Fundstellen

RRÅ, R.kh., 2, 4.1
  mardayettaptakhalve taṃ jambīrotthadravairdinam /Kontext
RRÅ, R.kh., 2, 11.1
  śrīkhaṇḍaṃ devadāru ca kākatuṇḍīṃ jayādravaiḥ /Kontext
RRÅ, R.kh., 2, 11.2
  karkoṭīmūṣalīkanyādrave dattvā vimardayet /Kontext
RRÅ, R.kh., 2, 13.1
  pāribhadrarasaiḥ peṣyaṃ hiṃgulaṃ yāmamātrakam /Kontext
RRÅ, R.kh., 2, 13.2
  jambīrāṇāṃ dravairvātha pātyaṃ pātālayantrake //Kontext
RRÅ, R.kh., 2, 21.2
  taddravaiḥ śodhitaṃ sūtaṃ tulyaṃ gandhakasaṃyutam //Kontext
RRÅ, R.kh., 2, 24.2
  dravairdravaiḥ punarmardyaṃ siddho'yaṃ vajrasūtakaḥ //Kontext
RRÅ, R.kh., 2, 24.2
  dravairdravaiḥ punarmardyaṃ siddho'yaṃ vajrasūtakaḥ //Kontext
RRÅ, R.kh., 2, 27.1
  tryahaṃ vimardayed drāvais triṃśaddhaṭṭamahāpuṭe /Kontext
RRÅ, R.kh., 2, 28.1
  śvetāṅkoṭajaṭāvāri sūtaṃ mardyaṃ dinatrayam /Kontext
RRÅ, R.kh., 2, 30.1
  taṃ sūtaṃ kharpare kuryāddattvā dattvā caturdravam /Kontext
RRÅ, R.kh., 2, 36.2
  aṅkolasya jaṭātoyaiḥ piṣṭvā khalve vimardayet //Kontext
RRÅ, R.kh., 2, 38.1
  dhānyābhraṃ sūtakaṃ tulyaṃ mardayenmārakadravaiḥ /Kontext
RRÅ, R.kh., 2, 42.1
  mardayenmārakadrāvair dinamekaṃ nirantaram /Kontext
RRÅ, R.kh., 3, 4.1
  kākamācīrasaṃ deyaṃ tailaṃ tulyaṃ tataḥ punaḥ /Kontext
RRÅ, R.kh., 3, 6.1
  kākamācīdravaṃ cāgnau dattvā dattvā ca jārayet /Kontext
RRÅ, R.kh., 3, 7.2
  taṃ sūtaṃ mardayennīrairjambīrotthaiḥ punaḥ punaḥ //Kontext
RRÅ, R.kh., 3, 9.2
  liptvā hemaṃ kṣipetsūtaṃ yāmaṃ jambīrajairdravaiḥ //Kontext
RRÅ, R.kh., 3, 11.1
  grāse grāse ca tanmardyaṃ jambīrāṇāṃ dravaiḥ dṛḍham /Kontext
RRÅ, R.kh., 3, 12.1
  piṣṭvā jambīranīreṇa hemapatraṃ pralepayet /Kontext
RRÅ, R.kh., 3, 14.2
  tadvajjambīrajairdrāvair dinaikaṃ dhūmasārakam //Kontext
RRÅ, R.kh., 3, 16.2
  jambīrotthair dravair bhāvyaṃ pṛthagyāmaṃ catuṣṭayam //Kontext
RRÅ, R.kh., 3, 17.1
  jayapālabījaṃ tvagghīnaṃ mūlakānāṃ dravair dinam /Kontext
RRÅ, R.kh., 3, 17.2
  saindhavaṃ ṭaṅkaṇaṃ guñjāṃ śigrumūladravairdinam //Kontext
RRÅ, R.kh., 3, 18.1
  etatsarvaṃ samāṃśaṃ tu mardyaṃ jambīrajairdravaiḥ /Kontext
RRÅ, R.kh., 3, 20.2
  taddravair mardayetsūtaṃ dinaikaṃ kāntasampuṭe //Kontext
RRÅ, R.kh., 3, 27.2
  marditaṃ dinamekaṃ tu tairevārdrotthitai rasaiḥ //Kontext
RRÅ, R.kh., 3, 29.1
  rasairniyāmakair mardyo dṛḍhaṃ yāmacatuṣṭayam /Kontext
RRÅ, R.kh., 3, 42.2
  taddravairmardayet sūtaṃ yathā pūrvoditaṃ kramāt //Kontext
RRÅ, R.kh., 4, 8.1
  dravaiḥ sitajayantyāśca mardayeddivasatrayam /Kontext
RRÅ, R.kh., 4, 9.2
  tasmādrasaṃ samuddhṛtya trikaṇṭarasabhāvitam //Kontext
RRÅ, R.kh., 4, 16.1
  jayantyā mardayed drāvair dinaikaṃ tattu golakam /Kontext
RRÅ, R.kh., 4, 21.1
  dhattūrakadravair mardyaṃ dinaṃ gandhaṃ sasūtakam /Kontext
RRÅ, R.kh., 4, 23.1
  tanmadhye sūtakaṃ kṣiptvā mūṣāṃ pūryāttu taddravaiḥ /Kontext
RRÅ, R.kh., 4, 27.2
  kuraṇṭakarasairbhāvyam ātape mardayedrasam //Kontext
RRÅ, R.kh., 4, 42.2
  gandhadhūme gate pūryā kākamācīdravaistu sā //Kontext
RRÅ, R.kh., 4, 43.1
  drave jīrṇe punaḥ pūryā nāgavallīdaladravaiḥ /Kontext
RRÅ, R.kh., 4, 43.1
  drave jīrṇe punaḥ pūryā nāgavallīdaladravaiḥ /Kontext
RRÅ, R.kh., 4, 43.2
  jīrṇe dhustūrakadrāvaiḥ pūrayitvā punaḥ pacet //Kontext
RRÅ, R.kh., 5, 13.2
  piṇḍe'thavādhāya ca vajravallyāḥ puṭatrayaṃ tasya rase vidadhyāt //Kontext
RRÅ, R.kh., 5, 27.1
  eteṣāṃ sajalaiḥ kvāthair vajraṃ jambīramadhyagam /Kontext
RRÅ, R.kh., 6, 7.2
  bhinnapatraṃ tu taṃ jñātvā meghanādadravāmlayoḥ //Kontext
RRÅ, R.kh., 6, 11.1
  punarnavāmeghanādadravair dhānyābhrakaṃ dinam /Kontext
RRÅ, R.kh., 6, 12.1
  dravairmustabhavairmardyaṃ pṛthagdeyaṃ puṭatrayam /Kontext
RRÅ, R.kh., 6, 14.1
  pañcaviṃśatpuṭaireva kāsamardyāḥ dravaiḥ pacet /Kontext
RRÅ, R.kh., 6, 27.1
  agastyaśigruvarṣābhūmūlaistaṃ patrajai rasaiḥ /Kontext
RRÅ, R.kh., 6, 27.2
  piṣṭvābhraṃ secayettena yad vānyāmlarasena ca //Kontext
RRÅ, R.kh., 6, 28.2
  matsyākṣyāḥ karavīrāyāḥ dravaiḥ piṣṭvā tridhā pacet //Kontext
RRÅ, R.kh., 6, 29.2
  dhānyābhrakaṃ dravairmardyaṃ matsyākṣītulasīdravaiḥ //Kontext
RRÅ, R.kh., 6, 29.2
  dhānyābhrakaṃ dravairmardyaṃ matsyākṣītulasīdravaiḥ //Kontext
RRÅ, R.kh., 6, 34.1
  jayantyāśca dravaiḥ paścānmardyaṃ mardya tridhā puṭet /Kontext
RRÅ, R.kh., 6, 35.1
  dhānyābhrakaṃ ravikṣīraiḥ ravimūladravaiśca vā /Kontext
RRÅ, R.kh., 6, 37.2
  evaṃ kārpāsatoyena sthāpyaṃ peṣyaṃ puṭe pacet //Kontext
RRÅ, R.kh., 7, 2.2
