Fundstellen

RMañj, 1, 4.2
  anekarasapūrṇeyaṃ kriyate rasamañjarī //Kontext
RMañj, 1, 22.2
  mardayettaṃ tathā khalve jambīrotthadravairdinam //Kontext
RMañj, 1, 28.2
  jambīrotthadravair yāmaṃ pātyaṃ pātanayantrake //Kontext
RMañj, 1, 32.1
  śrīkhaṇḍadevadāruśca kākatuṇḍī jayādravaiḥ /Kontext
RMañj, 1, 32.2
  karkoṭīmusalīkanyādravaṃ dattvā vimardayet //Kontext
RMañj, 1, 34.1
  jambīranimbunīreṇa marditaṃ hiṅgulaṃ dinam /Kontext
RMañj, 2, 11.2
  kanyānīreṇa saṃmardya dinamekaṃ nirantaram //Kontext
RMañj, 2, 12.2
  bhujaṅgavallīnīreṇa marditaṃ pāradaṃ dṛḍham //Kontext
RMañj, 2, 14.1
  śvetāṅkolajaṭāvāri mardyaḥ sūto dinatrayam /Kontext
RMañj, 2, 16.2
  vidhivat kajjalīṃ kṛtvā nyagrodhāṅkuravāribhiḥ //Kontext
RMañj, 2, 19.1
  gandhakena samaḥ sūto nirguṇḍīrasamarditaḥ /Kontext
RMañj, 2, 20.2
  gandhatulyaṃ vimardyātha dinaṃ nirguṇḍikādravaiḥ //Kontext
RMañj, 2, 23.2
  nimbunīreṇa saṃmardya kācakupyāṃ vipācayet //Kontext
RMañj, 2, 33.2
  tulyaṃ sucūrṇitaṃ kṛtvā kākamācīdravaṃ punaḥ //Kontext
RMañj, 2, 34.1
  dvābhyāṃ caturguṇaṃ deyaṃ dravaṃ mūṣāṃ nirudhya ca /Kontext
RMañj, 2, 38.2
  mardayed bhṛṅgajair drāvair dinaikaṃ vā dhamet punaḥ //Kontext
RMañj, 2, 42.2
  piṣṭaṃ pāṃśupaṭupragāḍhamamalaṃ vajryambunānekaśaḥ sūtaṃ dhātuyutaṃ khaṭīkavalitaṃ taṃ sampuṭe rodhayet /Kontext
RMañj, 2, 58.2
  hitaṃ mudgāmbudugdhājyaṃ śālyannaṃ ca viśeṣataḥ //Kontext
RMañj, 3, 25.2
  trivarṣanāgavallyāśca drāveṇa taṃ prapeṣayet //Kontext
RMañj, 3, 35.1
  vaikrāntaṃ vajrakande ca peṣayed vajravāriṇā /Kontext
RMañj, 3, 49.1
  tadvatpunarnavānīraiḥ kāsamardarasais tathā /Kontext
RMañj, 3, 49.1
  tadvatpunarnavānīraiḥ kāsamardarasais tathā /Kontext
RMañj, 3, 49.2
  nāgavallīrasairyuktaṃ sūryakṣīraiḥ pṛthakpṛthak //Kontext
RMañj, 3, 50.2
  dattvā puṭatrayaṃ paścāt tripuṭaṃ muśalījalaiḥ //Kontext
RMañj, 3, 51.1
  trir gokṣurakaṣāyeṇa triḥ puṭedvānarīrasaiḥ /Kontext
RMañj, 3, 51.2
  mocākandarasaiḥ pācyaṃ trivāraṃ kokilākṣakaiḥ //Kontext
RMañj, 3, 52.1
  rasaiḥ puṭettato dhenuḥ kṣārodakaṃ puṭaṃ muhuḥ /Kontext
RMañj, 3, 55.1
  dugdhatrayaṃ kumāryambu gaṅgāpattraṃ nṛmūtrakam /Kontext
RMañj, 3, 58.2
  rambhāsūraṇajair nīrair mūlakotthaiśca melayet //Kontext
RMañj, 3, 61.1
  agastipuṣpaniryāsamarditaṃ sūraṇodare /Kontext
RMañj, 3, 70.1
  śuddhaḥsyāttālakaḥ svinnaḥ kūṣmāṇḍasalile tataḥ /Kontext
RMañj, 3, 72.1
  palamekaṃ śuddhatālaṃ kaumārīrasamarditam /Kontext
RMañj, 3, 74.1
  agastipatratoyena bhāvitā saptavārakam /Kontext
RMañj, 3, 74.2
  śṛṅgaverarasair vāpi viśudhyati manaḥśilā //Kontext
RMañj, 3, 79.1
  jambīrasya rase svinnā meṣaśṛṅgīrase'thavā /Kontext
RMañj, 3, 79.1
