References

RArṇ, 10, 8.1
  mayūrapattrikābhāsaṃ miśrakaṃ ca vidur budhāḥ /Context
RArṇ, 10, 8.2
  dhūmravarṇaṃ rasaṃ dṛṣṭvā viśeṣeṇopalabhyate /Context
RArṇ, 11, 68.2
  jīrṇābhro jīrṇabījo'pi rāgān gṛhṇāti nirmalaḥ //Context
RArṇ, 11, 95.2
  baddharāgaṃ vijānīyāt hemābho jāyate rasaḥ //Context
RArṇ, 11, 134.2
  rase kalpenmahārāgān hīnarāgān parityajet //Context
RArṇ, 11, 134.2
  rase kalpenmahārāgān hīnarāgān parityajet //Context
RArṇ, 11, 137.1
  bahuratneṣu jīrṇeṣu bhṛṅgarāgeṣu suvrate /Context
RArṇ, 11, 137.2
  rasendro dṛśyate devi nīlapītāruṇacchaviḥ //Context
RArṇ, 11, 175.0
  jāraṇātriguṇāt sūto bhavejjambūphalaprabhaḥ //Context
RArṇ, 11, 199.1
  nāgavarṇaṃ bhavet sūtaṃ vihāya ghanacāpalam /Context
RArṇ, 11, 201.1
  nānāvarṇaṃ tathā svacchaṃ drutaṃ yonau jalūkavat /Context
RArṇ, 11, 209.1
  taruṇādityasaṃkāśo nānāvarṇaḥ sureśvari /Context
RArṇ, 11, 209.1
  taruṇādityasaṃkāśo nānāvarṇaḥ sureśvari /Context
RArṇ, 12, 24.2
  kālikārahitaṃ tena jāyate kanakaprabham //Context
RArṇ, 12, 46.1
  tacchulvaṃ hemasaṃkāśaṃ tārapañcāṃśayojitam /Context
RArṇ, 12, 49.1
  tacchulvaṃ hemasaṃkāśaṃ tāramaṣṭāṃśayojitam /Context
RArṇ, 12, 51.2
  samastaṃ jāyate hema kūṣmāṇḍakusumaprabham //Context
RArṇ, 12, 54.2
  anale dhāmayettat tu sutaptajvalanaprabham //Context
RArṇ, 12, 118.2
  āvartitaṃ bhaved yāvaj jāmbūnadasamaprabham //Context
RArṇ, 12, 123.2
  bhaṅge caiva bhavet kṣīraṃ raktavarṇaṃ suśobhanam //Context
RArṇ, 12, 135.2
  kṣīramadhyasthitaṃ kṣīraṃ kṛṣṇavarṇaṃ bhavet kṣaṇāt //Context
RArṇ, 12, 144.2
  vallīvitānabahulā hemavarṇaphalā śubhā //Context
RArṇ, 12, 166.2
  caturvarṇavidhaṃ tatra raktakandaḥ praśasyate //Context
RArṇ, 12, 167.0
  bhagnam etacchravet kṣīraṃ raktavarṇaṃ suśobhanam //Context
RArṇ, 12, 191.1
  kānicinmṛttivarṇāni rasena lavaṇāni tu /Context
RArṇ, 12, 213.2
  sitapītādivarṇāḍhyaṃ tacca devi rasottamam //Context
RArṇ, 14, 142.1
  hemavarṇapradaṃ taddhi viṃśatyaṃśena yojitam /Context
RArṇ, 15, 30.0
  pītavarṇe'pi vaikrānte raktakṛṣṇavidhir mataḥ //Context
RArṇ, 15, 32.1
  śvetaṃ pītaṃ tathā kṛṣṇaṃ raktavarṇaṃ tathaiva ca /Context
RArṇ, 15, 32.2
  evaṃ caturvidhā varṇā vaikrānte varavarṇini //Context
RArṇ, 15, 34.0
  nīlavarṇastu vaikrānto mriyate rasasaṃyutaḥ //Context
RArṇ, 15, 48.1
  raktavarṇamayaskāntaṃ lākṣārasasamaprabham /Context
RArṇ, 15, 50.1
