References

RRS, 10, 16.3
  varṇamūṣeti sā proktā varṇotkarṣe niyujyate //Context
RRS, 10, 17.3
  raupyamūṣeti sā proktā varṇotkarṣe niyujyate //Context
RRS, 11, 33.1
  gṛhṇāti nirmalo rāgān grāse grāse vimarditaḥ /Context
RRS, 2, 4.2
  śvetādivarṇabhedena pratyekaṃ taccaturvidham //Context
RRS, 2, 10.2
  tathāpi kṛṣṇavarṇābhraṃ koṭikoṭiguṇādhikam //Context
RRS, 2, 11.1
  snigdhaṃ pṛthudalaṃ varṇasaṃyuktaṃ bhārato 'dhikam /Context
RRS, 2, 25.2
  bhavedviṃśativāreṇa sindūrasadṛśaprabham //Context
RRS, 2, 52.2
  śuddhamiśritavarṇaiśca yukto vaikrānta ucyate //Context
RRS, 2, 53.1
  śveto raktaśca pītaśca nīlaḥ pārāpatacchaviḥ /Context
RRS, 2, 53.2
  śyāmalaḥ kṛṣṇavarṇaśca karburaścāṣṭadhā hi saḥ //Context
RRS, 2, 59.1
  śvetaḥ pītastathā rakto nīlaḥ pārāvataprabhaḥ /Context
RRS, 2, 59.2
  mayūrakaṇṭhasadṛśaścānyo marakataprabhaḥ //Context
RRS, 2, 60.2
  sarvārthasiddhidaṃ raktaṃ tathā marakataprabham /Context
RRS, 2, 74.1
  madhuraḥ kāñcanābhāsaḥ sāmlo rajatasaṃnibhaḥ /Context
RRS, 2, 76.1
  tapatītīrasambhūtaṃ pañcavarṇasuvarṇavat /Context
RRS, 2, 84.1
  guñjābījasamacchāyaṃ drutadrāvaṃ ca śītalam /Context
RRS, 2, 89.2
  tṛtīyaḥ kāṃsyavimalastattatkāntyā sa lakṣyate //Context
RRS, 2, 106.1
  tāmragarbhaṃ girerjātaṃ nīlavarṇaṃ ghanaṃ guru /Context
RRS, 2, 138.1
  capalaḥ sphaṭikacchāyaḥ ṣaḍasrī snigdhako guruḥ /Context
RRS, 2, 146.2
  śuddhaṃ doṣavinirmuktaṃ pītavarṇaṃ tu jāyate //Context
RRS, 2, 149.2
  śuddhatāmraṃ rasaṃ tāraṃ śuddhasvarṇaprabhaṃ yathā //Context
RRS, 3, 13.2
  madhyamaḥ pītavarṇaḥ syācchuklavarṇo 'dhamaḥ priye //Context
RRS, 3, 13.2
  madhyamaḥ pītavarṇaḥ syācchuklavarṇo 'dhamaḥ priye //Context
RRS, 3, 14.1
  caturdhā gandhako jñeyo varṇaiḥ śvetādibhiḥ khalu /Context
RRS, 3, 16.2
  durlabhaḥ kṛṣṇavarṇaśca sa jarāmṛtyunāśanaḥ //Context
RRS, 3, 62.2
  vastreṣu lipyate yāsau mañjiṣṭhārāgabandhinī //Context
RRS, 3, 65.1
  nirbhārā śubhravarṇā ca snigdhā sāmlāparā matā /Context
RRS, 3, 71.1
  svarṇavarṇaṃ guru snigdhaṃ tanupattraṃ ca bhāsuram /Context
RRS, 3, 109.1
  valmīkaśikharākāraṃ bhaṅge nīlotpaladyuti /Context
RRS, 3, 109.2
  ghṛṣṭaṃ tu gairikacchāyaṃ srotojaṃ lakṣayedbudhaḥ //Context
RRS, 3, 114.1
  pītaprabhaṃ guru snigdhaṃ śreṣṭhaṃ kaṅkuṣṭhamādimam /Context
RRS, 3, 153.2
  evaṃ suvarṇaṃ bahugharmatāpitaṃ karoti sākṣādvarakuṅkumaprabham //Context
RRS, 3, 155.1
  sadalaṃ pītavarṇaṃ ca bhavedgurjaramaṇḍale /Context
RRS, 3, 159.2
  rājāvarto 'lparaktorunīlikāmiśritaprabhaḥ /Context
RRS, 4, 10.1
  kuśeśayadalacchāyaṃ svacchaṃ snigdhaṃ mahatsphuṭam /Context
RRS, 4, 11.1
  nīlaṃ gaṅgāmbusambhūtaṃ nīlagarbhāruṇacchavi /Context
RRS, 4, 14.2