  jambīrāṇāṃ dravaiḥ kṣālyaṃ kāñjikaiḥ kṣālayet punaḥ //Kontext
RRÅ, R.kh., 7, 3.2
  saṃyuktaṃ cāranālena dinaṃ kuṣmāṇḍajaiḥ rasaiḥ //Kontext
RRÅ, R.kh., 7, 4.1
  tilatailaiḥ pacedyāmaṃ yāmaṃ ca triphalājalaiḥ /Kontext
RRÅ, R.kh., 7, 6.2
  dolāyantreṇa yāmaikaṃ tataḥ kuṣmāṇḍajaiḥ rasaiḥ //Kontext
RRÅ, R.kh., 7, 7.1
  tilataile pacedyāmaṃ yāmaṃ ca triphalājalaiḥ /Kontext
RRÅ, R.kh., 7, 11.1
  jayantībhṛṅgarājottharaktāgastyarasaiḥ śilā /Kontext
RRÅ, R.kh., 7, 16.1
  vimalā trividhaṃ pācyā rambhātoyena saṃyutā /Kontext
RRÅ, R.kh., 7, 17.2
  karkaṭīmeṣaśṛṅgyutthadravair jambīrajair dravaiḥ //Kontext
RRÅ, R.kh., 7, 17.2
  karkaṭīmeṣaśṛṅgyutthadravair jambīrajair dravaiḥ //Kontext
RRÅ, R.kh., 7, 20.1
  mākṣikaṃ naramūtreṇa kvāthayet kodravairdravaiḥ /Kontext
RRÅ, R.kh., 7, 21.2
  dinaṃ rambhādravaiḥ pacyāttaddhṛtvā peṣayedghṛtaiḥ //Kontext
RRÅ, R.kh., 7, 23.1
  mātuluṅgadravairvātha jambīrotthadravaiḥ pacet /Kontext
RRÅ, R.kh., 7, 23.1
  mātuluṅgadravairvātha jambīrotthadravaiḥ pacet /Kontext
RRÅ, R.kh., 7, 24.2
  agastyapuṣpaniryāsaiḥ śigrumūlaṃ vigharṣayet //Kontext
RRÅ, R.kh., 7, 25.1
  dravaiḥ pāṣāṇabhedyāśca pacyādebhiśca mākṣikam /Kontext
RRÅ, R.kh., 7, 33.2
  muktācūrṇaṃ samādāya karakāmbuvibhāvitam //Kontext
RRÅ, R.kh., 7, 35.2
  gomūtraistriphalākvāthair bhṛṅgarājadravair jatum //Kontext
RRÅ, R.kh., 7, 38.2
  āsāmekarasenaiva trikṣārairlavaṇair yutam //Kontext
RRÅ, R.kh., 7, 41.1
  tataḥ paścāttu taddrāvairdolāyantre dinaṃ sudhīḥ /Kontext
RRÅ, R.kh., 7, 43.1
  gugguluṃ ṭaṅkaṇaṃ lākṣā majjā sarjarasaṃ punaḥ /Kontext
RRÅ, R.kh., 8, 11.1
  mākṣikaṃ nāgacūrṇaṃ ca piṣṭamarkarasena tu /Kontext
RRÅ, R.kh., 8, 28.1
  taiḥ dravaiśca punaḥ piṣṭvā mriyate saptadhā puṭe /Kontext
RRÅ, R.kh., 8, 37.1
  dravaiḥ punaḥ punaḥ piṣṭvā mriyate nātra saṃśayaḥ /Kontext
RRÅ, R.kh., 8, 38.1
  mardyaṃ jambīrajairdrāvaistārapatrāṇi lepayet /Kontext
RRÅ, R.kh., 8, 47.2
  pratāpyaṃ nirguṇḍīrasaiḥ siñcyātpunaḥ punaḥ //Kontext
RRÅ, R.kh., 8, 52.2
  jambīrairāranālairvā mṛgadūrvādravaistathā //Kontext
RRÅ, R.kh., 8, 53.2
  mātulaṅgarasaiḥ piṣṭvā puṭamekaṃ pradāpayet //Kontext
RRÅ, R.kh., 8, 55.2
  pāṣāṇabhedīmatsyākṣīdravairdviguṇagandhakaiḥ //Kontext
RRÅ, R.kh., 8, 56.2
  saptāṃśena punardagdhaṃ dattvā drāvaiśca peṣayet //Kontext
RRÅ, R.kh., 8, 75.1
  nirguṇḍīdravamadhye tu tataḥ patraṃ tu kārayet /Kontext
RRÅ, R.kh., 8, 81.2
  atyagnau pācayedyāmaṃ tadbhasma citrakadravaiḥ //Kontext
RRÅ, R.kh., 8, 82.2
  yāmaṣoḍaśaparyantaṃ dravaṃ deyaṃ punaḥ punaḥ //Kontext
RRÅ, R.kh., 8, 83.1
  daṇḍena mardayetkvāthyam uddhṛtya citrakadravaiḥ /Kontext
RRÅ, R.kh., 8, 89.1
  dvipuṭaṃ circiṭākṣāraiḥ deyaṃ vāsārasaiḥ saha /Kontext
RRÅ, R.kh., 8, 94.1
  palāśotthadravairvātha golayitvāndhayetpuṭe /Kontext
RRÅ, R.kh., 8, 95.1
  pūrvadrāvaiḥ sahāloḍya ruddhvā gajapuṭe pacet /Kontext
RRÅ, R.kh., 9, 18.2
  dantīpatraṃ dravaṃ yacca lauhacūrṇaṃ viloḍayet //Kontext
RRÅ, R.kh., 9, 19.1
  dinaikaṃ bhāvayed gharme dravaṃ deyaṃ punaḥ punaḥ /Kontext
RRÅ, R.kh., 9, 19.2
  ruddhvā rātrau puṭaiḥ pacyād ebhirdrāvaiśca bhāvayet //Kontext
RRÅ, R.kh., 9, 21.1
  mṛtpātrasthaṃ kṣiped gharme dantyā drāvaiḥ prapūrayet /Kontext
RRÅ, R.kh., 9, 22.2
  kāntaṃ tīkṣṇaṃ tathā muṇḍacūrṇaṃ matsyākṣajair dravaiḥ //Kontext
RRÅ, R.kh., 9, 23.1
  ātape tridinaṃ bhāvyaṃ dvidinaṃ citrakadravaiḥ /Kontext
RRÅ, R.kh., 9, 23.2
  trikaṇṭakadravaistryahaṃ sahadevyā dravaistryaham //Kontext
RRÅ, R.kh., 9, 23.2
  trikaṇṭakadravaistryahaṃ sahadevyā dravaistryaham //Kontext
RRÅ, R.kh., 9, 25.2
  dravaiḥ kuraṇṭapatrotthaiḥ lauhacūrṇaṃ vimardayet //Kontext
RRÅ, R.kh., 9, 26.1
  dinaikamātape tīvre dravairmardyaṃ trikaṇṭakaiḥ /Kontext
RRÅ, R.kh., 9, 31.1
  kuṭṭayellohadaṇḍena peṣayettriphalājalaiḥ /Kontext
RRÅ, R.kh., 9, 36.1
  tatpiṇḍaṃ triphalātoyaiḥ piṣṭvā ruddhvā puṭe pacet /Kontext
RRÅ, R.kh., 9, 37.2
  bhṛṅgyā drāvaṃ tālamūlī hastikarṇasya mūlakam //Kontext
RRÅ, R.kh., 9, 39.1
  tataḥ punarnavātoyair daśamūlakaṣāyakaiḥ /Kontext
RRÅ, R.kh., 9, 39.2
  bṛhatyāśca kaṣāyairvā bījapūrasya toyataḥ //Kontext
RRÅ, R.kh., 9, 41.1
  bhāvayettu dravenaiva puṭānte yāmamātrakam /Kontext
RRÅ, R.kh., 9, 45.2
  dinaikaṃ kanyakādrāvai ruddhvā gajapuṭe pacet //Kontext
RRÅ, R.kh., 9, 47.2
  dvayoḥ samaṃ lauhacūrṇaṃ mardayetkanyakādravaiḥ //Kontext
RRÅ, R.kh., 9, 52.0
