References

BhPr, 2, 3, 33.1
  bhāṇḍe vitastigambhīre madhye nihitakūpike /Context
BhPr, 2, 3, 33.2
  kūpikākaṇṭhaparyantaṃ vālukābhiśca pūrite //Context
BhPr, 2, 3, 34.1
  bheṣajaṃ kūpikāsaṃsthaṃ vahninā yatra pacyate /Context
BhPr, 2, 3, 170.1
  kācakūpyāṃ vinikṣipya tāṃ ca mṛdvastramudrayā /Context
BhPr, 2, 3, 171.1
  adhaḥ sacchidrapiṭharīmadhye kūpīṃ niveśayet /Context
BhPr, 2, 3, 171.2
  piṭharīṃ vālukāpūrair bhṛtvā kūpikāgalam //Context
BhPr, 2, 3, 193.2
  tayā vāratrayaṃ samyak kācakūpīṃ pralepayet //Context
BhPr, 2, 3, 194.1
  mṛttikāṃ śoṣayitvā tu kūpyāṃ kajjalikāṃ kṣipet /Context
BhPr, 2, 3, 194.2
  tāṃ kūpīṃ vālukāyantre sthāpayitvā rasaṃ pacet //Context
RAdhy, 1, 90.1
  kācakumpe mṛdā limpen madhye niyāmakaṃ rasam /Context
RAdhy, 1, 91.1
  bhūgarte kumpikāṃ kṣiptvā dattvā copari vālukām /Context
RAdhy, 1, 92.1
  kumpikāyā raso grāhyo vidhiprokto nirodhakaḥ /Context
RAdhy, 1, 117.1
  vyāttāsyaṃ kācakumpyantaḥ sallūṇaṃ naimbukaṃ rasam /Context
RAdhy, 1, 118.2
  kumpikāṃ vālukāmadhye kṣiptvā copari vālukām //Context
RAdhy, 1, 212.1
  vistīrṇakācakūpyāṃ tad deyaṃ cūrṇamuparyadhaḥ /Context
RAdhy, 1, 213.1
  raktaṣoṭaṃ ca tadgarbhe kṣiptvāsya kūpikāyāṃ veṣṭanāni sapta deyāni ca mṛdaḥ /Context
RAdhy, 1, 214.1
  tadgarbhe kūpikāṃ kṣiptvā haṭhāgniṃ jvālayet tataḥ /Context
RAdhy, 1, 250.3
  pidadhyād abhrakeṇāsyaṃ tāṃ kṣiptvā kācakumpake //Context
RAdhy, 1, 251.2
  vastramṛttikayā limpet samagramapi kumpakam //Context
RAdhy, 1, 252.1
  bhaṅktvā pakvaghaṭaṃ kaṇṭhe muktvā mṛlliptakumpakam /Context
RAdhy, 1, 253.1
  kumpodaraṃ bhavedriktaṃ sattvaṃ galati kaṇṭhake /Context
RAdhy, 1, 253.2
  kumpaṃ bhaṅktvā śilāsattvaṃ grāhyaṃ yatnena dhīmatā //Context
RAdhy, 1, 303.2
  bhasmībhūtāstatasteṣāṃ prakṣepyaṃ bhasma kumpake //Context
RAdhy, 1, 308.2
  cūrṇaṃ vidhāya teṣāṃ ca prakṣipetkumpake sudhīḥ //Context
RAdhy, 1, 312.2
  tacca cūrṇaṃ kumpe kṣepyaṃ mṛtahīrakasambhavam //Context
RAdhy, 1, 316.2
  bhasmībhūtaṃ tu vastrāṇi cūrṇaṃ kṣepyaṃ ca kumpake //Context
RAdhy, 1, 320.1
  tasmiṃsteṣāṃ kṛte cūrṇaṃ prakṣipetkumpake sudhīḥ /Context
RAdhy, 1, 332.1
  svāṅgaśītīkṛtaṃ cūrṇaṃ prakṣipetkumpake sudhīḥ /Context
RAdhy, 1, 339.2
  tatsthālyā muhurādāya kṣipecchītaṃ ca kūmpake //Context
RAdhy, 1, 361.1
  taṃ ca vārinibhaṃ kuryātprakṣipetkuṃpake sudhīḥ /Context
RAdhy, 1, 362.2
  nikṣipya kuṃpakaṃ garbhe rakṣā deyā ṣaḍaṅgulām //Context
RAdhy, 1, 363.2
  vilagnaḥ sarjikākṣāraḥ kumpyantaḥ parito bhraman //Context
RAdhy, 1, 385.2
  tatsarvaṃ kuṃpake kṣiptvā mukhe karparacātikām //Context
RAdhy, 1, 386.1
