Fundstellen

RCūM, 10, 63.1
  āyuḥpradaśca balavarṇakaro'tivṛṣyaḥ prajñāpradaḥ sakaladoṣagadāpahārī /Kontext
RCūM, 10, 63.1
  āyuḥpradaśca balavarṇakaro'tivṛṣyaḥ prajñāpradaḥ sakaladoṣagadāpahārī /Kontext
RCūM, 10, 63.2
  dīptāgnikṛt pavisamānaguṇas tarasvī vaikrāntakaḥ khalu vapurbalalohakārī //Kontext
RCūM, 10, 74.2
  rāsāyanaṃ vamanarekakaraṃ garaghnaṃ śvitrāpahaṃ gaditamatra mayūratuttham //Kontext
RCūM, 10, 81.1
  mudrikeyaṃ vidhātavyā dṛṣṭapratyayakārikā /Kontext
RCūM, 10, 84.2
  sadyaḥ sūtikaraṃ nāryāḥ sadyo netrarujāpaham //Kontext
RCūM, 10, 101.1
  nūnaṃ sajvarapāṇḍuśophaśamanaṃ mehāgnimāndyāpahaṃ medaśchedakaraṃ ca yakṣmaśamanaṃ mūtrāmayonmūlanam /Kontext
RCūM, 11, 5.2
  āmonmocanaśoṣaṇo viṣaharaḥ sūtendravīryaprado gaurīpuṣpabhavastathā krimiharaḥ sattvātmakaḥ sūtajit //Kontext
RCūM, 11, 52.2
  śvitrāpahā netrahitā tridoṣaśāntipradā pāradajāriṇī ca //Kontext
RCūM, 11, 67.2
  rasāyanaṃ suvarṇaghnaṃ lohamārdavakārakam //Kontext
RCūM, 11, 91.2
  rasasiddhikarāḥ proktā nāgārjunapuraḥsaraiḥ //Kontext
RCūM, 11, 94.2
  rasabandhakaraḥ snigdho doṣaghno rasavīryakṛt //Kontext
RCūM, 11, 94.2
  rasabandhakaraḥ snigdho doṣaghno rasavīryakṛt //Kontext
RCūM, 12, 10.2
  puṣṭidaṃ vṛṣyamāyuṣyaṃ dāhaghnaṃ mauktikaṃ matam //Kontext
RCūM, 12, 26.2
  sūtendrabandhavadhasadguṇakṛt pradīpi mṛtyuṃ jayed amṛtopamayeva vajram //Kontext
RCūM, 12, 49.2
  niṣprabhaṃ pītakācābhaṃ gomedaṃ na śubhāvaham //Kontext
RCūM, 12, 50.1
  gomedaṃ kaphapittaghnaṃ kṣayapāṇḍukṣayaṃkaram /Kontext
RCūM, 12, 66.1
  sūryādigrahanigrahāpaharaṇaṃ dīrghāyurārogyadaṃ saubhāgyodayabhāgyavaśyavibhavotsāhapradaṃ dhairyakṛt /Kontext
RCūM, 14, 15.1
  arilohena lohasya māraṇaṃ durguṇapradam /Kontext
RCūM, 14, 22.2
  medhābuddhismṛtisukhakaraṃ sarvadoṣāmayaghnaṃ rucyaṃ dīpi praśamitajaraṃ svādupākaṃ suvarṇam //Kontext
RCūM, 14, 23.2
  ojodhātuvivardhanaṃ balakaraṃ pāṇḍvāmayadhvaṃsanaṃ vṛṣyaṃ sarvaviṣāpahaṃ garaharaṃ duṣṭagrahaṇyādinut //Kontext
RCūM, 14, 38.2
  snigdhaṃ ca vātakaphajijjaṭharāgnidīpi balyapradaṃ sthiravayaskaraṇaṃ ca vṛṣyam //Kontext
RCūM, 14, 69.2
  ūrdhvādhaḥ pariśodhanaṃ viṣayakṛtsthaulyāpahaṃ kṣutkaraṃ durnāmakṣayapāṇḍurogaśamanaṃ netryaṃ paraṃ lekhanam //Kontext
RCūM, 14, 69.2
  ūrdhvādhaḥ pariśodhanaṃ viṣayakṛtsthaulyāpahaṃ kṣutkaraṃ durnāmakṣayapāṇḍurogaśamanaṃ netryaṃ paraṃ lekhanam //Kontext
RCūM, 14, 79.2
  gulmāmavātajaṭharārttiharaṃ pradīpi śophāpahaṃ rudhirakṛt khalu koṣṭhaśodhi //Kontext
RCūM, 14, 87.2
  sadyaḥ śūlayakṛdgadakṣayajarāmehāmavātāpahaṃ dīptaṃ cātirasāyanaṃ balakaraṃ durnāmamedo'paham //Kontext
RCūM, 14, 177.2
  bhuktam ārogyasukhadaṃ hitaṃ sātmyakaraṃ tathā //Kontext
RCūM, 15, 4.2
  sampravṛtte tu sambhoge trilokīkṣobhakāriṇi //Kontext
RCūM, 15, 32.2
  sa hi siddhikaraṃ prāha guṇakāri ca bhāskaraḥ //Kontext
RCūM, 15, 32.2
  sa hi siddhikaraṃ prāha guṇakāri ca bhāskaraḥ //Kontext
RCūM, 15, 45.2
  tyajatyambubhavāṃ sūtaḥ kañcukāṃ bahudoṣadām //Kontext
RCūM, 15, 60.2
  rasasya dīpanaṃ kuryāt tad atyantaguṇāvaham //Kontext
RCūM, 15, 71.2
  mahāguṇakarāḥ proktāḥ yathāvidhi kṛtā rase //Kontext
RCūM, 16, 1.1
  athāto jāraṇā puṇyā rasasiddhividhāyinī /Kontext
RCūM, 16, 15.2
  tadantarjāritaṃ śīghraṃ rasasiddhividhāyakam //Kontext
RCūM, 16, 78.2
  svarṇena sāritasūto yuvā siddhividhāyakaḥ //Kontext
RCūM, 16, 80.2
  taruṇo roganāśārthaṃ deharakṣākarastathā //Kontext
RCūM, 16, 83.1
  dehasiddhikaraḥ sūto vyomni jīrṇe caturguṇe /Kontext
RCūM, 4, 14.2
  nikṣiptā sā drute svarṇe varṇotkarṣavidhāyinī /Kontext
RCūM, 4, 14.3
  tārasya rañjanī cāpi bījarāgavidhāyinī //Kontext
RCūM, 4, 82.2
  pacanaṃ svedanākhyaṃ syānmalaśaithilyakārakam //Kontext
RCūM, 4, 84.1
  mardanoddiṣṭabhaiṣajyairnaṣṭapiṣṭatvakārakam /Kontext
RCūM, 4, 105.2
  vedhādhikyakaraṃ lohe sāraṇā sā prakīrtitā //Kontext
RCūM, 4, 109.2
  suvarṇatvādikaraṇī kuntavedhaḥ sa kathyate //Kontext
RCūM, 4, 115.2
  guṇaprabhāvajananau śīghravyāptikarau tathā //Kontext
RCūM, 4, 115.2
  guṇaprabhāvajananau śīghravyāptikarau tathā //Kontext
RCūM, 5, 37.2
  sthālīkaṇṭhaṃ tato dadyāt puṭamagnividhāyakam //Kontext
RCūM, 5, 152.2
  etadgajapuṭaṃ proktaṃ mahāguṇavidhāyakam //Kontext