References

RCint, 3, 49.1
  gandhe pañcaguṇe jīrṇe kṣayakṣayakaro rasaḥ /Context
RCint, 3, 51.2
  tāpyakharparatālādisattve jīrṇe guṇāvahaḥ //Context
RCint, 3, 52.1
  hemni jīrṇe sahasraikaguṇasaṃghapradāyakaḥ /Context
RCint, 3, 144.2
  ito nyūnajīrṇasya pattralepārdhakāra eva //Context
RCint, 3, 187.2
  tasya krāmati na rasaḥ sarvāṅgadoṣakṛdbhavati //Context
RCint, 4, 30.1
  vṛṣyamāyuṣkaraṃ śukravṛddhisantānakārakam /Context
RCint, 5, 23.2
  agnikārī mahānuṣṇo vīryavṛddhiṃ karoti ca //Context
RCint, 6, 71.1
  āyurlakṣmīprabhādhīsmṛtikaramakhilavyādhividhvaṃsi puṇyam /Context
RCint, 6, 71.3
  gāṅgeyaṃ cātha rūpyaṃ ajarākāri mehāpahāri /Context
RCint, 6, 71.4
  kṣīṇānāṃ puṣṭikāri sphuṭam atikaraṇaṃ kāraṇaṃ vīryavṛddheḥ //Context
RCint, 6, 73.2
  āyurmedhāsmṛtikaraḥ puṣṭikāntivivardhanaḥ //Context
RCint, 6, 84.1
  āyuḥpradātā balavīryakartā rogāpahartā kadanasya kartā /Context
RCint, 6, 84.1
  āyuḥpradātā balavīryakartā rogāpahartā kadanasya kartā /Context
RCint, 7, 2.0
  viṣaṃ hi nāma nikhilarasāyanānām ūrjasvalam akhilavyādhividhvaṃsavidhāyakatām āsādayati //Context
RCint, 7, 13.2
  taṃ kālakūṭaṃ jānīyāt ghrāṇamātrānmṛtipradam //Context
RCint, 7, 29.2
  sarvarogopaśamanaṃ dṛṣṭipuṣṭikaraṃ bhavet //Context
RCint, 7, 34.2
  viṣaṃ tasmai na dātavyaṃ dattaṃ vai doṣakārakam //Context
RCint, 7, 88.2
  guṭī bhavati pītābhā varṇotkarṣavidhāyinī //Context
RCint, 7, 111.2
  pittāpasmāraśamanaṃ rasavad guṇakārakam //Context
RCint, 7, 121.2
  vibhāvitaṃ ca śuddhaṃ syādrasabandhakaraṃ param //Context
RCint, 8, 5.2
  jātā vidhināpi hṛtā oṣadhyaḥ siddhidā na syuḥ //Context
RCint, 8, 24.2
  māṣānnapiṣṭāni bhavanti pathyānyānandadāyīnyaparāṇi cātra //Context
RCint, 8, 77.1
  sadyo vahṇikaraṃ caiva bhasmakaṃ ca niyacchati /Context
RCint, 8, 79.2
  balakṛd bṛṃhaṇaṃ caiva kāntidaṃ svaravardhanam //Context
RCint, 8, 79.2
  balakṛd bṛṃhaṇaṃ caiva kāntidaṃ svaravardhanam //Context
RCint, 8, 80.1
  śarīralāghavakaramārogyaṃ puṣṭivardhanam /Context
RCint, 8, 80.2
  āyuṣyaṃ śrīkaraṃ caiva vayastejaskaraṃ tathā //Context
RCint, 8, 81.1
  saśrīkaputrajananaṃ valīpalitanāśanam /Context
RCint, 8, 101.0
  raktidvādaśakād ūrdhvaṃ vṛddhirasya bhayapradā //Context
RCint, 8, 151.1
  trividho'pi pāka īdṛk sarveṣāṃ guṇakṛdeva na tu viphalaḥ /Context
RCint, 8, 160.1
  idam āpyāyakam idam atipittanud idameva kāntibalajananam /Context
RCint, 8, 176.1
  vātakṛtaḥ pittakṛtaḥ sarvān kaṭvamlatiktakaṣāyān /Context
RCint, 8, 176.1
  vātakṛtaḥ pittakṛtaḥ sarvān kaṭvamlatiktakaṣāyān /Context
RCint, 8, 231.1
  jarāvyādhipraśamanaṃ dehadārḍhyakaraṃ param /Context
RCint, 8, 231.2
  medhāsmṛtikaraṃ dhanyaṃ kṣīrāśī tatprayojayet //Context
RCint, 8, 238.2
  vāmāvaśyakaraḥ sukhātisukhadaḥ prauḍhāṅganādrāvakaḥ kṣīṇe puṣṭikaraḥ kṣayakṣayakaro nānāmayadhvaṃsakaḥ //Context
RCint, 8, 238.2
  vāmāvaśyakaraḥ sukhātisukhadaḥ prauḍhāṅganādrāvakaḥ kṣīṇe puṣṭikaraḥ kṣayakṣayakaro nānāmayadhvaṃsakaḥ //Context
RCint, 8, 239.2
  nityānandakaro viśeṣakavitāvācāṃ vilāsodbhavaṃ dhatte sarvaguṇaṃ mahāsthiravayo dhyānāvadhāne 'pyalam //Context
RCint, 8, 240.2
  vṛddhānām api kāmavardhanakaraḥ prauḍhāṅganāsaṅgame siddho'yaṃ mama dṛṣṭipratyayakaro bhūpaiḥ sadā sevyatām //Context
RCint, 8, 250.2
  dehasiddhikaro hyeṣa sarvaroganikṛntanaḥ //Context
RCint, 8, 259.1
  vīryavṛddhikaraṃ śreṣṭhaṃ rāmāśatasukhapradam /Context
RCint, 8, 259.1
  vīryavṛddhikaraṃ śreṣṭhaṃ rāmāśatasukhapradam /Context
RCint, 8, 260.1
  dīpanaṃ kāntidaṃ puṣṭituṣṭikṛtsevināṃ sadā /Context
RCint, 8, 272.2
  pauṣṭikaṃ balyamāyuṣyaṃ putraprasavakārakam //Context