References

RRÅ, V.kh., 12, 7.2
  iṣṭikāgartamadhye tu samyak śuddharasaṃ kṣipet //Context
RRÅ, V.kh., 12, 27.1
  madhyagartasamāyuktaṃ kārayediṣṭikādvayam /Context
RRÅ, V.kh., 12, 28.2
  gartadvayaṃ samāṃśena hyadhogartaṃ suśodhitam //Context
RRÅ, V.kh., 15, 47.1
  ruddhvā mūṣāṃ viśoṣyātha garte gomayapūrite /Context
RRÅ, V.kh., 15, 49.1
  caturbindupramāṇaṃ tu tadvadgarte puṭe pacet /Context
RRÅ, V.kh., 15, 80.2
  iṣṭikāgarbhamadhye tu suśuddhaṃ pāradaṃ kṣipet //Context
RRÅ, V.kh., 16, 17.1
  gartāntargomayaṃ sārdhaṃ kṣiptvā mūṣāṃ niveśayet /Context
RRÅ, V.kh., 16, 62.1
  pūrvavad drāvitaṃ garte kramājjāryaṃ caturguṇam /Context
RRÅ, V.kh., 19, 18.1
  sūryakāṃtasya madhye tu bilaṃ kuryāt suvartulam /Context
RRÅ, V.kh., 19, 19.2
  taddrutaṃ sūryakāṃtasya bile pūryaṃ prayatnataḥ //Context
RRÅ, V.kh., 19, 89.2
  tasya mūrdhni bilaṃ kuryāttatraiva navaguggulum //Context
RRÅ, V.kh., 19, 90.1
  pūrayettena kāṣṭhena bilaṃ ruddhvātha lepayet /Context
RRÅ, V.kh., 19, 95.2
  ātape tridinaṃ śoṣyaṃ bhūgarte nikhanettataḥ //Context
RRÅ, V.kh., 6, 75.2
  gartāmadhye rasamūṣā bāhyagarte sarvato'gniḥ //Context