  triphalārasasaṃyuktaṃ sarvarogeṣu yojayet //Kontext
RRÅ, V.kh., 10, 24.1
  sarvaṃ lākṣārasaiḥ piṣṭvā kṣiptvā tailaṃ caturguṇam /Kontext
RRÅ, V.kh., 10, 36.1
  rasaṃ caturguṇaṃ yojyaṃ kaṅguṇītailavāpataḥ /Kontext
RRÅ, V.kh., 10, 40.2
  puṣpāṇāṃ raktapītānām ekaikānāṃ dravaṃ haret //Kontext
RRÅ, V.kh., 10, 41.2
  pāṭalīkākatuṇḍyutthaṃ mahārāṣṭrīdravaṃ tathā //Kontext
RRÅ, V.kh., 10, 52.1
  kadalīkandasauvīraṃ kaṇṭakārīrasaplutam /Kontext
RRÅ, V.kh., 10, 61.2
  sarjī ṭaṃkaṇaṃ sauvīraṃ saindhavaṃ śigrujairdravaiḥ /Kontext
RRÅ, V.kh., 10, 64.2
  śigrumūladravais tadvad dagdhaṃ śaṅkhaṃ vibhāvayet //Kontext
RRÅ, V.kh., 10, 66.1
  ṭaṃkaṇaṃ śatadhā bhāvyaṃ dravaiḥ pālāśavṛkṣajaiḥ /Kontext
RRÅ, V.kh., 10, 70.1
  gaṃdhakaṃ śatadhā bhāvyaṃ vanaśigruśiphādravaiḥ /Kontext
RRÅ, V.kh., 10, 73.2
  vastrapūtaṃ dravaṃ pacyāt mṛdvagnau lohapātrake //Kontext
RRÅ, V.kh., 10, 77.1
  bhāvayenniculakṣāraṃ devadālīdaladravaiḥ /Kontext
RRÅ, V.kh., 10, 79.1
  kośātakīdalarasairbhāvayeddinasaptakam /Kontext
RRÅ, V.kh., 10, 80.2
  vastrapūtaṃ dravaṃ grāhyaṃ gaṃdhakaṃ tena bhāvayet //Kontext
RRÅ, V.kh., 10, 84.1
  kanyāhayāridhattūradravairbhāvyaṃ tu gaṃdhakam /Kontext
RRÅ, V.kh., 10, 86.1
  saiṃdhavaṃ gaṃdhakaṃ tulyaṃ tāmravallīdravaiḥ plutam /Kontext
RRÅ, V.kh., 11, 16.2
  vyastānāṃ vā samastānāṃ drāvaiścaiṣāṃ vimardayet //Kontext
RRÅ, V.kh., 11, 18.1
  sarvadrāvair yathāpūrvaṃ ruddhvā ruddhvā vipācayet /Kontext
RRÅ, V.kh., 11, 22.2
  nīlī caiṣāṃ samastānāṃ vyastānāṃ ca dravairdinam //Kontext
RRÅ, V.kh., 11, 33.2
  peṣayedamlavargeṇa taddravairmardayedrasam //Kontext
RRÅ, V.kh., 11, 34.2
  pūrvadrāvairghaṭe pūrṇe grāsārthī jāyate rasaḥ //Kontext
RRÅ, V.kh., 11, 35.1
  dīpitaṃ rasarājaṃ tu jambīrarasasaṃyutam /Kontext
RRÅ, V.kh., 12, 2.1
  gaṃdhakaṃ sūkṣmacūrṇaṃ tu saptadhā bṛhatīdravaiḥ /Kontext
RRÅ, V.kh., 12, 2.2
  bhāvayedvātha vṛntākarasenaiva tu saptadhā //Kontext
RRÅ, V.kh., 12, 6.2
  śigrutoyena saṃyuktaṃ kṛtvā bhāvyamanena vai //Kontext
RRÅ, V.kh., 12, 11.1
  taṃ kṣipeccāraṇāyantre jaṃbīrarasasaṃyutam /Kontext
RRÅ, V.kh., 12, 17.2
  divyauṣadhīgaṇadrāvaṃ sarvaṃ mardyaṃ dināvadhi //Kontext
RRÅ, V.kh., 12, 18.2
  punardivyauṣadhīdrāvairmardyaṃ pācyaṃ dināvadhi /Kontext
RRÅ, V.kh., 12, 19.2
  samāṃśaṃ devadālyutthadravairmardyaṃ dināvadhi //Kontext
RRÅ, V.kh., 12, 28.1
  yāmaṃ jambīrajairdrāvair mardyaṃ tenaiva lepayet /Kontext
RRÅ, V.kh., 12, 33.1
  nānauṣadhīrasaiḥ snānaṃ sattvairbījaiḥ prapūjanam /Kontext
RRÅ, V.kh., 12, 39.2
  tridhā ca mūlakadrāvai rambhākandadravaistridhā //Kontext
RRÅ, V.kh., 12, 39.2
  tridhā ca mūlakadrāvai rambhākandadravaistridhā //Kontext
RRÅ, V.kh., 12, 41.1
  kramād eṣāṃ dravaireva mardanaṃ puṭapācanam /Kontext
RRÅ, V.kh., 12, 43.0
  pratidravair dinaikaṃ tu bhāvitaṃ cāraṇe hitam //Kontext
RRÅ, V.kh., 12, 46.1
  eṣāmekadravaṃ grāhyaṃ kāṃjike vyomasaṃyutam /Kontext
RRÅ, V.kh., 12, 50.1
  śatavāraṃ drutaṃ nāgaṃ muṇḍīdrāve vinikṣipet /Kontext
RRÅ, V.kh., 12, 50.2
  tena drāveṇa dhānyābhraṃ marditaṃ saptadhā puṭet /Kontext
RRÅ, V.kh., 12, 51.0
  tattulyaṃ gaṃdhakaṃ dattvā pūrvoktairmuṇḍikādravaiḥ //Kontext
RRÅ, V.kh., 12, 52.1
  sastanyair bījapūrotthair drāvairbhāvyaṃ dināvadhi /Kontext
RRÅ, V.kh., 12, 56.2
  dattvā mardyaṃ taptakhalve siddhamūlīdravairdinam //Kontext
RRÅ, V.kh., 12, 57.1
  tatastaṃ cāraṇāyaṃtre jaṃbīrarasasaṃyutam /Kontext
RRÅ, V.kh., 12, 58.2
  siddhamūlīdravairyuktaiḥ pātanājjīryate hyalam //Kontext
RRÅ, V.kh., 12, 72.1
  kṣiptvā mardyaṃ taptakhalve siddhamūlīrasaistryaham /Kontext
RRÅ, V.kh., 12, 77.2
  eraṇḍaśca dravaireṣāṃ pṛthagdeyaṃ puṭaṃ laghu //Kontext
RRÅ, V.kh., 13, 2.2
  śigrusūraṇarambhānāṃ kaṃdasyaikasya ca dravaiḥ //Kontext
RRÅ, V.kh., 13, 3.1
  peṭārīmūlajaṃbīradrāvairvāpyaṃ pariplutam /Kontext
RRÅ, V.kh., 13, 25.1
  kadalīkaṃdatoyena mākṣikaṃ śatadhātape /Kontext
RRÅ, V.kh., 13, 31.1
  stanyaiḥ kaṅkuṣṭhakaiścaiva kadalītoyasaṃyutaiḥ /Kontext
RRÅ, V.kh., 13, 37.1
  agastyaśigrujaistoyais tryahaṃ bhāvyā manaḥśilā /Kontext
RRÅ, V.kh., 13, 37.4
  tāṃ raktapītapuṣpāṇāṃ rasaiḥ pittaiśca bhāvayet //Kontext
RRÅ, V.kh., 13, 48.1
  dinaṃ vā vajriṇīdugdhaiḥ kuṣmāṇḍasya dravaistathā /Kontext
RRÅ, V.kh., 13, 50.2
  kuṣmāṇḍasya rasaiḥ snuhyāḥ kṣīrairmardyaṃ dinatrayam /Kontext
RRÅ, V.kh., 13, 57.2
  puṣpāṇāṃ raktapītānāṃ rasairbhāvyaṃ dinadvayam //Kontext
