References

RājNigh, 13, 174.1
  vajraṃ ca ṣaḍrasopetaṃ sarvarogāpahārakam /Context
RCint, 3, 158.2
  saiva chidrānvitā madhye gambhīrā sāraṇocitā //Context
RCūM, 10, 122.2
  yadvā jalayutāṃ sthālīṃ nikhanet koṣṭhikodare //Context
RCūM, 11, 36.2
  sthālyāṃ kṣiptvā pidadhyācca mallena chidrayoginā //Context
RCūM, 5, 20.2
  sordhvaṃ nimnaṃ ca parito dṛḍhapālikayānvitām //Context
RKDh, 1, 1, 109.1
  ṣoḍaśāṃgulavistārāṃ catuḥkīlayutāṃ mukhe /Context
RMañj, 3, 4.2
  kṣīrārṇave tu snātāyā dukūlaṃ rajasānvitam //Context
RPSudh, 1, 122.2
  anyā pidhānikā mūṣā sunimnā chidrasaṃyutā //Context
RPSudh, 10, 38.2
  upariṣṭāt pidhānaṃ tu bhūricchidrasamanvitam //Context
RPSudh, 3, 23.1
  mṛdumṛdā racitā masṛṇeṣṭikā upari gartavareṇa ca saṃyutā /Context
RRÅ, V.kh., 1, 40.2
  kalaśaṃ toyasampūrṇaṃ hemaratnaphalairyutam //Context
RRÅ, V.kh., 14, 29.1
  mukhanālānvitā ūrdhvavaktrā syād dvādaśāṅgulā /Context
RRÅ, V.kh., 14, 45.1
  jārayecca punaḥ sūte kacchapākhye viḍānvite /Context
RRÅ, V.kh., 3, 25.2
  saiva chidrānvitā madhyagambhīrā sāraṇocitā //Context
RRÅ, V.kh., 3, 96.2
  dolāyantre sāranāle pūrvakalkayute pacet /Context
RRÅ, V.kh., 3, 97.1
  śuddhamabhraṃ bhinnapatraṃ kṛtvā vrīhiyute dṛḍhe /Context
RRS, 9, 17.2
  īṣacchidrānvitāmekāṃ tatra gandhakasaṃyutām //Context
RRS, 9, 80.0
  nirudgārau sumasṛṇau kāryau putrikayā yutau //Context