  dattvā vastramṛdā limpetkuṃpakaṃ vastramṛtsnayā /Context
RAdhy, 1, 387.2
  dolāyaṃtravadābhāti kumpārdhaṃ culhake yathā //Context
RAdhy, 1, 388.1
  kuṃpakādardhaśca yāmaikaṃ vahnir yojyo mṛdustataḥ /Context
RAdhy, 1, 389.1
  sattvaṃ proḍḍīya sūtaśca kumpakaṇṭhe lagiṣyati /Context
RAdhy, 1, 389.2
  tatastaṃ kuṃpakaṃ bhaṅktvā kaṃṭhād grāhyaṃ samagrakam //Context
RAdhy, 1, 390.2
  saptāhaṃ pratyahaṃ piṣṭvā navīne kuṃpake kṣipet //Context
RAdhy, 1, 391.1
  saptadhā saptabhiḥ kuṃpaiḥ kāryaḥ prāgvihito vidhiḥ /Context
RAdhy, 1, 392.1
  kuṃpabandhe rahantyeva ye vārisadṛśāḥ kaṇāḥ /Context
RAdhy, 1, 418.2
  dhmātavyā yāmamekaṃ ca sā tvavāṅmukhakumpikā //Context
RAdhy, 1, 445.2
  kācakumpīm athākaṇṭhaṃ saptadhā vastramṛtsnayā //Context
RAdhy, 1, 448.2
  satvena dravarūpeṇa bhṛtā dhāryā ca kumpikā //Context
RArṇ, 11, 171.2
  kācakūpyāśca madhye tu tattailaṃ sthāpayet priye //Context
RArṇ, 15, 203.2
  khoṭaṃ haṇḍikayā pakvaṃ drutaṃ hi nalike kṣipet //Context
RCint, 2, 11.0
  atra pakṣe rāgastathā na syāt tenādau pañcaguṇān jārayitvā śeṣaikaḥ kūpikādau jāraṇīyastadā rāgaḥ sādhuḥ syāt //Context
RCint, 2, 13.1
  kūpīkoṭaramāgataṃ rasaguṇairgandhaistulāyāṃ vibhuṃ vijñāya jvalanakrameṇa sikatāyantre śanaiḥ pācayet /Context
RCint, 2, 18.1
  kācamṛttikayoḥ kūpī hemno'yastārayoḥ kvacit /Context
RCint, 2, 25.1
  mārakāmbusitasaindhavamiśraḥ kūpikodaragataḥ sikatāyām /Context
RCint, 3, 31.1
  viśvāmitrakapāle vā kācakūpyām athāpi vā /Context
RCint, 3, 151.1
  śilācatuṣkaṃ gandheśau kācakūpyāṃ suvarṇakṛt /Context
RCint, 3, 167.2
  sūtaṃ gandhaṃ sarvasāmyena kūpyāmīṣatsādhyaṃ cātra no vismayadhvam //Context
RCint, 3, 179.2
  nyastaṃ yāvajjīryate khaṇḍaśo'tha prājyairgādhaiḥ pācayetkācakūpyām //Context
RCint, 3, 181.2
  kūpikāyāṃ muhuḥ pakvaṃ dravakāri tadā matam //Context
RCint, 3, 227.1
  kūpībhiḥ pātayadhvaṃ bahu bahulayavakṣāramambho hi kalpyam /Context
RCint, 7, 79.2
  kūpīsthaṃ vālukāyantre sattvaṃ muñcati yāmataḥ //Context
RCint, 7, 97.1
  kūpikādau parīpākātsvarṇasya kālimāpahā /Context
RCint, 8, 34.2
  bhṛṅgadraveṇa śithilaṃ laghukācakūpyām āpūrya ruddhavadanāṃ sikatākhyayantre //Context
RCint, 8, 278.2
  kanyāmbhobhir marditaḥ kācakūpyāṃ kṣipto vahṇau siddhaye vahṇisiddhaḥ //Context
RCūM, 10, 93.2
  nikṣipya kūpikāmadhye paripūrya prayatnataḥ //Context
RCūM, 11, 44.1
  yuktaṃ drāvaṇavargeṇa kācakūpyāṃ vinikṣipet /Context
RCūM, 11, 45.1
  tataḥ kharparakacchidre tāmardhāṃ caiva kūpikām /Context
RCūM, 11, 46.1
  kūpīkaṇṭhe sthitaṃ sattvaṃ śubhraṃ śīte samāharet /Context
RCūM, 3, 12.1
  kācāyomṛdvarāṭānāṃ kūpikāścaṣakāṇi ca /Context