RRÅ, V.kh., 13, 65.2
  meṣaśṛṃgīdravair mardyam etatsarvaṃ dināvadhi //Kontext
RRÅ, V.kh., 13, 67.2
  ravikṣīrairdinaṃ bhāvyamatha śigrudravairdinam //Kontext
RRÅ, V.kh., 13, 75.2
  mardayet pittavargeṇa tiktakośātakīdravaiḥ //Kontext
RRÅ, V.kh., 13, 76.1
  kāsamardadravaiścaiva mitrapaṃcakasaṃyutaiḥ /Kontext
RRÅ, V.kh., 13, 94.1
  kadalīkaṃdatoyena mardayeṭṭaṃkaṇaiḥ saha /Kontext
RRÅ, V.kh., 13, 97.2
  pāradaṃ ṭaṃkaṇāṃśaṃ ca kākamācīdravairdinam //Kontext
RRÅ, V.kh., 14, 3.1
  siddhamūlīdravaṃ dattvā mardayetkāṃjikairdinam /Kontext
RRÅ, V.kh., 14, 39.1
  tiktakośātakīdrāvaṃ lāṃgalīdrāvasaṃyutam /Kontext
RRÅ, V.kh., 14, 39.1
  tiktakośātakīdrāvaṃ lāṃgalīdrāvasaṃyutam /Kontext
RRÅ, V.kh., 14, 46.2
  dhānyāmlaiḥ peṣayettulyaṃ taddravairmardayedrasam //Kontext
RRÅ, V.kh., 14, 49.2
  brahmapuṣpadravamardyaṃ dinaikaṃ cāndhayetpunaḥ //Kontext
RRÅ, V.kh., 14, 50.2
  vṛścikālyā dravairevaṃ tadvatpuṭacatuṣṭayam //Kontext
RRÅ, V.kh., 14, 51.2
  mātuluṅgarasenaikaṃ puṭaṃ dattvā samāharet //Kontext
RRÅ, V.kh., 15, 26.1
  yavaciñcārasairbhāvyā raktavarṇā manaḥśilā /Kontext
RRÅ, V.kh., 15, 32.2
  pādāṃśaṃ dāpayetkhalve mātuluṃgadravaiḥ saha //Kontext
RRÅ, V.kh., 15, 48.2
  dadyād ajīrṇaśaṅkāyāṃ siṃhavallīrasasya tu //Kontext
RRÅ, V.kh., 15, 79.1
  śākavṛkṣasya patrāṇāṃ komalānāṃ dravaṃ haret /Kontext
RRÅ, V.kh., 15, 79.2
  dravaṃ ca brahmapuṣpāṇāṃ viṣṇukrāntādravaṃ tathā //Kontext
RRÅ, V.kh., 15, 79.2
  dravaṃ ca brahmapuṣpāṇāṃ viṣṇukrāntādravaṃ tathā //Kontext
RRÅ, V.kh., 15, 80.1
  dravairebhiḥ śuddhagaṃdhaṃ bhāvayeddinasaptakam /Kontext
RRÅ, V.kh., 15, 90.2
  drāvayet dravagarbhe tu tadvajjāryaṃ krameṇa vai //Kontext
RRÅ, V.kh., 15, 95.1
  tintiṇībrahmamāṇḍūkīdravairdhānyābhrakaṃ kramāt /Kontext
RRÅ, V.kh., 15, 95.2
  mardayet tridinaṃ cātha bhāvayet tiṃtiṇīdravaiḥ //Kontext
RRÅ, V.kh., 15, 98.1
  ekavīrārasairbhāvyaṃ gaṃdhaṃ gharme trisaptadhā /Kontext
RRÅ, V.kh., 16, 37.2
  divyauṣadhīdravairmardyaṃ taptakhalve dinatrayam //Kontext
RRÅ, V.kh., 16, 39.2
  divyauṣadhīdravaireva taptakhalve dināvadhi //Kontext
RRÅ, V.kh., 16, 43.1
  ardhayāmātsamuddhṛtya vyāghrīkaṃdadravaiḥ punaḥ /Kontext
RRÅ, V.kh., 16, 44.2
  vyāghrīkaṃdadravaiścāśvamūtrairyāmacatuṣṭayam //Kontext
RRÅ, V.kh., 16, 45.2
  uddhṛtya mardayedyāmaṃ pūrvadrāvaiḥ samūtrakaiḥ //Kontext
RRÅ, V.kh., 16, 47.1
  vyāghrīkaṃdadravaiścāśvamūtraiścaiva tu mardayet /Kontext
RRÅ, V.kh., 16, 48.2
  tadrasaṃ cāśvamūtreṇa vyāghrīkaṃdadraveṇa ca //Kontext
RRÅ, V.kh., 16, 55.2
  vyāghrīdravāśvamūtrābhyāṃ vyāghrīkaṃdagataṃ pacet //Kontext
RRÅ, V.kh., 16, 57.1
  vyāghrīkaṃdadravaiścāśvamūtrairmardyaṃ dināvadhi /Kontext
RRÅ, V.kh., 16, 65.2
  vyāghrīkaṃdadravaiścāśvamūtraiścaiva tu mardayet //Kontext
RRÅ, V.kh., 16, 68.2
  uddhṛtya mardayeccātha bījairdivyauṣadhīdravaiḥ //Kontext
RRÅ, V.kh., 16, 77.2
  śuddhasūtapalaikaṃ tu divyauṣadhīdravais tryaham //Kontext
RRÅ, V.kh., 16, 79.1
  tato divyauṣadhīdrāvairmarditaṃ nigalena ca /Kontext
RRÅ, V.kh., 16, 85.2
  mardyaṃ divyauṣadhīdrāvaistaptakhalve dinatrayam //Kontext
RRÅ, V.kh., 16, 93.2
  divyauṣadhīdravairmardyaṃ sarvametaddinatrayam //Kontext
RRÅ, V.kh., 16, 100.1
  sarvaṃ divyauṣadhīdrāvairmardayeddivasatrayam /Kontext
RRÅ, V.kh., 16, 105.1
  jaṃbīrāṇāṃ dravaṃ dattvā gaṃdhatulyaṃ śanaiḥ pacet /Kontext
RRÅ, V.kh., 16, 106.2
  kṣiptvā jaṃbīranīraṃ ca biḍaṃ dattvātha pācayet //Kontext
RRÅ, V.kh., 16, 109.2
  tridinaṃ taptakhalve tu divyauṣadhīdravairyutam //Kontext
RRÅ, V.kh., 16, 113.2
  kṣaṇaṃ kanyādravair mardyaṃ pātanāyaṃtragaṃ pacet //Kontext
RRÅ, V.kh., 17, 5.1
  vanavṛntāka eteṣāṃ dravairbhāvyaṃ dinatrayam /Kontext
RRÅ, V.kh., 17, 11.2
  snuhyarkapayasā drāvairmunibhirmardayet tryaham //Kontext
RRÅ, V.kh., 17, 13.1
  agastyapatraniryāsairmardyaṃ dhānyābhrakaṃ dinam /Kontext
RRÅ, V.kh., 17, 15.1
  dhānyābhrakaṃ dinaṃ mardyamajamāryā dravairdinam /Kontext
RRÅ, V.kh., 17, 16.1
  saptāhaṃ munitoyena dhānyābhraṃ saiṃdhavaṃ śilā /Kontext
RRÅ, V.kh., 17, 17.1
  maricam abhrapādāṃśaṃ mūrvāpatrarasairdinam /Kontext
RRÅ, V.kh., 17, 17.2
  mardayedvajravallyutthairdravairbhāvyaṃ dināvadhi //Kontext
RRÅ, V.kh., 17, 20.1
  vajravallīdravairmardyaṃ dhānyābhraṃ sasuvarcalam /Kontext
RRÅ, V.kh., 17, 29.1
  raktotpalasya nīlotthadravairmardyaṃ dinatrayam /Kontext
