Fundstellen

ÅK, 1, 26, 47.2
  vidhāya vartulaṃ gartaṃ mallamatra nidhāya ca //Kontext
ÅK, 1, 26, 208.2
  dṛḍhabhūmau caredgartaṃ vitastyā saṃmitaṃ śubham //Kontext
ÅK, 1, 26, 209.1
  vartulaṃ cātha tanmadhye gartamanyaṃ prakalpayet /Kontext
RAdhy, 1, 85.1
  gartāṃ kṛtvātha bhūgarbhe kṣiptvā saindhavasampuṭam /Kontext
RAdhy, 1, 213.2
  narapramāṇikaṃ gartaṃ khanitvā chāṇakair bhṛtam //Kontext
RAdhy, 1, 221.2
  hastapramāṇikaṃ gartaṃ khanitvā chāṇakairbhṛtam //Kontext
RAdhy, 1, 281.1
  bhartavyā prākkṛtā gartā chāṇakaiḥ sthāpitaiḥ punaḥ /Kontext
RAdhy, 1, 284.2
  prākpramuktagartāyāṃ navadhā pūrvarītijā //Kontext
RCint, 8, 136.2
  kṛtvā kaṭāhasadṛśaṃ tatra karīṣaṃ tuṣaṃ ca kāṣṭhaṃ ca //Kontext
RCūM, 15, 13.3
  tanmārge kṛtagarttake ca bahuśaḥ saṃtiṣṭhate sūtarāṭ so'yaṃ tatra nivāsibhiḥ khalu janairevaṃ samānīyate //Kontext
RCūM, 5, 47.2
  vidhāya vartulaṃ gartaṃ mallamatra nidhāya ca //Kontext
RCūM, 5, 134.1
  dṛḍhabhūmau caredgartaṃ vitastyā saṃmitaṃ śubham /Kontext
RCūM, 5, 134.2
  vartulaṃ cātha tanmadhye gartamanyaṃ prakalpayet //Kontext
RKDh, 1, 1, 37.2
  bhūmau hastamitaṃ nimnaṃ vidadhyād gartam uttamam /Kontext
RKDh, 1, 1, 94.3
  vidhāya vartulaṃ gartaṃ mallam atra nidhāya ca /Kontext
RPSudh, 10, 36.1
  gartaṃ khaned dṛḍhaṃ bhūmau dvādaśāṃgulamātrakam /Kontext
RPSudh, 10, 41.1
  bhūmyāṃ vai khanayedgartaṃ dvihastaṃ caturasrakam /Kontext
RPSudh, 4, 59.1
  khanyāṃ saṃkhanyamānāyāṃ pāṣāṇā niḥsaranti ye /Kontext
RPSudh, 4, 86.1
  kṛtvā chagaṇakaiścārdhaṃ pūrayetsatataṃ bhiṣak /Kontext
RRS, 10, 39.1
  dṛḍhabhūmau caredgartaṃ vitastyā saṃmitaṃ śubham /Kontext
RRS, 10, 39.2
  vartulaṃ cātha tanmadhye gartamanyaṃ prakalpayet //Kontext
RRS, 9, 52.1
  vidhāya vartulaṃ gartaṃ mallamatra nidhāya ca /Kontext