References

BhPr, 2, 3, 253.2
  āgneyaṃ vātakaphahṛdyogavāhi madāvaham //Context
BhPr, 2, 3, 254.2
  yogavāhi paraṃ vātaśleṣmajitsannipātahṛt //Context
KaiNigh, 2, 65.2
  chedi yogavahaṃ hanti kaphakuṣṭhāśmapāṇḍutāḥ //Context
MPālNigh, 4, 43.1
  śilājatūṣṇaṃ kaṭukaṃ yogavāhi rasāyanam /Context
RArṇ, 7, 14.3
  kaphapittaharaṃ balyaṃ yogavāhi rasāyanam //Context
RājNigh, 13, 109.1
  pāradaḥ sakalaroganāśanaḥ ṣaḍraso nikhilayogavāhakaḥ /Context
RCint, 4, 29.1
  sarvarogaharaṃ vyoma jāyate yogavāhakam /Context
RCint, 7, 108.2
  kaphapittaharaṃ balyaṃ yogavāhi rasāyanam //Context
RCint, 8, 248.3
  caṇakābhā vaṭī kāryā syājjayā yogavāhikā //Context
RMañj, 3, 53.2
  sarvarogaharaṃ vyoma jāyate yogavāhakam //Context
RRÅ, R.kh., 4, 14.0
  paścād uddhṛtya taṃ sūtaṃ yogavāhaṃ rujāpaham //Context
RRÅ, R.kh., 4, 19.2
  sūkṣmacūrṇaṃ haredrogān yogavāho mahārasaḥ //Context
RRÅ, R.kh., 4, 45.2
  yojayed gandhabaddho'yaṃ yogavāheṣu sarvataḥ //Context
RRÅ, R.kh., 4, 49.2
  pratyekaṃ yogavāhaḥ syāttattadyogeṣu yojayet //Context
RSK, 1, 29.1
  talabhasma bhavedyogavāhi syāt sarvarogahṛt /Context
RSK, 1, 44.1
  pāradaḥ sarvarogaghno yogavāhī saro guruḥ /Context
RSK, 2, 22.2
  catuḥṣaṣṭipuṭairitthaṃ nirutthaṃ yogavāhikam //Context
RSK, 2, 42.2
  nirutthāmbutaraṃ yogavāhi syātsarvarogahṛt //Context
RSK, 2, 53.2
  yogavāhyatisāraghnaḥ kledaghno viḍvibandhakṛt //Context
RSK, 3, 2.2
  tanmṛtaṃ yogavāhi syāt sūtābhrāyaḥ samaṃ guṇaiḥ //Context