RRÅ, V.kh., 17, 36.1
  paṃcāṃgaṃ devadālyutthaṃ cūrṇaṃ bhāvyaṃ ca taddravaiḥ /Kontext
RRÅ, V.kh., 17, 38.1
  kṣīrakaṃdadravairbhāvyaṃ śatadhā kṣīrakaṃdakam /Kontext
RRÅ, V.kh., 17, 40.1
  iṃdragopakacūrṇaṃ tu devadālīphaladravaiḥ /Kontext
RRÅ, V.kh., 17, 46.1
  devadālyā dravairbhāvyaṃ gaṃdhakaṃ dinasaptakam /Kontext
RRÅ, V.kh., 17, 51.2
  cūrṇitaṃ bhāvayed drāvairdevadālyudbhavairdinam //Kontext
RRÅ, V.kh., 17, 53.1
  tīkṣṇacūrṇaṃ ca saptāhaṃ pakvadhātrīphaladravaiḥ /Kontext
RRÅ, V.kh., 17, 53.2
  lolitaṃ bhāvayed gharme kṣīrakandadravaiḥ punaḥ //Kontext
RRÅ, V.kh., 17, 56.1
  lohacūrṇaṃ yatheṣṭaikaṃ panasasya phaladravaiḥ /Kontext
RRÅ, V.kh., 18, 3.1
  eteṣāṃ grāhayet svacchaṃ rasaṃ vastreṇa gālitam /Kontext
RRÅ, V.kh., 18, 3.2
  drutiṃ samukhasūtaṃ ca auṣadhīnāṃ tathā dravam //Kontext
RRÅ, V.kh., 18, 4.2
  dravaḥ punaḥ punardeyo yāvadyāmatrayaṃ bhavet //Kontext
RRÅ, V.kh., 18, 6.1
  vajrakaṃdāmṛtā guṃjā dravairmardyaṃ ca pūrvavat /Kontext
RRÅ, V.kh., 18, 135.2
  vyomavallīrasaiḥ piṣṭaṃ kāṃtaṭaṃkaṇatālakam //Kontext
RRÅ, V.kh., 18, 137.2
  kaṇṭakāryā dravaiḥ piṣṭvā mūṣā lepyā tvanena vai //Kontext
RRÅ, V.kh., 18, 145.1
  dattvā tasmiṃstadā khalve vyomavallīdravairdinam /Kontext
RRÅ, V.kh., 18, 167.1
  sudagdhāṃ śaṅkhanābhiṃ tu mātuliṃgarasairdinam /Kontext
RRÅ, V.kh., 18, 170.1
  nīlīniryāsasaṃtulyaṃ śikhipittaṃ vimardayet /Kontext
RRÅ, V.kh., 18, 174.1
  rajanī tulyakaṃkuṣṭhaṃ brahmapuṣpadravairdinam /Kontext
RRÅ, V.kh., 19, 22.2
  tvacāriṣṭaphalānāṃ tu jalena saha peṣayet /Kontext
RRÅ, V.kh., 19, 81.1
  nārikelātphalarasaṃ grāhyaṃ bhāgacatuṣṭayam /Kontext
RRÅ, V.kh., 19, 94.2
  chittvātha kadalīpuṣpaṃ tanniryāsena pūrayet //Kontext
RRÅ, V.kh., 19, 104.2
  muṇḍīdrāvaṃ daśapalaṃ sarvamekatra yojayet //Kontext
RRÅ, V.kh., 19, 111.2
  dravanti tāni puṣpāṇi mukhaṃ bhittvā dravaṃ haret //Kontext
RRÅ, V.kh., 19, 113.1
  pūrvadrāveṇa tatsarvaṃ peṣitaṃ golakīkṛtam /Kontext
RRÅ, V.kh., 19, 138.1
  mūlaṃ suśvetaguṃjāyā jalamadhye vinikṣipet /Kontext
RRÅ, V.kh., 2, 3.1
  aṅge nokte bhavenmūlaṃ dravaḥ sarvāṅgato bhavet /Kontext
RRÅ, V.kh., 2, 23.2
  tatpakvaṃ kāñcanīdrāvaiḥ secayecchuddhimāpnuyāt /Kontext
RRÅ, V.kh., 2, 40.2
  pūrvavatpūrvajairdrāvaistadvad ruddhvā ca pācayet //Kontext
RRÅ, V.kh., 2, 42.2
  jambīrotthairdravairyāmaṃ pātyaṃ pātanayantrake //Kontext
RRÅ, V.kh., 2, 49.2
  cālayellohadaṇḍena drāvaṃ dattvā punaḥ punaḥ //Kontext
RRÅ, V.kh., 2, 50.1
  sadravaṃ taṃ samādāya śikhipittena bhāvayet /Kontext
RRÅ, V.kh., 20, 5.1
  āraṇyamallikādrāvairmūṣāṃ kanyādravaiśca vā /Kontext
RRÅ, V.kh., 20, 5.1
  āraṇyamallikādrāvairmūṣāṃ kanyādravaiśca vā /Kontext
RRÅ, V.kh., 20, 5.2
  dravairhariṇakhuryā vā naramūtrayutaṃ rasam //Kontext
RRÅ, V.kh., 20, 8.1
  markaṭīmūlajadrāvaiḥ pāradaṃ mardayeddinam /Kontext
RRÅ, V.kh., 20, 12.1
  jalakumbhyā dravaiḥ sūtaṃ mardayeddivasatrayam /Kontext
RRÅ, V.kh., 20, 15.1
  ekavīrādravairmardyaṃ tridinaṃ śuddhapāradam /Kontext
RRÅ, V.kh., 20, 15.3
  tasyāṃ pūrvarasaṃ ruddhvā dhmāte baddho bhavedrasaḥ //Kontext
RRÅ, V.kh., 20, 16.1
  āraktakṣīrakaṃdotthadravaistrīn stanyasaṃyutaiḥ /Kontext
RRÅ, V.kh., 20, 16.2
  tridinaṃ pāradaṃ mardyaṃ vajrakaṃdadravais tryaham //Kontext
RRÅ, V.kh., 20, 23.2
  mardyamunmattakadrāvaiḥ khalve yāmacatuṣṭayam //Kontext
RRÅ, V.kh., 20, 25.1
  mardyam unmattakadrāvair dṛḍhaṃ yāmacatuṣṭayam /Kontext
RRÅ, V.kh., 20, 37.1
  pāradaṃ gaṃdhakaṃ tulyaṃ mardyaṃ kanyādravairdinam /Kontext
RRÅ, V.kh., 20, 39.2
  taddravaṃ tu rase kṣiptvā pācyaṃ yāmadvayaṃ śubham //Kontext
RRÅ, V.kh., 20, 41.1
  candravallyā dravairmardyaṃ tridinaṃ śuddhapāradam /Kontext
RRÅ, V.kh., 20, 44.1
  dravaiḥ samūlakārpāsyāstridinaṃ mardayetsamam /Kontext
RRÅ, V.kh., 20, 50.1
  karkoṭī lāṅgalīkaṃdadravairmardyaṃ dinatrayam /Kontext
RRÅ, V.kh., 20, 52.1
  samuddhṛtya punarmardyaṃ pūrvakaṃdadravais tryaham /Kontext
RRÅ, V.kh., 20, 53.1
  haṃsapādyā dravairmardyaṃ saptāhaṃ śuddhapāradam /Kontext
RRÅ, V.kh., 20, 56.1
  haṃsapādīkṣīrakaṃdadravairmardyaṃ dinatrayam /Kontext
RRÅ, V.kh., 20, 57.1
  karīṣāgnau dinaṃ pacyānmardyāt pūrvadravais tryaham /Kontext
RRÅ, V.kh., 20, 87.2
  mardyaṃ rudantikādrāvairavicchinnaṃ dinatrayam //Kontext
RRÅ, V.kh., 20, 89.1
  kṛṣṇāyā vātha pītāyā devadālyā phaladravam /Kontext
RRÅ, V.kh., 20, 89.2
