References

ÅK, 1, 25, 106.2
  lepaḥ kṣepaśca kuntaśca śabdākhyo dhūmasaṃjñakaḥ //Context
ÅK, 1, 25, 109.1
  suvarṇatvādikaraṇaḥ kuntavedhaḥ sa ucyate /Context
RCint, 3, 173.2
  atividrute ca tasmin vedho'sau kuntavedhena //Context
RCūM, 16, 59.3
  koṭivedhī bhavatyeva abaddhaḥ kuntavedhakaḥ //Context
RCūM, 4, 107.1
  lepaḥ kṣepaśca kuntaśca dhūmākhyaḥ śabdasaṃjñakaḥ /Context
RCūM, 4, 109.2
  suvarṇatvādikaraṇī kuntavedhaḥ sa kathyate //Context
RHT, 18, 7.2
  atividrute ca tasmin vedho'sau kuntavedhena //Context
RPSudh, 1, 143.0
  lepavedhastathā kṣepaḥ kuṃtavedhastathaiva ca //Context
RPSudh, 1, 147.2
  vedhate kuntavedhaḥ syāditi śāstravido 'bruvan //Context
RRÅ, V.kh., 18, 123.1
  tadveṣṭitaṃ madhūcchiṣṭaiḥ kuṃtavedhe tu yojayet /Context
RRÅ, V.kh., 8, 103.1
  baddhvā vastreṇa daṇḍāgre kuntavedhaṃ niyojayet /Context
RRÅ, V.kh., 8, 124.2
  vedhayet kuntavedhena ḍhālayeddadhigomaye /Context
RRÅ, V.kh., 8, 129.2
  pradeyaṃ kuṃtavedhena hyardhabījaṃ bhaveddalam //Context
RRS, 8, 90.0
  lepaḥ kṣepaśca kuntaśca dhūmākhyaḥ śabdasaṃjñakaḥ //Context
RRS, 8, 93.2
  suvarṇatvādikaraṇaṃ kuntavedhaḥ sa ucyate //Context