
RCūM, 4, 39.1
  koṣṭhikā śikharāpūrṇaiḥ koliśairdhmānayogataḥ /Kontext
RCūM, 4, 40.1
  śikhitrāḥ pāvakocchiṣṭā mṛtāṅgārāśca kokilāḥ /Kontext
RCūM, 4, 40.1
  śikhitrāḥ pāvakocchiṣṭā mṛtāṅgārāśca kokilāḥ /Kontext
RCūM, 4, 40.1
  śikhitrāḥ pāvakocchiṣṭā mṛtāṅgārāśca kokilāḥ /Kontext
RCūM, 4, 40.1
  śikhitrāḥ pāvakocchiṣṭā mṛtāṅgārāśca kokilāḥ /Kontext
RCūM, 4, 40.2
  kṛṣṇāṅgāḥ koliśāśceti paryāyāste parasparam //Kontext
RCūM, 4, 40.2
  kṛṣṇāṅgāḥ koliśāśceti paryāyāste parasparam //Kontext
RCūM, 4, 65.1
  śikhitrairnavabhiḥ samyagbhastrābhyāṃ ca dhametkhalu /Kontext
RCūM, 5, 11.2
  kṛtvā khalvākṛtiṃ cullīmaṅgāraiḥ paripūryatām //Kontext
RCūM, 5, 101.1
  yā mṛttikā dagdhatuṣaiḥ śaṇena śikhitrakairvā hayaladdinā ca /Kontext
RCūM, 5, 102.1
  śvetāśmānastuṣā dagdhāḥ śikhitrāḥ śaṇakarpaṭe /Kontext
RCūM, 5, 104.1
  dagdhāṅgāratuṣopetā mṛtsnā valmīkasambhavā /Kontext
RCūM, 5, 108.1
  dagdhaṣaḍguṇagārāḍhyā kiṭṭāṅgāraśaṇānvitā /Kontext
RCūM, 5, 109.2
  vastrāṅgāratuṣāstulyāstaccaturguṇamṛttikā //Kontext
RCūM, 5, 132.1
  śikhitraistāṃ samāpūrya dhamedbhastrādvayena tu /Kontext
RCūM, 5, 132.2
  śikhitrān dhamanadravyam ūrdhvadvāreṇa nikṣipet //Kontext
RCūM, 5, 137.1
  āpūrya kokilaiḥ koṣṭhīṃ pradhamed ekabhastrayā /Kontext
RCūM, 5, 140.1
  śikhitrāṃstatra nikṣipya pradhamedvaṅkanālataḥ /Kontext
RHT, 10, 7.2
  pātayati satvameṣāṃ piṇḍī dhmātā dṛḍhāṅgāraiḥ //Kontext
RHT, 14, 4.2
  dattvā sudṛḍhāṃgārān bhastrādvayavahninaiva nirdhūme //Kontext
RHT, 14, 5.2
  apanīya tato'ṅgārān svabhāvaśītāṃ kaṭorikāṃ matvā //Kontext
RHT, 6, 17.2
  pūrṇaṃ tadghaṭakharparam aṅgāraiḥ karīṣatuṣamiśraiḥ //Kontext
RKDh, 1, 1, 19.1
  kṛtvā khallākṛtiṃ cullīm aṅgāraiḥ paripūritām /Kontext
RKDh, 1, 1, 149.1
  kṛtasandhivilepanam ambumṛdā khalu khādirakokilakair jvalanam /Kontext
RKDh, 1, 1, 168.2
  viḍam aṅgārakaḥ kiṭṭaṃ vajreṇāpi na bhidyate //Kontext
RKDh, 1, 1, 169.2
  dagdhāṃgārasya ṣaḍbhāgā bhāgaikā kṛṣṇamṛttikā /Kontext
RKDh, 1, 1, 169.3
  viḍam aṅgārakaḥ kiṭṭaṃ vajramūṣā prakīrtitā //Kontext
RKDh, 1, 1, 218.2
  prakāśāyāṃ prakurvīta yadi vāṃgāralepanam //Kontext
RKDh, 1, 1, 266.2