  viṣṇukrāntādravaṃ tulyaṃ kṛtvā tenaiva mardayet //Kontext
RRÅ, V.kh., 20, 92.1
  vasubhaṭṭarasenātha tridhā siñcet sutāpitam /Kontext
RRÅ, V.kh., 20, 93.1
  devadālyā phalaṃ mūlam īśvarīphalajadravam /Kontext
RRÅ, V.kh., 20, 112.1
  vasubhadrarasenātha tridhā sutāpitam /Kontext
RRÅ, V.kh., 20, 115.1
  tṛṇajyotīyamūlena mātuliṃgarasena ca /Kontext
RRÅ, V.kh., 20, 127.2
  catvāriṃśannāgabhāgā mardyaṃ jaṃbīrajadravaiḥ //Kontext
RRÅ, V.kh., 20, 142.1
  tṛṇajātīyamūlaṃ tu mātuliṅgarasena ca /Kontext
RRÅ, V.kh., 3, 17.1
  tīvragandharasasparśairvividhaistu vanodbhavaiḥ /Kontext
RRÅ, V.kh., 3, 18.4
  kūpīpāṣāṇapādaṃ ca vajravallyā dravairdinam //Kontext
RRÅ, V.kh., 3, 23.2
  vajravallyā dravairmardyaṃ dinaṃ vā śoṣayed dṛḍham //Kontext
RRÅ, V.kh., 3, 26.2
  sūtaṃ dhānyābhrakaṃ tulyaṃ dinaṃ punarnavādravaiḥ /Kontext
RRÅ, V.kh., 3, 30.1
  kvāthaiḥ kaulatthakaiḥ piṣṭvā tasmindrāve niṣecayet /Kontext
RRÅ, V.kh., 3, 33.1
  trivarṣanāgavallyā vā nijadrāvaiḥ prapeṣayet /Kontext
RRÅ, V.kh., 3, 45.1
  viṣṇukrāntāpeṭakāryor dravaiḥ siñcet punaḥ punaḥ /Kontext
RRÅ, V.kh., 3, 48.1
  nāgavallyā dravair liptaṃ tatpatreṇaiva veṣṭitam /Kontext
RRÅ, V.kh., 3, 55.1
  nāgavallīdravaiścaiva veṣṭitaṃ dhānyarāśigam /Kontext
RRÅ, V.kh., 3, 55.2
  māsānte tatsamuddhṛtya nāgavallyā dravairlipet /Kontext
RRÅ, V.kh., 3, 66.1
  jambīrāṇāṃ drave magnamātape dhārayeddinam /Kontext
RRÅ, V.kh., 3, 67.1
  yāmaikaṃ gandhakaṃ mardyaṃ dravair nimbājagandhayoḥ /Kontext
RRÅ, V.kh., 3, 67.2
  śṛṅgīdhattūrayorvātha tilaparṇyāśca vā dravaiḥ /Kontext
RRÅ, V.kh., 3, 70.2
  gandhakaṃ dhūrtajair drāvairdinaṃ bhāvyaṃ viśoṣayet //Kontext
RRÅ, V.kh., 3, 72.1
  drutaṃ gandhaṃ samādāya bhāvyaṃ dhattūrajairdravaiḥ /Kontext
RRÅ, V.kh., 3, 74.1
  bhāvayedbhṛṅgajairdrāvaiḥ saptāham ātape khare /Kontext
RRÅ, V.kh., 3, 75.2
  bhṛṅgarājadravāntasthaṃ samyak śuddhaṃ bhavettu tat //Kontext
RRÅ, V.kh., 3, 77.1
  nāraṅgaṃ vā yathālābhaṃ dravamekasya cāharet /Kontext
RRÅ, V.kh., 3, 77.2
  gandhakasya tu pādāṃśaṃ ṭaṅkaṇaṃ dravasaṃyutam //Kontext
RRÅ, V.kh., 3, 80.1
  mātuluṅgarasaiḥ piṣṭvā kṣipederaṇḍatailake /Kontext
RRÅ, V.kh., 3, 82.2
  dinaṃ pakvaṃ vicūrṇyātha bhāvyaṃ kūṣmāṇḍajairdravaiḥ //Kontext
RRÅ, V.kh., 3, 84.1
  dvayaṃ jambīrajair drāvaiḥ kṣālayetkāñjikaistathā /Kontext
RRÅ, V.kh., 3, 85.1
  dvidinaṃ dolakāyantre tadvatkūṣmāṇḍajairdravaiḥ /Kontext
RRÅ, V.kh., 3, 86.2
  punarnavāyāḥ kalkasthaṃ kaulatthe svedayejjale //Kontext
RRÅ, V.kh., 3, 94.1
  āsāmekarasenaiva trikṣārapaṭupañcakam /Kontext
RRÅ, V.kh., 3, 104.2
  kulatthānāṃ kaṣāye ca jambīrāṇāṃ drave tathā //Kontext
RRÅ, V.kh., 3, 116.2
  palāśakadravairvātha yāmānte coddhṛtaṃ puṭet //Kontext
RRÅ, V.kh., 3, 117.2
  pūrvadrāvaistu yāmaikaṃ ruddhvā gajapuṭe pacet /Kontext
RRÅ, V.kh., 3, 121.1
  mātuluṅgadravairevaṃ puṭamekaṃ pradāpayet /Kontext
RRÅ, V.kh., 4, 9.2
  kumārīdravapiṣṭena kācenāṅgulamātrakam //Kontext
RRÅ, V.kh., 4, 13.1
  gandhakaṃ śodhitaṃ cūrṇyaṃ saptadhā kanakadravaiḥ /Kontext
RRÅ, V.kh., 4, 16.1
  tilaparṇīrasenaiva saptadhā śuddhagaṃdhakam /Kontext
RRÅ, V.kh., 4, 20.1
  chāyāyāṃ gandhakaṃ bhāvyaṃ śatadhā markaṭīdravaiḥ /Kontext
RRÅ, V.kh., 4, 21.1
  markaṭīdravasaṃyuktaṃ jīrṇe gandhe dravaṃ punaḥ /Kontext
RRÅ, V.kh., 4, 21.1
  markaṭīdravasaṃyuktaṃ jīrṇe gandhe dravaṃ punaḥ /Kontext
RRÅ, V.kh., 4, 21.2
  deyaṃ pādāṃśakaṃ yāvadgandhakaṃ sadravaṃ kramāt //Kontext
RRÅ, V.kh., 4, 23.1
  tridhā jambīrajairdrāvairhaṃsapādyāśca saptadhā /Kontext
RRÅ, V.kh., 4, 23.2
  karpūraṃ ca pṛthagbhāvyaṃ śvetādrikarṇikādravaiḥ //Kontext
RRÅ, V.kh., 4, 29.2
  snigdhakhalve karāṅgulyā devadālīdrave plutam //Kontext
RRÅ, V.kh., 4, 38.2
  divyauṣadhagaṇadrāvaiḥ piṣṭiḥ khalve vimardayet /Kontext
RRÅ, V.kh., 4, 40.1
  samuddhṛtya punarmardyaṃ pūrvadrāvaistu pūrvavat /Kontext
RRÅ, V.kh., 4, 41.2
  mṛtapiṣṭipalaikaṃ tu peṣayedvāsakadravaiḥ //Kontext
RRÅ, V.kh., 4, 44.1
  vāsādrāvairdinaṃ mardyaṃ taṃ golaṃ veṣṭayetpunaḥ /Kontext
RRÅ, V.kh., 4, 45.2
  tannāgaṃ palamātraṃ tu yāmaikaṃ vāsakadravaiḥ //Kontext
RRÅ, V.kh., 4, 49.2
  gṛhakanyādravairmardyaṃ dinaikaṃ tena lepayet //Kontext
RRÅ, V.kh., 4, 50.2
  uddhṛtya mardayedyāmaṃ pūrvadrāvaiḥ sabhasmakaiḥ //Kontext
RRÅ, V.kh., 4, 51.2
  evaṃ śatapuṭaiḥ pācyaṃ bhasma drāvaiśca mardayet //Kontext
RRÅ, V.kh., 4, 61.2
  jambīrotthadravairyāmaṃ tatsamaṃ nāgapatrakam //Kontext