RCūM, 3, 22.2
  kūpikā champikā siddhā golā caiva karaṇḍikā //Context
RCūM, 3, 22.2
  kūpikā champikā siddhā golā caiva karaṇḍikā //Context
RKDh, 1, 1, 51.1
  kācakūpīmukhe samyag vahniṃ prajvālayettataḥ /Context
RKDh, 1, 1, 67.5
  mṛttikādikūpī vālukāyantre sthitā uparilambamānasakalkaghaṭādhaśchidrā dravabinduparipatadrasādidravyā yadi ca syāttadāpyākāśayantram uktam /Context
RMañj, 2, 21.1
  sthāpayedvālukāyantre kācakūpyāṃ vipācayet /Context
RMañj, 2, 23.2
  nimbunīreṇa saṃmardya kācakupyāṃ vipācayet //Context
RMañj, 2, 25.1
  sacchidrāyāṃ mṛdaḥ sthālyāṃ kūpikāṃ saṃniveśayet /Context
RMañj, 2, 28.2
  yāmaikaṃ mardayetkhalve kācakupyāṃ niveśayet //Context
RMañj, 6, 68.2
  pūrayetkupikāṃ tena mudrayitvā viśoṣayet //Context
RMañj, 6, 70.1
  gṛhītvā kupikāmadhyānmardayecca dinaṃ tataḥ /Context
RMañj, 6, 104.1
  dinaṃ vimardayitvātha rakṣayetkūpikāntare /Context
RMañj, 6, 186.1
  kācakupyāṃ ca saṃveṣṭya tāṃ tribhir mṛtpuṭair dṛḍham /Context
RMañj, 6, 230.2
  dātavyā kuppikāṃ kṛtvā samyak saṃśoṣya cātape //Context
RMañj, 6, 301.2
  marditaṃ vālukāyantre yāmaiḥ kūpīgataṃ pacet //Context
RMañj, 6, 304.2
  pūrvadrāvairdinaikaṃ tu kācakupyāṃ nirudhya ca //Context
RPSudh, 2, 96.2
  ekaikenauṣadhenaivaṃ kācakūpyāṃ niveśayet //Context
RPSudh, 4, 90.1
  khalve dṛḍhataraṃ piṣṭvā kācakūpyāṃ niveśayet /Context
RPSudh, 5, 98.2
  saṃgālya yatnato vastrātsthāpayetkūpikāntare //Context
RPSudh, 6, 7.2
  yavābhā guṭikā kāryā śuṣkā kupyāṃ nidhāya ca //Context
RRÅ, R.kh., 4, 5.2
  yāmaikaṃ pācayet khalve kācakupyāṃ niveśayet //Context
RRÅ, V.kh., 12, 3.1
  palaikaṃ pāradaṃ śuddhaṃ kācakūpyantare kṣipet /Context
RRÅ, V.kh., 12, 4.1
  kṣiptvā tatra mukhaṃ ruddhvā mṛdā kūpīṃ ca lepayet /Context
RRÅ, V.kh., 13, 38.2
  guṭikāṃ kācakūpyantaḥ kṣiptvā tāṃ kācakūpikām /Context
RRÅ, V.kh., 13, 38.2
  guṭikāṃ kācakūpyantaḥ kṣiptvā tāṃ kācakūpikām /Context
RRÅ, V.kh., 13, 40.2
  svāṃgaśītaṃ samuddhṛtya bhittvā kūpīṃ samāharet //Context
RRÅ, V.kh., 15, 43.3
  kācakūpyāṃ prayatnena gandhanāgadrutistviyam //Context
RRÅ, V.kh., 15, 84.0
  jārayetpūrvayogena kācakūpyantare'pi vā //Context
RRÅ, V.kh., 15, 102.1
  athātaḥ śuddhasūtasya kācakūpyāṃ gatasya ca /Context
RRÅ, V.kh., 17, 26.2
  mardayeddinamekaṃ tu kācakūpyāṃ niveśayet //Context
RRÅ, V.kh., 17, 27.1
  narakeśairmukhaṃ ruddhvā kūpikāṃ lepayenmṛdā /Context
RRÅ, V.kh., 19, 4.1
  kiṃcitpacyāttataḥ śītaṃ kācakūpyāṃ surakṣayet /Context
RRÅ, V.kh., 19, 5.2
  etatkarṣadvayaṃ tasyāḥ kācakūpyāṃ vinikṣipet //Context
RRÅ, V.kh., 19, 7.1
  nīlīcūrṇaṃ palaikaṃ tu pūrvakūpyāṃ tu taddravam /Context