  pītavarṇamayaskāntaṃ bhinnaṃ hemasamaprabham /Context
RArṇ, 15, 53.2
  śatāṃśaṃ vedhayennāgaṃ guñjāvarṇastu jāyate //Context
RArṇ, 15, 206.3
  varṇānyatvaṃ ca kurute sphoṭayedvaravarṇini //Context
RArṇ, 16, 58.0
  tena varṇadvayotkarṣaḥ ṣoḍaśāṃśena jāyate //Context
RArṇ, 17, 30.1
  yadā vāpaniṣekābhyāṃ mārjāranayanaprabham /Context
RArṇ, 17, 45.2
  mārjārākṣiprabhaṃ devi varaṃ hemadalaṃ bhavet //Context
RArṇ, 17, 54.0
  kanake yojayeddevi kṛṣṇavarṇaṃ bhavettataḥ //Context
RArṇ, 17, 61.2
  śulvaṃ sindūravarṇaṃ ca varaṃ hemadalaṃ bhavet //Context
RArṇ, 17, 66.1
  prāgvalliptāgnivarṇāni surāyāṃ secayenmuhuḥ /Context
RArṇ, 17, 117.2
  niṣekāt kurute hema bālārkasadṛśaprabham //Context
RArṇ, 17, 125.2
  puṭanācchvetakanakaṃ kurute kuṅkumaprabham //Context
RArṇ, 17, 126.2
  bhāvitaṃ bahuśaḥ kṣiptamaśītyaṃśena varṇadaḥ //Context
RArṇ, 17, 127.2
  mākṣikena kṛtāvāpaṃ śatāṃśena tu varṇakṛt //Context
RArṇ, 17, 130.2
  sitārkapattratoyena puṭo varṇaprado bhavet //Context
RArṇ, 17, 133.2
  saṭaṅkaṇapuṭenaiva varṇotkarṣapradaṃ bhavet //Context
RArṇ, 17, 135.2
  aśītyaṃśena tadidaṃ vāpādvarṇapradaṃ bhavet //Context
RArṇ, 17, 143.0
  tāvadeva vidhiḥ kāryo yāvadvarṇaḥ samāgataḥ //Context
RArṇ, 17, 146.1
  lepayet puṭayeccaiva varṇasaṃjananāya ca /Context
RArṇ, 17, 151.2
  taddhi tāre daśāṃśena varṇotkarṣapradaṃ bhavet //Context
RArṇ, 17, 161.2
  tannāgaṃ jāyate divyaṃ jāmbūnadasamaprabham //Context
RArṇ, 4, 30.1
  kṛṣṇā raktā ca pītā ca śuklavarṇā ca mṛttikā /Context
RArṇ, 4, 49.1
  āvartamāne kanake pītā tāre sitā prabhā /Context
RArṇ, 4, 49.2
  śulve nīlanibhā tīkṣṇe kṛṣṇavarṇā sureśvari //Context
RArṇ, 4, 50.2
  śaile tu dhūsarā devi āyase kapilaprabhā //Context
RArṇ, 4, 51.1
  ayaskānte dhūmravarṇā sasyake lohitā bhavet /Context
RArṇ, 4, 51.2
  vajre nānāvidhā jvālā khasattve pāṇḍuraprabhā //Context
RArṇ, 6, 8.2
  anekavarṇabhedena taccaturvidhamabhrakam //Context
RArṇ, 6, 19.2
  gaganaṃ dravati kṣipraṃ muktāphalasamaprabham //Context
RArṇ, 6, 41.2
  pītaṃ kṛṣṇaṃ tathā raktaṃ trivarṇaṃ syāt pṛthak pṛthak //Context
RArṇ, 6, 43.2
  raktavarṇaṃ mahābhāge rasabandhe praśasyate //Context
RArṇ, 6, 66.2
  śuṣkāste vajratāṃ yātā nānāvarṇā mahābalāḥ //Context
RArṇ, 6, 78.3
  yathā varastathā varṇaṃ kurvanti kuliśāḥ priye //Context
RArṇ, 6, 121.1
  lohajātaṃ tathā dhmātam agnivarṇaṃ tu dṛśyate /Context
