References

BhPr, 1, 8, 11.2
  hṛdyamāyuṣkaraṃ kāntivāgviśuddhisthiratvakṛt /Context
BhPr, 1, 8, 12.2
  asaukhyakṛccāpi sadā suvarṇamaśuddham etanmaraṇaṃ ca kuryāt //Context
BhPr, 1, 8, 40.1
  gurutā dṛḍhatotkledaḥ dāhakāritā /Context
BhPr, 1, 8, 43.1
  ṣaṇḍhatvakuṣṭhāmayamṛtyudaṃ bhaveddhṛdrogaśūlau kurute 'śmarīṃśca /Context
BhPr, 1, 8, 44.1
  jīvahāri madakāri cāyasaṃ ced aśuddhimadasaṃskṛtaṃ dhruvam /Context
BhPr, 1, 8, 77.3
  bhagnasandhānajananaṃ vraṇaśodhanaropaṇam //Context
BhPr, 1, 8, 92.1
  yogavāhī mahāvṛṣyaḥ sadā dṛṣṭibalapradaḥ /Context
BhPr, 1, 8, 119.1
  ajñānādbhakṣaṇaṃ tasya mahākuṣṭhapradāyakam /Context
BhPr, 1, 8, 120.1
  golakān bahuśaḥ kṛtvā sa syānmṛtyupradāyakaḥ /Context
BhPr, 1, 8, 123.2
  dakṣiṇādribhavaṃ svalpasattvamalpaguṇapradam //Context
BhPr, 1, 8, 126.2
  hṛtpārśvapīḍāṃ ca karotyaśuddhamabhraṃ tvaśuddhaṃ guru tāpadaṃ syāt //Context
BhPr, 1, 8, 140.0
  ṭaṅkaṇo 'gnikaro rūkṣaḥ kaphaghno vātapittakṛt //Context
BhPr, 1, 8, 140.0
  ṭaṅkaṇo 'gnikaro rūkṣaḥ kaphaghno vātapittakṛt //Context
BhPr, 1, 8, 142.2
  nihanti śvitravīsarpān yonisaṅkocakāriṇī //Context
BhPr, 1, 8, 159.4
  jvarāpasmārakuṣṭhaghnaṃ garbhāśayaviśuddhikṛt //Context
BhPr, 1, 8, 163.1
  kaṅkuṣṭhaṃ recanaṃ tiktaṃ kaṭūṣṇaṃ varṇakārakam /Context
BhPr, 1, 8, 170.1
  rasāyane mato vipraḥ sarvasiddhipradāyakaḥ /Context
BhPr, 1, 8, 171.1
  vaiśyo dhanapradaḥ proktastathā dehasya dārḍhyakṛt /Context
BhPr, 1, 8, 171.1
  vaiśyo dhanapradaḥ proktastathā dehasya dārḍhyakṛt /Context
BhPr, 1, 8, 174.2
  teṣu syuḥ puruṣāḥ śreṣṭhā rasabandhanakāriṇaḥ //Context
BhPr, 1, 8, 184.4
  mauktikaṃ śītalaṃ vṛṣyaṃ cakṣuṣyaṃ balapuṣṭidam //Context
BhPr, 1, 8, 187.1
  kiṃ ratnaṃ kasya grahasya prītikāritvena doṣaharaṃ bhavatīti praśne taduttaramāha ratnamālāyām /Context
BhPr, 1, 8, 194.2
  mahādāhakaraḥ pūrvaḥ kathitaḥ sa pradīpanaḥ //Context
BhPr, 1, 8, 202.2
  āgneyaṃ vātakaphahṛdyogavāhi madāvaham //Context
BhPr, 2, 3, 5.2
  asaukhyakāryeva sadā suvarṇamaśuddham etanmaraṇaṃ ca kuryāt //Context
BhPr, 2, 3, 19.1
  pavitraṃ bṛṃhaṇaṃ netryaṃ medhāsmṛtimatipradam /Context
BhPr, 2, 3, 19.2
  hṛdyamāyuṣkaraṃ kāntivāgviśuddhisthiratvakṛt /Context
BhPr, 2, 3, 89.1
  khañjatvakuṣṭhāmayamṛtyukārī hṛdrogaśūlau kurute 'śmarīṃ ca /Context
BhPr, 2, 3, 127.2
  bhagnasandhānajanano vraṇaśodhanaropaṇaḥ //Context
BhPr, 2, 3, 196.1
  pāradaḥ kṛmikuṣṭhaghno jayado dṛṣṭikṛtsaraḥ /Context
BhPr, 2, 3, 197.1
  smṛtyojorūpado vṛṣyo vṛddhikṛddhātuvarddhanaḥ /Context
BhPr, 2, 3, 219.1
  aśuddhaṃ tālamāyurhṛtkaphamārutamehakṛt /Context
BhPr, 2, 3, 253.2
  āgneyaṃ vātakaphahṛdyogavāhi madāvaham //Context