Fundstellen

RAdhy, 1, 90.1
  kācakumpe mṛdā limpen madhye niyāmakaṃ rasam /Kontext
RAdhy, 1, 91.1
  bhūgarte kumpikāṃ kṣiptvā dattvā copari vālukām /Kontext
RAdhy, 1, 92.1
  kumpikāyā raso grāhyo vidhiprokto nirodhakaḥ /Kontext
RAdhy, 1, 117.1
  vyāttāsyaṃ kācakumpyantaḥ sallūṇaṃ naimbukaṃ rasam /Kontext
RAdhy, 1, 118.2
  kumpikāṃ vālukāmadhye kṣiptvā copari vālukām //Kontext
RAdhy, 1, 212.1
  vistīrṇakācakūpyāṃ tad deyaṃ cūrṇamuparyadhaḥ /Kontext
RAdhy, 1, 213.1
  raktaṣoṭaṃ ca tadgarbhe kṣiptvāsya kūpikāyāṃ veṣṭanāni sapta deyāni ca mṛdaḥ /Kontext
RAdhy, 1, 214.1
  tadgarbhe kūpikāṃ kṣiptvā haṭhāgniṃ jvālayet tataḥ /Kontext
RAdhy, 1, 250.3
  pidadhyād abhrakeṇāsyaṃ tāṃ kṣiptvā kācakumpake //Kontext
RAdhy, 1, 251.2
  vastramṛttikayā limpet samagramapi kumpakam //Kontext
RAdhy, 1, 252.1
  bhaṅktvā pakvaghaṭaṃ kaṇṭhe muktvā mṛlliptakumpakam /Kontext
RAdhy, 1, 253.1
  kumpodaraṃ bhavedriktaṃ sattvaṃ galati kaṇṭhake /Kontext
RAdhy, 1, 253.2
  kumpaṃ bhaṅktvā śilāsattvaṃ grāhyaṃ yatnena dhīmatā //Kontext
RAdhy, 1, 303.2
  bhasmībhūtāstatasteṣāṃ prakṣepyaṃ bhasma kumpake //Kontext
RAdhy, 1, 308.2
  cūrṇaṃ vidhāya teṣāṃ ca prakṣipetkumpake sudhīḥ //Kontext
RAdhy, 1, 312.2
  tacca cūrṇaṃ kumpe kṣepyaṃ mṛtahīrakasambhavam //Kontext
RAdhy, 1, 316.2
  bhasmībhūtaṃ tu vastrāṇi cūrṇaṃ kṣepyaṃ ca kumpake //Kontext
RAdhy, 1, 320.1
  tasmiṃsteṣāṃ kṛte cūrṇaṃ prakṣipetkumpake sudhīḥ /Kontext
RAdhy, 1, 332.1
  svāṅgaśītīkṛtaṃ cūrṇaṃ prakṣipetkumpake sudhīḥ /Kontext
RAdhy, 1, 339.2
  tatsthālyā muhurādāya kṣipecchītaṃ ca kūmpake //Kontext
RAdhy, 1, 361.1
  taṃ ca vārinibhaṃ kuryātprakṣipetkuṃpake sudhīḥ /Kontext
RAdhy, 1, 362.2
  nikṣipya kuṃpakaṃ garbhe rakṣā deyā ṣaḍaṅgulām //Kontext
RAdhy, 1, 363.2
  vilagnaḥ sarjikākṣāraḥ kumpyantaḥ parito bhraman //Kontext
RAdhy, 1, 385.2
  tatsarvaṃ kuṃpake kṣiptvā mukhe karparacātikām //Kontext
RAdhy, 1, 386.1
  dattvā vastramṛdā limpetkuṃpakaṃ vastramṛtsnayā /Kontext
RAdhy, 1, 387.2
  dolāyaṃtravadābhāti kumpārdhaṃ culhake yathā //Kontext
RAdhy, 1, 388.1
  kuṃpakādardhaśca yāmaikaṃ vahnir yojyo mṛdustataḥ /Kontext
RAdhy, 1, 389.1
  sattvaṃ proḍḍīya sūtaśca kumpakaṇṭhe lagiṣyati /Kontext
RAdhy, 1, 389.2
  tatastaṃ kuṃpakaṃ bhaṅktvā kaṃṭhād grāhyaṃ samagrakam //Kontext
RAdhy, 1, 390.2
  saptāhaṃ pratyahaṃ piṣṭvā navīne kuṃpake kṣipet //Kontext
RAdhy, 1, 391.1
  saptadhā saptabhiḥ kuṃpaiḥ kāryaḥ prāgvihito vidhiḥ /Kontext
RAdhy, 1, 392.1
  kuṃpabandhe rahantyeva ye vārisadṛśāḥ kaṇāḥ /Kontext
RAdhy, 1, 418.2
  dhmātavyā yāmamekaṃ ca sā tvavāṅmukhakumpikā //Kontext
RAdhy, 1, 445.2
  kācakumpīm athākaṇṭhaṃ saptadhā vastramṛtsnayā //Kontext
RAdhy, 1, 448.2
  satvena dravarūpeṇa bhṛtā dhāryā ca kumpikā //Kontext