  kaṇṭhe kokilakān dattvā pañcaṣāñjvalitān bhṛśam //Kontext
RKDh, 1, 1, 269.1
  śanaiḥ śanaiḥ kokilakān saṃdaṃśenāpasārayet /Kontext
RKDh, 1, 2, 22.3
  śikhitrāḥ pāvakocchiṣṭā aṅgārāḥ kokilāḥ smṛtāḥ //Kontext
RKDh, 1, 2, 22.3
  śikhitrāḥ pāvakocchiṣṭā aṅgārāḥ kokilāḥ smṛtāḥ //Kontext
RKDh, 1, 2, 22.3
  śikhitrāḥ pāvakocchiṣṭā aṅgārāḥ kokilāḥ smṛtāḥ //Kontext
RKDh, 1, 2, 22.3
  śikhitrāḥ pāvakocchiṣṭā aṅgārāḥ kokilāḥ smṛtāḥ //Kontext
RKDh, 1, 2, 23.1
  atraviśeṣaḥ jalena siktāścettarhi kokilāḥ anyathā tu pāvakocchiṣṭāḥ /Kontext
RKDh, 1, 2, 23.4
  ityaṃgārāḥ /Kontext
RMañj, 3, 63.2
  kṛtvā dhmātā kharāṅgāraiḥ sarvasattvāni pātayet //Kontext
RMañj, 5, 46.2
  tata ekīkṛtaṃ sarvaṃ bhavedaṅgāravarṇakam //Kontext
RPSudh, 1, 129.1
  tadūrdhvaṃ dhmāpayetsamyak dṛḍhāṃgāraiḥ kharāgninā /Kontext
RPSudh, 10, 13.1
  vastrāṃgāratuṣās tulyās taccaturguṇamṛttikā /Kontext
RPSudh, 10, 34.1
  pūrayetkokilaistāṃ tu bhastrikāṃ pradhametkhalu /Kontext
RPSudh, 10, 34.2
  kokilādhamanadravyamūrdhvadvāre vinikṣipet //Kontext
RPSudh, 10, 37.2
  āpūrya kokilair gartaṃ pradhamedekabhastrayā /Kontext
RPSudh, 10, 39.1
  gartamāpūrya cāṃgāraiḥ pradhamedvaṃkanālataḥ /Kontext
RPSudh, 2, 48.2
  dhmāpitaṃ dṛḍhamaṃgāraistatrasthaṃ śītalīkṛtam //Kontext
RPSudh, 2, 55.1
  tataḥ prakāśamūṣāyāṃ pañcāṃgārairdhametkṣaṇam /Kontext
RPSudh, 2, 92.2
  vaṅgam uttārayetsamyak tīvrāṅgāraiḥ prayatnataḥ //Kontext
RPSudh, 5, 41.2
  khadirasya tu cāṃgāraiḥ satvaṃ niḥsarati dhruvam //Kontext
RPSudh, 5, 59.2
  dhmāpitaḥ khadirāṃgārair bhastrikādvitayena ca //Kontext
RRÅ, R.kh., 6, 26.1
  taṃ śuṣkaṃ sampuṭe dhāmyaṃ khadirāṅgārakair dṛḍham /Kontext
RRÅ, R.kh., 7, 46.2
  koṣṭhīyantre dhamedgāḍham aṅgāraiśca cirodbhavaiḥ //Kontext
RRÅ, R.kh., 9, 65.1
  alpāṅgāre dhamet kiṭṭaṃ lauhajaṃ ca gavāṃ jalaiḥ /Kontext
RRÅ, V.kh., 1, 62.1
  koṣṭhī mūṣā vaṅkanālī tuṣāṅgāravanopalāḥ /Kontext
RRÅ, V.kh., 12, 21.1
  khadirāṅgārayogena khoṭabaddho bhavedrasaḥ /Kontext
RRÅ, V.kh., 13, 11.1
  khadirāṅgārasaṃtapte koṣṭhīyantre kṣipan kṣipan /Kontext
RRÅ, V.kh., 13, 60.0
  śuṣkā cārdhamukhāṅgārairdhmāte sattvaṃ samāharet //Kontext
RRÅ, V.kh., 13, 78.2
