Fundstellen

RArṇ, 11, 180.1
  saṃyojya triguṇāṃ rītiṃ tāre tārāvaśeṣitaiḥ /Kontext
RArṇ, 12, 296.1
  kulatthāṣṭaguṇaṃ vāri pacedaṣṭāvaśeṣitam /Kontext
RArṇ, 12, 296.2
  caturguṇena tenājyaṃ pācayed ghṛtaśeṣitam //Kontext
RArṇ, 12, 298.1
  avaśiṣṭakulatthaṃ tu pādāṃśaṃ madhusarpiṣā /Kontext
RArṇ, 13, 23.1
  tuṣakarṣvagninā svedyaṃ yāvat sūtāvaśeṣitam /Kontext
RArṇ, 14, 72.2
  andhamūṣāgataṃ dhmātaṃ yāvadvaṅgāvaśeṣitam //Kontext
RArṇ, 17, 43.1
  pakvaṃ pañcamṛdā caiva puṭettārāvaśeṣitam /Kontext
RArṇ, 17, 45.1
  kanakasya tu bhāgaikaṃ hematārāvaśeṣitam /Kontext
RArṇ, 17, 63.2
  dhmātaṃ yadavaśiṣṭaṃ tat tapanīyanibhaṃ bhavet //Kontext
RArṇ, 7, 143.1
  kvāthayenmṛdutāpena yāvat kumbhāvaśeṣitam /Kontext
RArṇ, 8, 52.1
  śataśo vāpayedetat akṣīṇaṃ sāvaśeṣitam /Kontext
RCint, 3, 13.1
  utthāpanāvaśiṣṭaṃ tu cūrṇaṃ pātanayantrake /Kontext
RCint, 8, 72.2
  aṣṭabhāgāvaśiṣṭe tu rase tasyāḥ paced budhaḥ //Kontext
RCūM, 15, 20.1
  pātanaiḥ śodhyamānasya yasya pādo'vaśiṣyate /Kontext
RCūM, 4, 49.2
  iti siddhaṃ tataḥ sīsaṃ karṣamātrāvaśeṣitam //Kontext
RCūM, 4, 55.1
  vimardya puṭayettāvadyāvat karṣāvaśeṣitam /Kontext
RRÅ, V.kh., 10, 2.2
  sāmlena tāpyakalkena dhametsvarṇāvaśeṣitam //Kontext
RRÅ, V.kh., 11, 36.2
  aṣṭamāṃśam avaśiṣyate tadā śuddhasūta iti kathyate budhaiḥ //Kontext
RRÅ, V.kh., 14, 24.1
  pūrvavacca dhamettāvadyāvatsvarṇāvaśeṣitam /Kontext
RRÅ, V.kh., 14, 25.1
  ṣaḍvāraṃ dhamanenaiva grāhyaṃ svarṇāvaśeṣitam /Kontext
RRÅ, V.kh., 14, 56.1
  pūrvavatkramayogena dhametsvarṇāvaśeṣitam /Kontext
RRÅ, V.kh., 15, 7.1
  kṣiptvā sāmlena tatpacyātpuṭe hemāvaśeṣitam /Kontext
RRÅ, V.kh., 18, 59.1
  satuṣe'tha karīṣāgnau yāvatsūtāvaśeṣitam /Kontext
RRÅ, V.kh., 18, 178.2
  śanaiḥ śanairdhamettāvadyāvatsūtāvaśeṣitam //Kontext
RRÅ, V.kh., 19, 76.2
  vastrapūtaṃ tu tatsarvaṃ pacetpādāvaśeṣitam //Kontext
RRÅ, V.kh., 20, 39.1
  pañcāṅgaṃ rājavṛkṣasya kvāthamaṣṭāvaśeṣitam /Kontext
RRÅ, V.kh., 20, 74.1
  prakaṭaṃ vaṃkanālena yāvattārāvaśeṣitam /Kontext
RRÅ, V.kh., 20, 129.1
  dhamettīvrāgninā tāvadyāvannātrāvaśeṣitam /Kontext
RRÅ, V.kh., 5, 38.1
  evaṃ punaḥ punaḥ pācyaṃ yāvatsvarṇāvaśeṣitam /Kontext
RRÅ, V.kh., 5, 39.1
  pūrvavat puṭapākena pacetsvarṇāvaśeṣitam /Kontext
RRÅ, V.kh., 5, 47.1
  koṣṭhīyantre haṭhāddhāmyaṃ yāvattāmrāvaśeṣitam /Kontext
RRÅ, V.kh., 6, 96.2
  andhamūṣāgataṃ dhāmyaṃ yāvatkhoṭāvaśeṣitam //Kontext
RRÅ, V.kh., 6, 101.1
  tato ruddhvā dhamettīvraṃ yāvatkhoṭāvaśeṣitam /Kontext
RRÅ, V.kh., 7, 57.1
  dhamanprakaṭamūṣāyāṃ yāvatsūtāvaśeṣitam /Kontext
RRÅ, V.kh., 7, 90.1
  ekīkṛtya dhamettāvadyāvatsvarṇāvaśeṣitam /Kontext
RRÅ, V.kh., 8, 36.2
  dattvā viḍavaṭīṃ caiva dhametsūtāvaśeṣitam //Kontext
RRÅ, V.kh., 8, 43.2
  jāryaṃ viḍavaṭīṃ dattvā yāvatkhoṭāvaśeṣitam //Kontext
RRÅ, V.kh., 9, 58.1
  jārayetkacchape yaṃtre yāvatsūtāvaśeṣitam /Kontext
RRS, 8, 44.2
  vimardya puṭayettāvadyāvatkarṣāvaśeṣitam //Kontext