  khyātaṃ toyaprabhaṃ vṛttaṃ mauktikaṃ navadhā śubham //Context
RRS, 4, 18.1
  pakvabimbaphalacchāyaṃ vṛttāyatamavakrakam /Context
RRS, 4, 19.2
  nirbhāraṃ śulbavarṇaṃ ca pravālaṃ neṣyate 'ṣṭadhā //Context
RRS, 4, 21.1
  haridvarṇaṃ guru snigdhaṃ sphuradraśmicayaṃ śubham /Context
RRS, 4, 31.1
  śvetādivarṇabhedena tadekaikaṃ caturvidham /Context
RRS, 4, 31.2
  brahmakṣatriyaviṭśūdraṃ svasvavarṇaphalapradam //Context
RRS, 4, 32.1
  uttamottamavarṇaṃ hi nīcavarṇaphalapradam /Context
RRS, 4, 32.1
  uttamottamavarṇaṃ hi nīcavarṇaphalapradam /Context
RRS, 4, 50.1
  ekacchāyaṃ guru snigdhaṃ svacchaṃ piṇḍitavigraham /Context
RRS, 4, 53.0
  gomedaḥsamarāgatvādgomedaṃ ratnamucyate //Context
RRS, 4, 54.1
  susvacchagojalacchāyaṃ svacchaṃ snigdhaṃ samaṃ guru /Context
RRS, 4, 58.1
  śyāmaṃ toyasamacchāyaṃ cipiṭaṃ laghu karkaśam /Context
RRS, 4, 68.3
  ratnatulyaprabhā laghvī dehalohakarī śubhā //Context
RRS, 4, 71.1
  śvetavarṇaṃ tu vaikrāntamamlavetasabhāvitam /Context
RRS, 5, 7.1
  etatsvarṇatrayaṃ divyaṃ varṇaiḥ ṣoḍaśabhiryutam /Context
RRS, 5, 8.2
  taccaturdaśavarṇāḍhyaṃ bhakṣitaṃ sarvarogahṛt //Context
RRS, 5, 12.2
  aṅgārasaṃsthaṃ praharārdhamānaṃ dhmānena tatsyānnanu pūrṇavarṇam //Context
RRS, 5, 15.3
  jāyate kuṃkumacchāyaṃ svarṇaṃ dvādaśabhiḥ puṭaiḥ //Context
RRS, 5, 43.1
  sitakṛṣṇāruṇacchāyam ativāmi kaṭhorakam /Context
RRS, 5, 75.1
  paruṣaṃ pogaronmuktaṃ bhaṃge pāradavacchavi /Context
RRS, 5, 80.1
  nīlakṛṣṇaprabhaṃ sāndraṃ masṛṇaṃ guru bhāsuram /Context
RRS, 5, 84.2
  pītaṃ kṛṣṇaṃ tathā raktaṃ trivarṇaṃ syātpṛthak pṛthak /Context
RRS, 5, 85.2
  raktavarṇaṃ tathā cāpi rasabandhe praśasyate //Context
RRS, 5, 120.2
  raktavarṇaṃ hi tadbhasma yojanīyaṃ yathāyatham //Context
RRS, 5, 141.0
  pakvajambūphalacchāyaṃ kāntalohaṃ taduttamam //Context
RRS, 5, 178.1
  raktaṃ tajjāyate bhasma kapotacchāyameva vā /Context
RRS, 5, 202.2
  chāgena kṛṣṇavarṇena mattena taruṇena ca //Context
RRS, 5, 203.2
  caturdaśalasadvarṇasuvarṇasadṛśachaviḥ /Context
RRS, 5, 203.2
  caturdaśalasadvarṇasuvarṇasadṛśachaviḥ /Context
RRS, 8, 11.0
  piṣṭīṃ kṣipet suvarṇāntar na varṇo hīyate tayā //Context
RRS, 8, 15.1
  nikṣiptā sā drute svarṇe varṇotkarṣavidhāyinī /Context
RRS, 8, 23.2
  pāṇḍupītaprabhaṃ jātaṃ piñjarītyabhidhīyate //Context
RRS, 8, 32.1
  nirvāpaṇaviśeṣeṇa tattadvarṇaṃ bhavedyadā /Context
RRS, 8, 49.2
  kṛṣṇavarṇaṃ hi tatproktaṃ dhautākhyaṃ rasavādibhiḥ //Context
RRS, 8, 51.1
  bhāgād dravyādhikakṣepam anu varṇasuvarṇake /Context
RRS, 8, 87.2
  pītādirāgajananaṃ rañjanaṃ parikīrtitam //Context
RRS, 8, 96.2
  prakāśanaṃ ca varṇasya tadudghāṭanam īritam //Context