  jambīrasya rase svinnā meṣaśṛṅgīrase'thavā /Kontext
RMañj, 3, 79.2
  rambhātoyena vā pācyaṃ ghasraṃ vimalaśuddhaye //Kontext
RMañj, 3, 85.0
  sakṛd bhṛṅgāmbunā svinnaṃ kāsīsaṃ nirmalaṃ bhavet //Kontext
RMañj, 3, 87.1
  lavaṇāni tathā kṣārau śobhāñjanarase kṣipet /Kontext
RMañj, 3, 88.1
  taddravair dolakāyantre divasaṃ pācayet sudhīḥ /Kontext
RMañj, 3, 95.1
  godugdhatriphalābhṛṅgadravaiḥ piṣṭaṃ śilājatu /Kontext
RMañj, 3, 99.2
  taṇḍulīyajalair vajraṃ nīlaṃ nīlīrasena ca //Kontext
RMañj, 3, 99.2
  taṇḍulīyajalair vajraṃ nīlaṃ nīlīrasena ca //Kontext
RMañj, 3, 100.1
  rocanābhiśca gomedaṃ vaidūryaṃ triphalājalaiḥ /Kontext
RMañj, 3, 100.2
  lakucadrāvasampiṣṭaiḥ śilāgandhakatālakaiḥ /Kontext
RMañj, 5, 7.2
  luṅgāmbubhasmasūtena mriyate daśabhiḥ puṭaiḥ //Kontext
RMañj, 5, 8.1
  rasasya bhasmanā vātha rasairvā lepayeddalam /Kontext
RMañj, 5, 9.1
  saṃmardya kāñcanadrāvairdinaṃ kṛtvātha golakam /Kontext
RMañj, 5, 12.2
  yojayitvā samuddhṛtya nimbunīreṇa mardayet //Kontext
RMañj, 5, 14.2
  mākṣikaṃ nāgacūrṇaṃ ca piṣṭamarkarase punaḥ //Kontext
RMañj, 5, 18.2
  mardyaṃ jambīrajairdrāvaistārapatrāṇi lepayet //Kontext
RMañj, 5, 22.1
  tālaṃ gandhaṃ samaṃ paścānmardayennimbukadravaiḥ /Kontext
RMañj, 5, 27.1
  agnau saṃtāpya nirguṇḍīrasaiḥ siktaṃ ca saptadhā /Kontext
RMañj, 5, 34.1
  jambīrarasasampiṣṭaṃ rasagandhakalepitam /Kontext
RMañj, 5, 42.1
  tata uddhṛtya taccūrṇaṃ vāsānīre vimardayet /Kontext
RMañj, 5, 50.1
  triphalādaṣṭaguṇe toye triphalā ṣoḍaśaṃ palam /Kontext
RMañj, 5, 52.2
  dvayoḥ samaṃ sāracūrṇaṃ mardayet kanyakāmbunā //Kontext
RMañj, 5, 56.2
  kanyānīreṇa saṃmardya yāmayugmaṃ tu tatpuṭet /Kontext
RMañj, 5, 57.1
  kākodumbarikānīre lohapatrāṇi secayet /Kontext
RMañj, 5, 58.2
  kumārīnīratas tīkṣṇaṃ puṭe gajapuṭe tathā //Kontext
RMañj, 5, 62.2
  matsyākṣītriphalārasena puṭayedyāvannirutthaṃ bhavet paścādājyamadhuplutaṃ supuṭitaṃ bhasma bhaved āyasam //Kontext
RMañj, 5, 64.2
  dinaikaṃ kanyakādrāvai ruddhvā gajapuṭe pacet /Kontext
RMañj, 5, 67.2
  madyamamlarasaṃ caiva tyajellohasya sevakaḥ //Kontext
RMañj, 6, 7.1
  śaṃkhaṃ ca tulyatulyāṃśaṃ saptāhaṃ citrakadravaiḥ /Kontext
RMañj, 6, 10.1
  ārdrakasya rasaiḥ sapta citrakasyaikaviṃśatiḥ /Kontext
RMañj, 6, 10.2
  dravairbhāvyaṃ tataḥ śoṣyaṃ deyaṃ guñjācatuṣṭayam //Kontext
RMañj, 6, 28.2
  dviguṇaṃ gandhakaṃ dattvā mardayeccitrakāmbunā //Kontext
RMañj, 6, 41.1
  lohārddhaṃ mṛtavaikrāntaṃ mardayedbhṛṅgajairdravaiḥ /Kontext
RMañj, 6, 43.1
  kanyādrāvaiśca saṃbhāvya pratidrāvaistridhā tridhā /Kontext
RMañj, 6, 47.2
  sarvametatsamaṃ śuddhaṃ kāravellyā dravairdinam //Kontext
