References

ÅK, 1, 25, 112.1
  prakāśanaṃ ca varṇasya tadutpāṭanamīritam /Context
RAdhy, 1, 30.2
  aṣṭādaśaśca saṃskārastajjñair udghāṭano mataḥ //Context
RAdhy, 1, 223.2
  evaṃ kṛte ca sūtasyodghāṭanaṃ jāyate dhruvam //Context
RArṇ, 15, 206.1
  udghāṭaḥ paramaḥ proktaḥ sarvakarmahitaḥ paraḥ /Context
RArṇ, 17, 162.0
  udghāṭaṃ kathayiṣyāmi rasaviddhaṃ ca pannagam //Context
RArṇ, 8, 79.3
  udghāṭe krāmaṇe yojyaṃ piṣṭīstambhe viśeṣataḥ //Context
RCūM, 4, 112.2
  prakāśanaṃ ca varṇasya tadudghāṭanamīritam //Context
RRS, 8, 96.2
  prakāśanaṃ ca varṇasya tadudghāṭanam īritam //Context