RRÅ, V.kh., 4, 74.3
  śigrumūlaṃ rasaṃ caitanmardayetkiṃśukadravaiḥ //Kontext
RRÅ, V.kh., 4, 74.3
  śigrumūlaṃ rasaṃ caitanmardayetkiṃśukadravaiḥ //Kontext
RRÅ, V.kh., 4, 87.2
  mātuluṅgadravaiḥ sārdhaṃ nāgapatrāṇi tena vai //Kontext
RRÅ, V.kh., 4, 98.2
  śākavṛkṣaphaladrāvaiḥ supakvair mardayed dinam //Kontext
RRÅ, V.kh., 4, 101.2
  rudantīdravasaṃyuktaṃ dinamekaṃ vimardayet //Kontext
RRÅ, V.kh., 4, 103.1
  śākavṛkṣasya mūlaṃ tu bhāvyaṃ tatpatrajairdravaiḥ /Kontext
RRÅ, V.kh., 4, 124.1
  haṃsapāccitrakadrāvair dinamekaṃ vimardayet /Kontext
RRÅ, V.kh., 4, 157.1
  taddravaiḥ pārado mardyo yāvatsaptadināvadhi /Kontext
RRÅ, V.kh., 4, 159.2
  mṛdbhāṇḍe pācayeccullyāṃ dhattūradravasaṃyutam //Kontext
RRÅ, V.kh., 4, 160.1
  vāsākāṣṭhena tanmardyaṃ dravo deyaḥ punaḥ punaḥ /Kontext
RRÅ, V.kh., 5, 6.2
  lohasaṃkrāntinuttyarthaṃ secyaṃ brāhmīdraveṇa vā //Kontext
RRÅ, V.kh., 5, 16.1
  mātuluṅgadravairmardya tena patrāṇi lepayet /Kontext
RRÅ, V.kh., 5, 18.2
  rasaiḥ śirīṣapuṣpasya ārdrakasya rasaiḥ samaiḥ //Kontext
RRÅ, V.kh., 5, 18.2
  rasaiḥ śirīṣapuṣpasya ārdrakasya rasaiḥ samaiḥ //Kontext
RRÅ, V.kh., 5, 23.1
  gairikaṃ ca pravālaṃ ca kākamācyā dravaiḥ samam /Kontext
RRÅ, V.kh., 5, 42.1
  kanyādrāvaiḥ kṣaṇaṃ mardya gharme tenaiva bhāvayet /Kontext
RRÅ, V.kh., 5, 46.2
  mardyaṃ jambīrajairdrāvaiḥ karṣāṃśaṃ vaṭakīkṛtam //Kontext
RRÅ, V.kh., 5, 49.2
  nirguṇḍikārasenaiva pañcāśadvāraḍhālanam //Kontext
RRÅ, V.kh., 5, 50.1
  kuṣmāṇḍasya rasenaiva saptavāraṃ tu ḍhālanam /Kontext
RRÅ, V.kh., 6, 3.1
  devadālyāḥ śaṅkhapuṣpyā dravairmardya dinatrayam /Kontext
RRÅ, V.kh., 6, 4.1
  yāmaikaṃ pūrvajairdrāvairmardya tatpūrvavatpuṭet /Kontext
RRÅ, V.kh., 6, 4.2
  evaṃ saptapuṭaiḥ pakvo yāmaṃ mardyaśca tairdravaiḥ //Kontext
RRÅ, V.kh., 6, 9.2
  śākakiṃśukakoraṇṭadravaiḥ kaṅguṇitailataḥ //Kontext
RRÅ, V.kh., 6, 12.1
  pītābhrakaṃ viṣaṃ tulyaṃ mātuluṅgadravairdinam /Kontext
RRÅ, V.kh., 6, 13.2
  andhamūṣāgataṃ dhmātaṃ śākapatradrave tataḥ //Kontext
RRÅ, V.kh., 6, 14.2
  śākapatradravaiḥ secyaṃ punardrāvyaṃ ca secayet //Kontext
RRÅ, V.kh., 6, 26.1
  śākakiṃśukakoraṇṭapuṣpāṇāṃ grāhayedrasam /Kontext
RRÅ, V.kh., 6, 26.2
  yathālābhena taddrāvairdinamekaṃ vimardayet //Kontext
RRÅ, V.kh., 6, 30.1
  dinaṃ jambīranīreṇa kākamācīdravairdinam /Kontext
RRÅ, V.kh., 6, 30.1
  dinaṃ jambīranīreṇa kākamācīdravairdinam /Kontext
RRÅ, V.kh., 6, 30.2
  kāsamardarasaiścāho dinaṃ dhattūrajairdravaiḥ //Kontext
RRÅ, V.kh., 6, 30.2
  kāsamardarasaiścāho dinaṃ dhattūrajairdravaiḥ //Kontext
RRÅ, V.kh., 6, 32.1
  piṣṭvā dhattūrajairdrāvaiḥ karañjasya tu bījakam /Kontext
RRÅ, V.kh., 6, 38.1
  rasakaṃ ṭaṅkaṇaṃ paścātsiddhaṃ pūrvarasaṃ punaḥ /Kontext
RRÅ, V.kh., 6, 46.1
  pāradaṃ gaṃdhakaṃ tulyaṃ devadālīdravairdinam /Kontext
RRÅ, V.kh., 6, 47.2
  śākavṛkṣasya patrāṇāṃ komalānāṃ dravaṃ haret //Kontext
RRÅ, V.kh., 6, 48.1
  taddrave pūrvaśulbaṃ tu drāvitaṃ drāvitaṃ kṣipet /Kontext
RRÅ, V.kh., 6, 49.1
  pītagandhakacūrṇaṃ tu nāgavallyā dravaistryaham /Kontext
RRÅ, V.kh., 6, 50.2
  śākavṛkṣatvacā mardyaṃ dravai raktāśvamārakaiḥ //Kontext
RRÅ, V.kh., 6, 53.1
  ṭaṅkaṇaṃ mākṣikaṃ tulyaṃ vāsāpuṣpadravais tryaham /Kontext
RRÅ, V.kh., 6, 57.2
  jvālāmukhīdravairmardyaṃ palaikaṃ śuddhapāradam //Kontext
RRÅ, V.kh., 6, 59.1
  sarvaṃ jvālāmukhīdrāvairmardayeddinasaptakam /Kontext
RRÅ, V.kh., 6, 62.2
  gandhakaṃ śvetapālāśaphaladrāvairvibhāvayet //Kontext
RRÅ, V.kh., 6, 67.1
  mahindīpatraniryāsairevaṃ vārāṇi ṣoḍaśa /Kontext
RRÅ, V.kh., 6, 71.1
  taddravaṃ pārade śuddhe dhāmyamāne vinikṣipet /Kontext
RRÅ, V.kh., 6, 72.2
  palaṃ sūtaṃ palaṃ gandhaṃ kṛṣṇonmattadravais tryaham //Kontext
RRÅ, V.kh., 6, 84.1
  snigdhakhalve vinikṣipya devadālīrasaplutam /Kontext
RRÅ, V.kh., 6, 86.1
  etatpiṣṭidvayaṃ mardya jambīrotthairdravairdinam /Kontext
RRÅ, V.kh., 6, 93.1
  palaikaṃ mardayettasyā jambīrāṇāṃ dravairdinam /Kontext
RRÅ, V.kh., 6, 112.2
  arkapatradravaiḥ pūrvaṃ ruddhvā svedyaṃ dinatrayam //Kontext
RRÅ, V.kh., 6, 114.2
  tilaparṇīrasenaiva tatsūtaṃ cābhrakaṃ punaḥ //Kontext
RRÅ, V.kh., 6, 117.1
  samāṃśaṃ tritayaṃ mardyaṃ dravaiḥ kārpāsajairdinam /Kontext
RRÅ, V.kh., 6, 118.2
  saṃjātaṃ tatsamuddhṛtya piṣṭvā nirguṇḍijairdravaiḥ //Kontext
RRÅ, V.kh., 6, 122.2
  dinaṃ nirguṇḍijairdrāvaistadgolaṃ lepayedbahiḥ //Kontext