RArṇ, 6, 127.1
  śvetaḥ pītastathā rakto nīlaḥ pārāvataprabhaḥ /Context
RArṇ, 6, 127.2
  mayūravālasadṛśaś cānyo marakataprabhaḥ //Context
RArṇ, 6, 128.2
  sarvārthasiddhido raktaḥ tathā marakataprabhaḥ /Context
RArṇ, 7, 17.2
  sattvaṃ candrārkasaṃkāśaṃ prayacchati na saṃśayaḥ //Context
RArṇ, 7, 30.2
  śuddho doṣavinirmuktaḥ pītavarṇastu jāyate //Context
RArṇ, 7, 42.2
  indragopakasaṃkāśaṃ sattvaṃ patati śobhanam //Context
RArṇ, 7, 52.2
  sitaṃ suvarṇaṃ bahugharmatāpitaṃ karoti sākṣādvarakuṅkumaprabham //Context
RArṇ, 7, 53.1
  valmīkaśikharākāraṃ bhaṅge nīlotpaladyuti /Context
RArṇ, 7, 53.2
  ghṛṣṭaṃ tu gairikacchāyaṃ srotojaṃ suravandite //Context
RArṇ, 7, 67.2
  madhyamaḥ pītavarṇaḥ syācchuklavarṇo 'dhamaḥ priye //Context
RArṇ, 7, 67.2
  madhyamaḥ pītavarṇaḥ syācchuklavarṇo 'dhamaḥ priye //Context
RArṇ, 7, 88.0
  kaṅkuṣṭhaṃ vidrumacchāyaṃ tacca sattvamayaṃ priye //Context
RArṇ, 7, 100.1
  raktābhaṃ pītavarṇaṃ ca dvividhaṃ devi kāñcanam /Context
RArṇ, 7, 100.2
  dāhe raktaṃ sitaṃ chede nikaṣe kuṅkumaprabham //Context
RArṇ, 7, 101.2
  hema ṣoḍaśavarṇāḍhyaṃ śasyate dehalohayoḥ //Context
RArṇ, 7, 154.1
  rāgaṃ mahārasādīnāṃ jñātvā bījāni sādhayet /Context
RArṇ, 8, 2.2
  mahāraseṣu dviguṇastāmrarāgaḥ sureśvari /Context
RArṇ, 8, 5.1
  aṣṭādaśasahasrāṇi sthitā rāgāśca gandhake /Context
RArṇ, 8, 7.1
  dvādaśāgraṃ śataṃ pañca nāge rāgā vyavasthitāḥ /Context
RArṇ, 8, 7.2
  śatahīnaṃ sahasraṃ tu vaṅge rāgā vyavasthitāḥ //Context
RArṇ, 8, 8.1
  rāgāṇāṃ śatapañcāśat śulvamadhye vyavasthitāḥ /Context
RArṇ, 8, 8.2
  raktapītāśca śuklāśca hemni rāgāśca ṣoḍaśa //Context
RArṇ, 8, 9.1
  rāgāḥ ṣaṣṭisahasrāṇi śakranīle vyavasthitāḥ /Context
RArṇ, 8, 9.2
  mahānīle ca deveśi te rāgā dviguṇāḥ sthitāḥ //Context
RArṇ, 8, 10.1
  māṇikye tu sureśāni rāgā lakṣatrayodaśa /Context
RArṇ, 8, 11.2
  navalakṣaṃ ca rāgāṇāṃ padmarāge vyavasthitāḥ //Context
RArṇ, 8, 12.2
  tadvajraṃ tasya deveśi rāgaṃ lakṣadvayaṃ viduḥ //Context
RArṇ, 8, 13.2
  pādonalakṣarāgāstu proktā marakate priye //Context
RArṇ, 8, 14.1
  rāgasaṃkhyāṃ na jānāti saṃkrāntasya rasasya tu /Context
RArṇ, 8, 15.2
  śatakoṭipramāṇena rāgasaṃkhyāṃ prakalpayet /Context
RArṇ, 8, 61.2
  gorocanānibhaṃ dhāma bhāskare tārasaṃnibham //Context
RArṇ, 8, 75.2
  dagdhamagnimadho dattvā vahnivarṇaṃ yadā bhavet //Context