  khadirāṃgārasaṃyogāt koṣṭhyāṃ sattvaṃ vimuñcati //Kontext
RRÅ, V.kh., 3, 19.2
  valmīkamṛttikāṅgārāḥ purāṇaṃ lohakiṭṭakam //Kontext
RRÅ, V.kh., 5, 53.2
  tadaṅgārān samādāya śītalāṃśca punardhamet //Kontext
RRS, 10, 7.1
  yā mṛttikā dugdhatuṣaiḥ śaṇena śikhitrakair vā hayaladdinā ca /Kontext
RRS, 10, 8.1
  śvetāśmānas tuṣā dagdhāḥ śikhitrāḥ śaṇakharpare /Kontext
RRS, 10, 10.1
  dagdhāṅgāratuṣopetā mṛtsnā valmīkamṛttikā /Kontext
RRS, 10, 14.1
  dugdhaṣaḍguṇagārāṣṭakiṭṭāṅgāraśaṇānvitā /Kontext
RRS, 10, 15.1
  vajrāṅgāratuṣāstulyās taccaturguṇamṛttikā /Kontext
RRS, 10, 37.1
  śikhitraistāṃ samāpūrya dhamedbhastrādvayena ca /Kontext
RRS, 10, 37.2
  śikhitrān dhamanadravyam ūrdhvadvāreṇa nikṣipet //Kontext
RRS, 10, 42.1
  āpūrya kokilaiḥ koṣṭhīṃ pradhamed ekabhastrayā /Kontext
RRS, 10, 44.2
  śikhitrāṃstatra nikṣipya pradhamed vaṅkanālataḥ /Kontext
RRS, 2, 158.1
  mūṣopari śikhitrāṃśca prakṣipya pradhameddṛḍham /Kontext
RRS, 3, 100.2
  kokilādvayamātraṃ hi dhmānātsattvaṃ tyajatyasau //Kontext
RRS, 3, 165.2
  dhmāpitaṃ khadirāṅgāraiḥ sattvaṃ muñcati śobhanam //Kontext
RRS, 5, 12.2
  aṅgārasaṃsthaṃ praharārdhamānaṃ dhmānena tatsyānnanu pūrṇavarṇam //Kontext
RRS, 5, 150.1
  akṣāṅgārairdhametkiṭṭaṃ lohajaṃ tadgavāṃ jalaiḥ /Kontext
RRS, 7, 14.3
  śikhitrā govaraṃ caiva śarkarā ca sitopalā //Kontext
RRS, 7, 15.0
  śikhitrāḥ pāvakocchiṣṭā aṅgārāḥ kokilā matāḥ //Kontext
RRS, 7, 15.0
  śikhitrāḥ pāvakocchiṣṭā aṅgārāḥ kokilā matāḥ //Kontext
RRS, 7, 15.0
  śikhitrāḥ pāvakocchiṣṭā aṅgārāḥ kokilā matāḥ //Kontext
RRS, 7, 15.0
  śikhitrāḥ pāvakocchiṣṭā aṅgārāḥ kokilā matāḥ //Kontext
RRS, 7, 16.0
  kokilāś cetitāṅgārā nirvāṇāḥ payasā vinā //Kontext
RRS, 8, 37.1
  koṣṭhikāśikharāpūrṇaiḥ kokilair dhmānayogataḥ /Kontext
RRS, 9, 11.2
  pūrvoktaghaṭakharparamadhye 'ṅgāraiḥ khadirakolabhavaiḥ //Kontext
RRS, 9, 86.1
  kṛtvā khallākṛtiṃ cullīm aṅgāraiḥ paripūritām /Kontext
RSK, 1, 26.1
  yāvadyāmadvayaṃ paścādaṅgārāṃśca jalaṃ tyajet /Kontext
ŚdhSaṃh, 2, 11, 12.1
  nidhāya saṃdhirodhaṃ ca kṛtvā saṃśoṣya kokilaiḥ /Kontext
ŚdhSaṃh, 2, 11, 99.2
  akṣāṅgārair dhamet kiṭṭaṃ lohajaṃ tadgavāṃ jalaiḥ //Kontext