Fundstellen

BhPr, 1, 8, 31.2
  nihanti pāṇḍuṃ saśvāsaṃ cakṣuṣyaṃ pittalaṃ manāk //Kontext
RArṇ, 12, 170.1
  tintiṇīpattraniryāsair īṣattāmrarajoyutam /Kontext
RCint, 8, 180.2
  madgurarohitaśakulā dagdhāḥ palalānmanāṅnyūnāḥ //Kontext
RKDh, 1, 1, 36.1
  kṛtvā mṛnmayabhāṇḍasampuṭam adhaḥ prakṣipya bhāṇḍodare turyāṃśārkakarair manāk sakarakaiḥ saṃmardya piṇḍīkṛtam /Kontext
RRS, 9, 17.2
  īṣacchidrānvitāmekāṃ tatra gandhakasaṃyutām //Kontext