Fundstellen

ÅK, 1, 25, 105.2
  vyavāyibheṣajopeto dravye kṣipto rasaḥ khalu //Kontext
ÅK, 1, 25, 109.2
  vahnau dhūmāyamāne 'ntaḥprakṣiptarasadhūmataḥ //Kontext
BhPr, 1, 8, 118.2
  muñcatyagnau vinikṣiptaṃ pinākaṃ dalasañcayam //Kontext
BhPr, 1, 8, 119.2
  darduraṃ tvagninikṣiptaṃ kurute darduradhvanim //Kontext
BhPr, 2, 3, 32.2
  kṣiptvāgniṃ mudrayedbhāṇḍaṃ tadbhāṇḍapuṭamucyate //Kontext
BhPr, 2, 3, 133.1
  bhavetkāryakṣamaṃ vahnau kṣiptaṃ liṅgopamaṃ bhavet /Kontext
RAdhy, 1, 110.2
  vyāttavaktro grasatyeva kṣiptaṃ sarvaṃ ca jīryati //Kontext
RAdhy, 1, 219.2
  taccūrṇamadhye kṣeptavyo gadyāṇo gaṃdhakasya ca //Kontext
RArṇ, 12, 202.2
  sudarśanaṃ mahācakraṃ preritaṃ muravairiṇā //Kontext
RArṇ, 12, 214.2
  keśāḥ kṣiptāḥ sphuṭantyasmin ātmacchāyā na dṛśyate //Kontext
RArṇ, 12, 240.1
  gṛhītvā śuṣkavaṃśaṃ tu kṣipettoyasya madhyataḥ /Kontext
RArṇ, 12, 243.3
  saptābhimantritānkṛtvā sādhako dikṣu nikṣipet //Kontext
RArṇ, 12, 279.1
  kṣiptaṃ yadā bhavet kāṣṭhaṃ śailībhūtaṃ ca dṛśyate /Kontext
RArṇ, 12, 330.3
  kṣipecchailāmbumadhyasthaṃ gulikā vajravadbhavet //Kontext
RArṇ, 15, 158.2
  dhamayed vahnisaṃkṣiptaṃ sūtakaḥ sarvakarmakṛt //Kontext
RCint, 3, 59.1
  viḍe sakāñjike kṣipto rasaḥ syād grāsalālasaḥ /Kontext
RCint, 4, 3.1
  yadañjananibhaṃ kṣiptaṃ na vahnau vikṛtiṃ vrajet /Kontext
RCint, 8, 63.2
  vahnau nikṣipya vidhivacchālāṅgāreṇa nirdhamet //Kontext
RCint, 8, 152.2
  viśrāmya tatra lauhe triphalādeḥ prakṣipeccūrṇam //Kontext
RCūM, 10, 100.2
  vahnau kṣiptaṃ bhavedyattu liṅgākāraṃ hyadhūmakam /Kontext
RCūM, 11, 47.2
  drāvite tripale tāmre kṣipettālakapoṭṭalīm //Kontext
RCūM, 14, 99.2
  cālayan lohadaṇḍena yāvat kṣiptaṃ tṛṇaṃ dahet //Kontext
RCūM, 14, 102.1
  dhmātvā kṣiptvā jale sadyaḥ pāṣāṇolūkhalodare /Kontext
RCūM, 14, 161.2
  saṃtaptā kāñjike kṣiptā tāmrābhā rītikā matā /Kontext
RCūM, 14, 166.1
  taptā kṣiptā ca nirguṇḍīrase śyāmārajo'nvite /Kontext
RCūM, 14, 203.2
  tena tailena saṃklinnāḥ pāṣāṇā ye kūpe prakṣālitāḥ kṣiptā jvalanti niśi te ciram //Kontext
RCūM, 15, 8.1
  nikṣiptaṃ vadane vahner gaṅgāyām apatacca tat /Kontext
RCūM, 15, 8.2
  gaṅgayā ca bahiḥkṣiptaṃ nitarāṃ dahyamānayā //Kontext
RCūM, 16, 34.1
  garbhadrutiyute sūte tṛṇaṃ kṣiptaṃ pratiṣṭhate /Kontext
RCūM, 4, 110.1
  vahnau dhūmāyamāne'ntaḥ prakṣiptarasadhūmataḥ /Kontext
RPSudh, 4, 49.1
  kalkamadhye viniḥkṣipya dinasaptakameva hi /Kontext
RPSudh, 4, 115.1
  hayamūtre drutaṃ samyak nikṣiptaṃ śuddhimṛcchati /Kontext
RPSudh, 5, 109.1
  agnau yajjāyate kṣiptaṃ liṃgākāramadhūmakam /Kontext
RRS, 2, 38.2
  tṛṇaṃ kṣiptvā dahedyāvattāvadvā bharjanaṃ caret //Kontext
RRS, 2, 107.1
  vahnau kṣiptaṃ bhavedyattalliṅgākāramadhūmakam /Kontext
RRS, 3, 24.1
  gandhako drāvito bhṛṅgarase kṣipto viśudhyati /Kontext
RRS, 3, 67.0
  tuvarī kāñjike kṣiptvā tridinācchuddhimṛcchati //Kontext
RRS, 5, 107.1
  cālayellohadaṇḍena yāvatkṣiptaṃ tṛṇaṃ dahet /Kontext
RRS, 5, 191.0
  saṃtāpya kāṃjike kṣiptā tāmrābhā rītikā matā //Kontext
RRS, 5, 215.0
  drutamaśvajale kṣiptaṃ vartalohaṃ viśudhyati //Kontext
RRS, 8, 89.1
  vyavāyibheṣajopeto dravye kṣipto rasaḥ khalu /Kontext
RRS, 8, 94.1
  vahnau dhūmāyamāne 'ntaḥ prakṣiptarasadhūmataḥ /Kontext
RSK, 1, 3.1
  kṣiptaṃ tena caturdikṣu kṣārābdhau tatpṛthak pṛthak /Kontext
ŚdhSaṃh, 2, 11, 97.2
  bhūyātkāryakṣamaṃ vahnau kṣiptaṃ liṅgopamaṃ bhavet //Kontext
ŚdhSaṃh, 2, 12, 290.0
  no previewKontext