References

RRÅ, R.kh., 4, 5.2
  yāmaikaṃ pācayet khalve kācakupyāṃ niveśayet //Context
RRÅ, V.kh., 12, 3.1
  palaikaṃ pāradaṃ śuddhaṃ kācakūpyantare kṣipet /Context
RRÅ, V.kh., 12, 4.1
  kṣiptvā tatra mukhaṃ ruddhvā mṛdā kūpīṃ ca lepayet /Context
RRÅ, V.kh., 13, 38.2
  guṭikāṃ kācakūpyantaḥ kṣiptvā tāṃ kācakūpikām /Context
RRÅ, V.kh., 13, 38.2
  guṭikāṃ kācakūpyantaḥ kṣiptvā tāṃ kācakūpikām /Context
RRÅ, V.kh., 13, 40.2
  svāṃgaśītaṃ samuddhṛtya bhittvā kūpīṃ samāharet //Context
RRÅ, V.kh., 15, 43.3
  kācakūpyāṃ prayatnena gandhanāgadrutistviyam //Context
RRÅ, V.kh., 15, 84.0
  jārayetpūrvayogena kācakūpyantare'pi vā //Context
RRÅ, V.kh., 15, 102.1
  athātaḥ śuddhasūtasya kācakūpyāṃ gatasya ca /Context
RRÅ, V.kh., 17, 26.2
  mardayeddinamekaṃ tu kācakūpyāṃ niveśayet //Context
RRÅ, V.kh., 17, 27.1
  narakeśairmukhaṃ ruddhvā kūpikāṃ lepayenmṛdā /Context
RRÅ, V.kh., 19, 4.1
  kiṃcitpacyāttataḥ śītaṃ kācakūpyāṃ surakṣayet /Context
RRÅ, V.kh., 19, 5.2
  etatkarṣadvayaṃ tasyāḥ kācakūpyāṃ vinikṣipet //Context
RRÅ, V.kh., 19, 7.1
  nīlīcūrṇaṃ palaikaṃ tu pūrvakūpyāṃ tu taddravam /Context
RRÅ, V.kh., 19, 9.2
  kācakūpyāṃ sthitairdrāvaiḥ sarvametat sulolayet //Context
RRÅ, V.kh., 19, 17.1
  proktāni raṅgadravyāṇi kācakūpyāṃ pṛthak pṛthak /Context
RRÅ, V.kh., 19, 43.1
  kṛtvātha khaṇḍaśaḥ kṣiptvā kācakūpyāṃ nirudhya ca /Context
RRÅ, V.kh., 19, 43.2
  vastramṛttikayā samyak kācakūpīṃ pralepayet //Context
RRÅ, V.kh., 6, 37.2
  kācakūpyantare kṣiptvā tālakārdhaṃ tataḥ kṣipet //Context
RRÅ, V.kh., 6, 39.1
  kācakūpyā mukhaṃ dīpataptaṃ svāṅgana veṣṭayet /Context
RRÅ, V.kh., 6, 40.1
  kūpikāṃ ca mṛdā lepya sarvatrāṅgulamātrakam /Context
RRÅ, V.kh., 8, 81.1
  tadvaṭīḥ kācakūpyāntaḥ kṣiptvā kūpīṃ mṛdā lipet /Context
RRÅ, V.kh., 8, 81.1
  tadvaṭīḥ kācakūpyāntaḥ kṣiptvā kūpīṃ mṛdā lipet /Context
RRÅ, V.kh., 8, 114.2
  sarvaṃ dinatrayaṃ mardyaṃ kācakūpyāṃ niveśayet //Context
RRÅ, V.kh., 8, 115.2
  sacchidre vālukāyantre kūpyāmāropitaṃ pacet //Context
RRÅ, V.kh., 8, 117.1
  svāṃgaśītaṃ samuddhṛtya sphoṭayetkācakūpikām /Context
RRÅ, V.kh., 8, 119.2
  mṛlliptakācakūpyāntaḥ kṣiptvā tasyāṃ kṣipetpunaḥ //Context
RRÅ, V.kh., 8, 121.2
  pūrvavad vālukāyantre kūpikāmaṣṭayāmakam //Context
RRÅ, V.kh., 8, 126.1
  dinameraṃḍatailena mardyaṃ kūpyāṃ niveśayet /Context