RRÅ, V.kh., 7, 2.1
  divyauṣadhadravair mardyaṃ taptakhalve dinatrayam /Kontext
RRÅ, V.kh., 7, 5.1
  divyauṣadhīdravaireva yāmātsvinnātape khare /Kontext
RRÅ, V.kh., 7, 8.1
  vaikrāntaṃ kuṇḍagolaṃ ca divyauṣadhidravaṃ tathā /Kontext
RRÅ, V.kh., 7, 12.1
  unmattanīlijair drāvairmardyaḥ syānnigaḍottamaḥ /Kontext
RRÅ, V.kh., 7, 43.2
  bhāgaṃ rasakasattvasya kṛṣṇonmattadravairdinam //Kontext
RRÅ, V.kh., 7, 44.2
  dattvātha mardayedyāmaṃ sarvamunmattavāriṇā //Kontext
RRÅ, V.kh., 7, 46.1
  dhattūrotthadravairyāmaṃ tadvatpacyācca bhūdhare /Kontext
RRÅ, V.kh., 7, 51.1
  mardyamunmattakadrāvairdinaikaṃ cāndhitaṃ dhamet /Kontext
RRÅ, V.kh., 7, 54.2
  sarvametatsamaṃ mardya kṛṣṇonmattadravair dinam //Kontext
RRÅ, V.kh., 7, 60.2
  dinaṃ dhattūrajair drāvairmṛdbhāṇḍe pācayettataḥ //Kontext
RRÅ, V.kh., 7, 72.1
  dravais tumbaruvallyāstu dhānyābhraṃ saptadhātape /Kontext
RRÅ, V.kh., 7, 75.2
  karṣaikaṃ nāgapatrāṇi vṛścikālyāstathā dravaiḥ //Kontext
RRÅ, V.kh., 7, 93.2
  mardayettaptakhalve tu dinaikaṃ kanyakādravaiḥ //Kontext
RRÅ, V.kh., 7, 106.1
  mardayet kanyakādrāvaistadruddhvā bhūdhare pacet /Kontext
RRÅ, V.kh., 7, 118.1
  mardayetkanyakādrāvairdinamekaṃ tataḥ punaḥ /Kontext
RRÅ, V.kh., 8, 1.1
  kārpāsārkakarañjadhūrtamunijair bhallātaguñjāgnijaiḥ snugvajrīpayasā ca sūraṇabhavairdrāvaiśca mūlaiḥ phalaiḥ /Kontext
RRÅ, V.kh., 8, 7.1
  kākamācīdravaiḥ kṣīraiḥ snuhyarkaiścātape khare /Kontext
RRÅ, V.kh., 8, 12.1
  samaṃ tālaṃ śilāṃ piṣṭvā devadālyā dravairdinam /Kontext
RRÅ, V.kh., 8, 12.2
  dravair īśvaraliṅgyāśca dinamekaṃ vimardayet //Kontext
RRÅ, V.kh., 8, 30.1
  agastipatraniryāsaiḥ sarvaṃ mardyaṃ dināvadhi /Kontext
RRÅ, V.kh., 8, 31.1
  agastipatraniryāsaṃ jīrṇe jīrṇe pradāpayet /Kontext
RRÅ, V.kh., 8, 45.2
  ṭeṇṭūchallīdravair mardyaṃ yāvadbhavati golakam //Kontext
RRÅ, V.kh., 8, 46.2
  taptakhalve dinaṃ mardyaṃ ṭeṇṭūchallīrasair navaiḥ //Kontext
RRÅ, V.kh., 8, 52.1
  mardayeṭṭeṇṭujadrāvair yāvadbhavati golakam /Kontext
RRÅ, V.kh., 8, 68.2
  mardayettaptakhalve tu dinaikaṃ kanyakādravaiḥ //Kontext
RRÅ, V.kh., 8, 76.1
  śuddhasūtasamāṃ rājīṃ mardayetkanyakādravaiḥ /Kontext
RRÅ, V.kh., 8, 77.1
  cullyāṃ caṇḍāgninā pācyaṃ prakṣipetkanyakādravaiḥ /Kontext
RRÅ, V.kh., 8, 83.2
  kṛṣṇonmattadravairmardyaṃ tridinānte samuddharet //Kontext
RRÅ, V.kh., 9, 42.2
  caturguṃjaṃ mṛtaṃ vajraṃ haṃsapādyā dravairdinam //Kontext
RRÅ, V.kh., 9, 44.1
  haṃsapādyā dravairevaṃ taptakhalve dināvadhi /Kontext
RRÅ, V.kh., 9, 46.1
  dravairvartulapatrāyāḥ somavallyā dravaiśca vā /Kontext
RRÅ, V.kh., 9, 46.1
  dravairvartulapatrāyāḥ somavallyā dravaiśca vā /Kontext
RRÅ, V.kh., 9, 47.2
  pūrvābhraṃ ṣoḍaśāṃśaṃ ca mūṣāyāṃ caṇakadravaiḥ //Kontext
RRÅ, V.kh., 9, 48.2
  abhrake caṇakadrāvaṃ jīrṇe jīrṇe kṣipetpunaḥ //Kontext
RRÅ, V.kh., 9, 49.2
  somavallīrasairyāmaṃ mardyaṃ dhānyābhrakaṃ tataḥ //Kontext
RRÅ, V.kh., 9, 50.2
  saptadhā bhāvayed gharme somavallyā dravairdinam //Kontext
RRÅ, V.kh., 9, 52.2
  somavallīdravaiḥ pūrvaṃ tatpātraṃ cātape khare //Kontext
RRÅ, V.kh., 9, 55.2
  sarvametattaptakhalve haṃsapādyā dravairdinam //Kontext
RRÅ, V.kh., 9, 69.1
  śuddhasūtaṃ mṛtaṃ vajraṃ haṃsapādyā dravaiḥ samam /Kontext
RRÅ, V.kh., 9, 70.2
  tatra pūrvarasaṃ kṣiptvā ruddhvā tat kariṣāgninā //Kontext
RRÅ, V.kh., 9, 71.2
  haṃsapādyā dravairmardyaṃ pūrvavad divasatrayam //Kontext
RRÅ, V.kh., 9, 82.2
  devadālyā dravairevaṃ tadgolaṃ cāndhitaṃ puṭet //Kontext
RRÅ, V.kh., 9, 83.2
  devadālyā dravais tryahaṃ tadvadruddhvā puṭe pacet //Kontext
RRÅ, V.kh., 9, 84.2
  kṣiptvā kāṃcanakadrāvair mardayeddivasatrayam //Kontext
RRÅ, V.kh., 9, 86.1
  mardayettriphalādrāvais tatsarvaṃ divasatrayam /Kontext
RRÅ, V.kh., 9, 87.2
  vāsāraktāśvamārotthadrāvaiḥ khalve dinatrayam //Kontext
RRÅ, V.kh., 9, 101.2
  devadālīśaṅkhapuṣpīrasair mardyaṃ dinatrayam //Kontext
RRÅ, V.kh., 9, 102.2
  samuddhṛtyātha taddrāvairdinaṃ mardyaṃ nirudhya ca //Kontext
RRÅ, V.kh., 9, 111.1
  mardyaṃ vāsārasaiḥ pacyādevaṃ vāracaturdaśa /Kontext
RRÅ, V.kh., 9, 122.1
  etāsāṃ dravamādāya mūṣālepaṃ tu kārayet /Kontext
RRÅ, V.kh., 9, 122.2
  tasyāṃ pūrvarasaṃ kṣiptvā dhamed drāvaṃ kṣipan kṣipan //Kontext
RRÅ, V.kh., 9, 122.2
  tasyāṃ pūrvarasaṃ kṣiptvā dhamed drāvaṃ kṣipan kṣipan //Kontext
RRÅ, V.kh., 9, 127.1
  etāsāṃ nikṣiped drāvaṃ drute mūṣāgate rase /Kontext