RMañj, 6, 52.1
  ārdrakasya rasenātha dāpayedraktikādvayam /Kontext
RMañj, 6, 53.2
  śītatoyaṃ pibeccānu ikṣumudgaraso hitaḥ /Kontext
RMañj, 6, 64.1
  jambīrakasya majjābhirārdrakasya rasairyutaḥ /Kontext
RMañj, 6, 68.1
  samaṃ tanmardayettālamūlīnīrais tryahaṃ budhaḥ /Kontext
RMañj, 6, 79.2
  khalve taṃ khalu marditaṃ ravijalair guñjaikamātraṃ tataḥ siddho'yaṃ jvaradantadarpadalanaḥ pañcānanākhyo rasaḥ //Kontext
RMañj, 6, 83.2
  śṛṅgaverāmbunā deyo vyoṣacitrakasaindhavaiḥ /Kontext
RMañj, 6, 94.2
  pañcaguñjāmito bhakṣedārdrakasya rasena ca //Kontext
RMañj, 6, 100.1
  tatsarvaṃ mardayetkhalve bhāvayedviṣanīrataḥ /Kontext
RMañj, 6, 101.1
  kaṭutrayakaṣāyeṇa kanakasya rasena ca /Kontext
RMañj, 6, 101.2
  phalatrayakaṣāyeṇa munipuṣparasena ca //Kontext
RMañj, 6, 102.1
  samudraphalanīreṇa vijayāvāriṇā tathā /Kontext
RMañj, 6, 102.1
  samudraphalanīreṇa vijayāvāriṇā tathā /Kontext
RMañj, 6, 102.2
  citrakasya kaṣāyeṇa jvālāmukhyā rasena ca //Kontext
RMañj, 6, 104.2
  guñjaikaṃ vahṇinīreṇa śṛṅgaverarasena vā //Kontext
RMañj, 6, 104.2
  guñjaikaṃ vahṇinīreṇa śṛṅgaverarasena vā //Kontext
RMañj, 6, 105.2
  śastreṇa tālumāhatya mardayedārdranīrataḥ //Kontext
RMañj, 6, 118.2
  bhāvanā tatra dātavyā gajapippalikāmbunā //Kontext
RMañj, 6, 124.1
  rasaṃ ca gandhakaṃ caiva dhattūraphalajair dravaiḥ /Kontext
RMañj, 6, 132.1
  dviguñjamārdrakadrāvairdeyaṃ śītodakaṃ punaḥ /Kontext
RMañj, 6, 134.1
  kanakasya ca bījāni samāṃśaṃ vijayārasaiḥ /Kontext
RMañj, 6, 139.2
  tintiḍīrasasaṃmardyaṃ guñjāmātravaṭī kṛtā //Kontext
RMañj, 6, 143.2
  tulyaṃ ca khādiraṃ sāraṃ tathā mocarasaṃ kṣipet //Kontext
RMañj, 6, 144.1
  dravaiḥ śālmalimūlotthair mardayet praharadvayam /Kontext
RMañj, 6, 150.1
  balārasaiḥ saptadhaivam apāmārgarasais tridhā /Kontext
RMañj, 6, 150.1
  balārasaiḥ saptadhaivam apāmārgarasais tridhā /Kontext
RMañj, 6, 153.2
  sarvaiḥ samaṃ śaṅkhakacūrṇayuktaṃ khalve ca bhāvyo'tiviṣādraveṇa //Kontext
RMañj, 6, 154.2
  susvāṅgaśīto rasa eṣa bhāvyo dhattūravahṇimuśalīdravaiśca //Kontext
RMañj, 6, 156.0
  śleṣmottarāyāṃ vijayārasena kaṭutrayeṇāpi yuto grahaṇyām //Kontext
RMañj, 6, 159.2
  tato jayantījambīrabhṛṅgadrāvair vimardayet //Kontext
RMañj, 6, 161.2
  rasatulyāmativiṣāṃ dadyānmocarasaṃ tathā //Kontext
RMañj, 6, 162.1
  kapitthavijayādrāvairbhāvayet saptadhā bhiṣak /Kontext
RMañj, 6, 163.1
  etadrasairbhāvayitvā vāraikaṃ ca viśoṣayet /Kontext
RMañj, 6, 172.1
  taṇḍulīyajalaiḥ piṣṭaṃ sūtatulyaṃ ca gandhakam /Kontext
RMañj, 6, 180.1
  māṣaikamārdrakadrāvair lehayed vātanāśanam /Kontext
RMañj, 6, 183.1
  tulyaṃ khalve dinaṃ mardya muṇḍīnirguṇḍijair dravaiḥ /Kontext
