Fundstellen

RRÅ, R.kh., 1, 8.1
  jarāmaraṇadāridryaroganāśakaromataḥ /Kontext
RRÅ, R.kh., 1, 15.2
  alpamātropayogitvād arucer kṣipramārogyadāyitvādbheṣajebhyo raso'dhikaḥ //Kontext
RRÅ, R.kh., 1, 23.1
  śrīmān sūtanṛpo dadāti vilasaṃllakṣmīṃ vapuḥ śāśvataṃsvānāṃ prītikarīm acañcalamano māteva puṃsāṃ yathā /Kontext
RRÅ, R.kh., 1, 23.2
  anyo nāsti śarīranāśakagadapradhvaṃsakārī tataḥ kāryaṃ nityamahotsavaiḥ prathamataḥ sūtād vapuḥsādhanam //Kontext
RRÅ, R.kh., 1, 24.1
  sākṣādakṣayadāyako bhuvi nṛṇāṃ pañcatvamuccaiḥ kuto mūrcchāṃ mūrchitavigraho gadabhṛtāṃ prāṇinām /Kontext
RRÅ, R.kh., 5, 9.2
  agnikārī mahānuṣṇo vīryavṛddhiṃ karoti ca //Kontext
RRÅ, R.kh., 5, 16.2
  rasāyane bhaved vipraḥ śvetaḥ siddhipradāyakaḥ //Kontext
RRÅ, R.kh., 5, 17.2
  dravakārī bhavedvaiśyaḥ pīto dehasya dārḍhyakṛt //Kontext
RRÅ, R.kh., 5, 17.2
  dravakārī bhavedvaiśyaḥ pīto dehasya dārḍhyakṛt //Kontext
RRÅ, R.kh., 5, 21.2
  śarīrakāntijanakā bhogadā vajrayoṣitaḥ //Kontext
RRÅ, R.kh., 5, 21.2
  śarīrakāntijanakā bhogadā vajrayoṣitaḥ //Kontext
RRÅ, R.kh., 6, 1.2
  ahataṃ chedayeddehaṃ mandāgnikrimidāyakam //Kontext
RRÅ, R.kh., 6, 4.1
  ajñānādbhakṣaṇaṃ tasya mahākuṣṭhapradāyakam /Kontext
RRÅ, R.kh., 7, 30.0
  rogopaśamakartāraḥ śodhanaṃ tena vakṣyate //Kontext
RRÅ, R.kh., 8, 31.0
  buddhividyāsmṛtikaraṃ viṣahāri rasāyanam //Kontext
RRÅ, R.kh., 8, 46.2
  bhrāntimūrcchābhramotkeśaṃ nānārukkuṣṭhaśūlakṛt //Kontext
RRÅ, R.kh., 8, 73.1
  pākahīnau nāgavaṃgau kuṣṭhagulmarujākarau /Kontext
RRÅ, R.kh., 8, 73.2
  mehapāṇḍūdaravātakaphamṛtyukarau kila //Kontext
RRÅ, R.kh., 9, 1.1
  aśuddhamamṛtaṃ lauham āyurhānirujākaram /Kontext
RRÅ, R.kh., 9, 3.1
  kāntaṃ mṛdutaraṃ tāraṃ rukmābhaṃ timiraṃ karam /Kontext
RRÅ, V.kh., 10, 34.2
  tattāraṃ jāyate bījaṃ sarvakāryakarakṣamam //Kontext
RRÅ, V.kh., 16, 10.2
  vyomavatkramayogena rasabandhakaraṃ bhavet //Kontext
RRÅ, V.kh., 17, 1.2
  nānāvidhaiḥ sugamasaṃskṛtayogarājaistadvakṣyate paramasiddhikaraṃ narāṇām //Kontext
RRÅ, V.kh., 19, 1.1
  saṃsāre sārabhūtaṃ sakalasukhakaraṃ suprabhūtaṃ dhanaṃ vai tatsādhyaṃ sādhakendrairgurumukhavidhinā vakṣyate tasya siddhyai /Kontext
RRÅ, V.kh., 19, 127.3
  sarvasaubhāgyajanakaḥ sarvamantro'ghanāyakaḥ //Kontext
RRÅ, V.kh., 19, 133.2
  dhānyasya rāśigaṃ kuryāddhānyavṛddhikaraṃ param //Kontext
RRÅ, V.kh., 19, 134.2
  dhānyarāśau vinikṣipya dhānyavṛddhikaraṃ param //Kontext
RRÅ, V.kh., 19, 135.2
  yasminkasminbhave dravye dhānye vā vṛddhikārakam //Kontext
RRÅ, V.kh., 2, 54.1
  sarvasiddhamatametadīritaṃ sūtaśuddhikaramadbhutaṃ param /Kontext
RRÅ, V.kh., 20, 133.2
  akṣayā kāmadhenuśca vaṅgastambhanakāriṇī //Kontext
RRÅ, V.kh., 20, 135.2
  kāmadhenuriyaṃ khyātā nāgastambhanakāriṇī //Kontext
RRÅ, V.kh., 8, 14.2
  bhavetṣaṣṭipuṭaiḥ siddhaṃ vaṅgastambhakaraṃ param //Kontext