Fundstellen

RRS, 10, 80.1
  koladāḍimavṛkṣāmlacullikācukrikārasaḥ /Kontext
RRS, 11, 52.2
  yathopayogaṃ svedyaḥ syān mūlikānāṃ raseṣu ca //Kontext
RRS, 11, 98.1
  munipattrarasaṃ caiva śālmalīvṛntavāri ca /Kontext
RRS, 11, 98.1
  munipattrarasaṃ caiva śālmalīvṛntavāri ca /Kontext
RRS, 11, 98.2
  jātīmūlasya toyaṃ ca śiṃśapātoyasaṃyutam //Kontext
RRS, 11, 98.2
  jātīmūlasya toyaṃ ca śiṃśapātoyasaṃyutam //Kontext
RRS, 11, 102.2
  aṅkolarājavṛkṣakakanyārasataśca śodhanaṃ kuryāt //Kontext
RRS, 11, 108.1
  ṭaṅkaṇapippalikābhiḥ sūraṇakarpūramātuluṅgarasaiḥ /Kontext
RRS, 11, 111.1
  vyāghrībṛhatīphalarasasūraṇakandaṃ ca caṇakapattrāmlam /Kontext
RRS, 11, 120.1
  aṅkolasya śiphāvāripiṣṭaṃ khalle vimardayet /Kontext
RRS, 11, 125.2
  haṃsodakaṃ mudgarasaḥ pathyavargaḥ samāsataḥ //Kontext
RRS, 11, 133.2
  tṛṣṇāyāṃ nārikelāmbu mudgaṃ saśarkaram //Kontext
RRS, 2, 18.2
  puṭedevaṃ hi ṣaḍvāraṃ paunarnavarasaiḥ saha //Kontext
RRS, 2, 20.1
  evaṃ vāsārasenāpi taṇḍulīyarasena ca /Kontext
RRS, 2, 20.1
  evaṃ vāsārasenāpi taṇḍulīyarasena ca /Kontext
RRS, 2, 22.1
  dhānyābhraṃ kāsamardasya rasena parimarditam /Kontext
RRS, 2, 22.3
  tadvanmustārasenāpi taṇḍulīyarasena ca //Kontext
RRS, 2, 22.3
  tadvanmustārasenāpi taṇḍulīyarasena ca //Kontext
RRS, 2, 26.1
  pādāṃśaṭaṅkaṇopetaṃ musalīrasamarditam /Kontext
RRS, 2, 27.2
  matsyākṣyāḥ kāṇḍavallyāśca haṃsapādyā rasaiḥ pṛthak //Kontext
RRS, 2, 43.1
  gandharvapattratoyena guḍena saha bhāvitam /Kontext
RRS, 2, 47.2
  dhātrīphalarasaistadvaddhātrīpatrarasena vā //Kontext
RRS, 2, 47.2
  dhātrīphalarasaistadvaddhātrīpatrarasena vā //Kontext
RRS, 2, 48.2
  tataḥ punarnavāvāsārasaiḥ kāñjikamiśritaiḥ //Kontext
RRS, 2, 63.2
  amleṣu mūtreṣu kulattharambhānīre 'thavā kodravavāripakvāḥ //Kontext
RRS, 2, 63.2
  amleṣu mūtreṣu kulattharambhānīre 'thavā kodravavāripakvāḥ //Kontext
RRS, 2, 64.2
  mriyate 'ṣṭapuṭair gandhanimbukadravasaṃyutaḥ //Kontext
RRS, 2, 65.2
  paunaḥpunyena vā kuryāddravaṃ dattvā puṭaṃ tvanu /Kontext
RRS, 2, 67.2
  navasārasamāyuktaṃ meṣaśṛṅgīdravānvitaṃ //Kontext
RRS, 2, 78.1
  eraṇḍatailaluṅgāmbusiddhaṃ śudhyati mākṣikam /Kontext
RRS, 2, 78.2
  siddhaṃ vā kadalīkandatoyena ghaṭikādvayam /Kontext
RRS, 2, 79.1
  mātuluṅgāmbugandhābhyāṃ piṣṭaṃ mūṣodare sthitam /Kontext
RRS, 2, 80.1
  eraṇḍasnehagavyājair mātuluṅgarasena vā /Kontext
RRS, 2, 82.1
  saptavāraṃ paridrāvya kṣiptaṃ nirguṇḍikārase /Kontext
RRS, 2, 92.1
  āṭarūṣajale svinno vimalo vimalo bhavet /Kontext
RRS, 2, 92.2
  jambīrasvarase svinno meṣaśṛṅgīrase 'thavā /Kontext
RRS, 2, 94.1
  saṭaṅkalakucadrāvairmeṣaśṛṅgyāśca bhasmanā /Kontext
RRS, 2, 96.1
  vimalaṃ śigrutoyena kāṅkṣīkāsīsaṭaṅkaṇam /Kontext
RRS, 2, 96.2
  vajrakandasamāyuktaṃ bhāvitaṃ kadalīrasaiḥ //Kontext
RRS, 2, 111.1
  śilādhātuṃ ca dugdhena triphalāmārkavadravaiḥ /Kontext
RRS, 2, 113.1
  śilayā gandhatālābhyāṃ mātuluṅgarasena ca /Kontext
RRS, 2, 118.1
  elātoyena saṃbhinnaṃ siddhaṃ śuddhimupaiti tat /Kontext
RRS, 2, 125.1
  lakucadrāvagandhāśmaṭaṅkaṇena samanvitam /Kontext
RRS, 2, 128.1
  nimbudravālpaṭaṅkābhyāṃ mūṣāmadhye nirudhya ca /Kontext
