Fundstellen

RRS, 10, 36.2
  tataśceṣṭikayā ruddhvā dvārasaṃdhiṃ vilipya ca //Kontext
RRS, 2, 94.2
  piṣṭo mūṣodare liptaḥ saṃśoṣya ca nirudhya ca //Kontext
RRS, 2, 116.2
  kṣiptvā mūṣodare ruddhvā gāḍhairdhmātaṃ hi kokilaiḥ /Kontext
RRS, 2, 151.1
  liptaṃ vṛntākamūṣāyāṃ śoṣayitvā nirudhya ca /Kontext
RRS, 3, 81.1
  samyaṅnirudhya śikhinaṃ jvālayetkramavardhitam /Kontext
RRS, 8, 97.1
  kṣārāmlairauṣadhaiḥ sārddhaṃ bhāṇḍaṃ ruddhvātiyatnataḥ /Kontext
RRS, 9, 25.1
  tatrauṣadhaṃ vinikṣipya nirundhyādbhāṇḍakānanam /Kontext
RRS, 9, 54.1
  nikṣipedgandhakaṃ tatra mallenāsyaṃ nirudhya ca /Kontext
RRS, 9, 66.1
  sthālyāṃ tāmrādi nikṣipya mallenāsyaṃ nirudhya ca /Kontext