RMañj, 6, 185.1
  sūtaṃ gandhaṃ ca nāgānāṃ cūrṇaṃ haṃsāṅghrivāriṇā /Kontext
RMañj, 6, 189.1
  tāmbūlīrasasaṃyukto hanti rogānamūn ayam /Kontext
RMañj, 6, 193.1
  raso ravirvyoma baliḥ sulohaṃ dhātryakṣanīraistridinaṃ vimardya /Kontext
RMañj, 6, 194.2
  dugdhaṃ sakūṣmāṇḍarasaṃ sadhātrīphalaṃ śanaistatsahitaṃ bhajedvā //Kontext
RMañj, 6, 196.2
  tiktakośātakīdrāvairdinaikaṃ mardayed dṛḍham //Kontext
RMañj, 6, 199.2
  jambīrajaṃ pakvarasaṃ palānāṃ śataṃ niyojyāgnimathāmlamātram //Kontext
RMañj, 6, 201.1
  viḍaṃ maricaṃ samaṃ ca tatsaptadhārdraṃ caṇakāmlavāri /Kontext
RMañj, 6, 207.1
  bhṛṅgarājarasaiḥ sapta bhāvanāścāmladāḍimaiḥ /Kontext
RMañj, 6, 210.1
  droṇapuṣpīrasairbhāvyaṃ śuṣkaṃ tadvastragālitam /Kontext
RMañj, 6, 215.2
  dinaikamārdrakadrāvairmardya ruddhvā puṭe pacet //Kontext
RMañj, 6, 221.2
  tulyāṃśaṃ mardayet khalve śālmalyā mūlajair dravaiḥ //Kontext
RMañj, 6, 236.1
  mardyaṃ hayārijair drāvaiḥ pratyekaṃ ca dinaṃ dinam /Kontext
RMañj, 6, 243.1
  karṣā dvādaśa tālasya kūṣmāṇḍarasasaṃbhṛte /Kontext
RMañj, 6, 246.1
  kumāryunmattabhallātatriphalāmbupunarnavāḥ /Kontext
RMañj, 6, 248.2
  haṇḍikāṃ kaṇṭhaparyantāṃ kumārīrasayogataḥ //Kontext
RMañj, 6, 251.2
  pathyaṃ mudgāmbuśālyannaṃ bhiṣagatra prayojayet //Kontext
RMañj, 6, 272.1
  mardayedbhṛṅgajadrāvaiḥ peṣyaṃ śoṣyaṃ punaḥ punaḥ /Kontext
RMañj, 6, 274.2
  vandhyākarkoṭakīdrāvai raso mardyo dināvadhi //Kontext
RMañj, 6, 289.1
  vimardya kanyakādrāvairnyasetkācamaye ghaṭe /Kontext
RMañj, 6, 292.2
  padmakandakaserūṇāṃ rasair bhāvyaṃ tu ekadhā //Kontext
RMañj, 6, 296.1
  śālmalyutthair dravair mardya pakṣaikaṃ śuddhasūtakam /Kontext
RMañj, 6, 297.1
  dinaikaṃ śālmalidrāvair mardayitvā vaṭīṃ kṛtām /Kontext
RMañj, 6, 298.1
  bhājanaṃ śālmalīdrāvaiḥ pūrṇaṃ yāmadvayaṃ pacet /Kontext
RMañj, 6, 298.2
  vālukāyaṃtramadhye tu drave jīrṇe samuddharet //Kontext
RMañj, 6, 301.1
  śuddhaṃ sūtaṃ samaṃ gandhaṃ tryahaṃ kahlārajadravaiḥ /Kontext
RMañj, 6, 302.1
  raktāṅgasya dravairbhāvyaṃ dinaikaṃ tu sitāyutam /Kontext
RMañj, 6, 303.1
  śuddhaṃ sūtaṃ samaṃ gandhaṃ raktotpaladaladravaiḥ /Kontext
RMañj, 6, 304.2
  pūrvadrāvairdinaikaṃ tu kācakupyāṃ nirudhya ca //Kontext
RMañj, 6, 310.1
  samyaṅmāritamabhrakaṃ kaṭphalaṃ kuṣṭhāśvagandhāmṛtā methī mocaraso vidārimuśalī gokṣūrakaṃ kṣūrakam /Kontext
RMañj, 6, 315.2
  maricaṃ sarvatulyāṃśaṃ kaṇṭakāryāḥ phaladravaiḥ //Kontext
RMañj, 6, 320.2
  nāgavallīrasairyuktaṃ meghanādapunarnavaiḥ //Kontext
RMañj, 6, 323.1
  dravaiḥ sūraṇakandotthaiḥ khalve mardyaṃ dinatrayam /Kontext
RMañj, 6, 337.2
  ciñcāphalarasaṃ cānu pathyaṃ dadhyodanaṃ hitam /Kontext