Fundstellen

RMañj, 2, 19.2
  pācito vālukāyantre raktaṃ bhasma prajāyate //Kontext
RMañj, 2, 21.1
  sthāpayedvālukāyantre kācakūpyāṃ vipācayet /Kontext
RMañj, 2, 21.2
  andhamūṣāgataṃ vātha vālukāyantrake dinam //Kontext
RMañj, 2, 29.1
  ruddhvā dvādaśayāmaṃ tu vālukāyantragaṃ pacet /Kontext
RMañj, 2, 31.2
  kramāgninā trīṇi dināni paktvā tāṃ vālukāyantragatāṃ tataḥ syāt //Kontext
RMañj, 2, 34.2
  pācayed vālukāyantre kramavṛddhāgninā dinam /Kontext
RMañj, 6, 48.2
  aṅgulyardhapramāṇena pacettatsikatāhvaye //Kontext
RMañj, 6, 186.2
  mukhaṃ saṃrudhya saṃśoṣya sthāpayetsikatāhvaye //Kontext
RMañj, 6, 237.1
  vālukāyantragaṃ svedyaṃ tridinaṃ laghuvahṇinā /Kontext
RMañj, 6, 278.2
  śuṣkaṃ kācaghaṭe ruddhvā vālukāyantragaṃ haṭhāt //Kontext
RMañj, 6, 298.2
  vālukāyaṃtramadhye tu drave jīrṇe samuddharet //Kontext
RMañj, 6, 301.2
  marditaṃ vālukāyantre yāmaiḥ kūpīgataṃ pacet //Kontext
RMañj, 6, 305.1
  dinaikaṃ vālukāyantre pakvam uddhṛtya bhakṣayet /Kontext