RRÅ, V.kh., 19, 9.2
  kācakūpyāṃ sthitairdrāvaiḥ sarvametat sulolayet //Context
RRÅ, V.kh., 19, 17.1
  proktāni raṅgadravyāṇi kācakūpyāṃ pṛthak pṛthak /Context
RRÅ, V.kh., 19, 43.1
  kṛtvātha khaṇḍaśaḥ kṣiptvā kācakūpyāṃ nirudhya ca /Context
RRÅ, V.kh., 19, 43.2
  vastramṛttikayā samyak kācakūpīṃ pralepayet //Context
RRÅ, V.kh., 6, 37.2
  kācakūpyantare kṣiptvā tālakārdhaṃ tataḥ kṣipet //Context
RRÅ, V.kh., 6, 39.1
  kācakūpyā mukhaṃ dīpataptaṃ svāṅgana veṣṭayet /Context
RRÅ, V.kh., 6, 40.1
  kūpikāṃ ca mṛdā lepya sarvatrāṅgulamātrakam /Context
RRÅ, V.kh., 8, 81.1
  tadvaṭīḥ kācakūpyāntaḥ kṣiptvā kūpīṃ mṛdā lipet /Context
RRÅ, V.kh., 8, 81.1
  tadvaṭīḥ kācakūpyāntaḥ kṣiptvā kūpīṃ mṛdā lipet /Context
RRÅ, V.kh., 8, 114.2
  sarvaṃ dinatrayaṃ mardyaṃ kācakūpyāṃ niveśayet //Context
RRÅ, V.kh., 8, 115.2
  sacchidre vālukāyantre kūpyāmāropitaṃ pacet //Context
RRÅ, V.kh., 8, 117.1
  svāṃgaśītaṃ samuddhṛtya sphoṭayetkācakūpikām /Context
RRÅ, V.kh., 8, 119.2
  mṛlliptakācakūpyāntaḥ kṣiptvā tasyāṃ kṣipetpunaḥ //Context
RRÅ, V.kh., 8, 121.2
  pūrvavad vālukāyantre kūpikāmaṣṭayāmakam //Context
RRÅ, V.kh., 8, 126.1
  dinameraṃḍatailena mardyaṃ kūpyāṃ niveśayet /Context
RRS, 2, 100.2
  nikṣipya kūpikāmadhye paripūrya prayatnataḥ //Context
RRS, 3, 87.1
  yuktaṃ drāvaṇavargeṇa kācakupyāṃ vinikṣipet /Context
RRS, 3, 88.1
  tataḥ kharparakacchidre tāmardhāṃ caiva kūpikām /Context
RRS, 3, 88.3
  kūpikaṇṭhasthitaṃ śītaṃ śuddhaṃ sattvaṃ samāharet //Context
RRS, 7, 18.0
  kācāyomṛdvarāṭānāṃ kūpikā caṣakāni ca //Context
RRS, 7, 19.0
  kūpikā kupikā siddhā golā caiva giriṇḍikā //Context
RRS, 7, 19.0
  kūpikā kupikā siddhā golā caiva giriṇḍikā //Context
RRS, 7, 19.0
  kūpikā kupikā siddhā golā caiva giriṇḍikā //Context
RRS, 7, 19.0
  kūpikā kupikā siddhā golā caiva giriṇḍikā //Context
RRS, 7, 19.0
  kūpikā kupikā siddhā golā caiva giriṇḍikā //Context
RSK, 1, 27.2
  yāmaikaṃ mardayet khalve kācakūpyāṃ vinikṣipet //Context
RSK, 1, 32.1
  kācakūpyāṃ caturyāmaṃ pakvaḥ pīto bhavedrasaḥ /Context
RSK, 1, 34.2
  lavaṇāntarviliptāyāṃ kūpyāṃ syāt pāṇḍurāruṇam //Context
ŚdhSaṃh, 2, 12, 30.2
  kācakupyāṃ vinikṣipya tāṃ ca mṛdvastramudrayā //Context
ŚdhSaṃh, 2, 12, 31.2
  adhaḥsacchidrapiṭharīmadhye kūpīṃ niveśayet //Context
ŚdhSaṃh, 2, 12, 32.1
  piṭharīṃ vālukāpūrair bhṛtvā kūpikāgalam /Context
ŚdhSaṃh, 2, 12, 124.1
  vāyusparśo yathā na syāttathā kupyāṃ niveśayet /Context
ŚdhSaṃh, 2, 12, 124.2
  yāvatsūcyā mukhe lagnaṃ kupyā niryāti bheṣajam //Context
ŚdhSaṃh, 2, 12, 241.2
  kācabhāṇḍe tataḥ sthālyāṃ kācakūpīṃ niveśayet //Context