RRS, 2, 146.1
  kaṭukālābuniryāsa āloḍya rasakaṃ pacet /Kontext
RRS, 2, 147.2
  bījapūrarasasyāntarnirmalatvaṃ samaśnute //Kontext
RRS, 3, 24.1
  gandhako drāvito bhṛṅgarase kṣipto viśudhyati /Kontext
RRS, 3, 24.2
  tadrasaiḥ saptadhā bhinno gandhakaḥ pariśudhyati //Kontext
RRS, 3, 38.2
  athāpāmārgatoyena satailamaricena hi //Kontext
RRS, 3, 55.0
  sakṛdbhṛṅgāmbunā klinnaṃ kāsīsaṃ nirmalaṃ bhavet //Kontext
RRS, 3, 74.1
  snigdhaṃ kūṣmāṇḍatoye vā tilakṣārajale api vā /Kontext
RRS, 3, 76.2
  jambīrotthadravaiḥ kṣālyaṃ kāñjikaiḥ kṣālayettataḥ //Kontext
RRS, 3, 77.2
  sacūrṇenāranālena dinaṃ kūṣmāṇḍaje rase /Kontext
RRS, 3, 77.3
  svedyaṃ vā śālmalītoyaistālakaṃ śuddhimāpnuyāt //Kontext
RRS, 3, 96.1
  agastyapattratoyena bhāvitā saptavārakam /Kontext
RRS, 3, 96.2
  śṛṅgaverarasair vāpi viśudhyati manaḥśilā //Kontext
RRS, 3, 97.1
  jayantībhṛṅgarājottharaktāgastyarasaiḥ śilām /Kontext
RRS, 3, 99.2
  kāravallīdalāmbhobhirmūṣāṃ kṛtvātra nikṣipet //Kontext
RRS, 3, 120.1
  āsāmekarasena tu lavaṇakṣārāmlabhāvitaṃ bahuśaḥ /Kontext
RRS, 3, 121.0
  kaṅkuṣṭhaṃ śuddhimāyāti tridhā śuṇṭhyambubhāvitam //Kontext
RRS, 3, 152.1
  saptakṛtvārdrakadrāvairlakucasyāmbunāpi vā /Kontext
RRS, 3, 152.1
  saptakṛtvārdrakadrāvairlakucasyāmbunāpi vā /Kontext
RRS, 3, 157.1
  sādhāraṇarasāḥ sarve mātuluṅgārdrakāmbunā /Kontext
RRS, 3, 161.1
  nimbudravaiḥ sagomūtraiḥ sakṣāraiḥ sveditāḥ khalu /Kontext
RRS, 3, 162.1
  śirīṣapuṣpārdrarasai rājāvartaṃ viśodhayet //Kontext
RRS, 3, 163.1
  luṅgāmbugandhakopeto rājāvarto vicūrṇitaḥ /Kontext
RRS, 4, 38.1
  kulatthakvāthasaṃyuktalakucadravapiṣṭayā /Kontext
RRS, 4, 41.2
  kāsamardarasāpūrṇe lohapātre niveśitam //Kontext
RRS, 4, 44.1
  madanasya phalodbhūtarasena kṣoṇināgakaiḥ /Kontext
RRS, 4, 47.2
  pādāṃśaṃ khalu tāpyakaṃ vasuguṇaṃ vaikrāntakaṃ ṣaḍguṇaṃ bhāgo 'pyuktarasai raso 'yamuditaḥ ṣāḍguṇyasaṃsiddhaye //Kontext
RRS, 4, 61.2
  taṇḍulīyajalair vajraṃ nīlaṃ nīlīrasena ca /Kontext
RRS, 4, 61.2
  taṇḍulīyajalair vajraṃ nīlaṃ nīlīrasena ca /Kontext
RRS, 4, 61.3
  rocanābhiśca gomedaṃ vaidūryaṃ triphalājalaiḥ //Kontext
RRS, 4, 62.1
  lakucadrāvasampiṣṭaiḥ śilāgandhakatālakaiḥ /Kontext
RRS, 5, 14.2
  luṃgāṃbubhasmasūtena mriyate daśabhiḥ puṭaiḥ //Kontext
RRS, 5, 18.1
  cūrṇaṃ surendragopānāṃ devadālīphaladravaiḥ /Kontext
RRS, 5, 34.1
  lakucadravasūtābhyāṃ tārapatraṃ pralepayet /Kontext
RRS, 5, 38.2
  mardyaṃ jambīrajadrāvaistārapatrāṇi lepayet //Kontext
RRS, 5, 50.1
  tāmranirmalapatrāṇi liptvā nimbvambusindhunā /Kontext
RRS, 5, 51.1
  nimbvambupaṭuliptāni tāpitānyaṣṭavārakam /Kontext
RRS, 5, 51.2
  viśudhyantyarkapatrāṇi nirguṃḍyārasamajjanāt //Kontext
RRS, 5, 53.1
  jambīrarasasampiṣṭarasagandhakalepitam /Kontext
RRS, 5, 58.1
  sūtād dviguṇitaṃ tāmrapatraṃ kanyārasaiḥ plutam /Kontext
RRS, 5, 105.0
  ciñcāphalajalakvāthādayo doṣam udasyati //Kontext
RRS, 5, 108.1
  dhātrīphalarasair yadvā triphalākvathitodakaiḥ /Kontext
RRS, 5, 108.1
  dhātrīphalarasair yadvā triphalākvathitodakaiḥ /Kontext
RRS, 5, 117.1
  piṣṭvā ruddhvā pacellohaṃ taddravaiḥ pācayetpunaḥ /Kontext
RRS, 5, 118.2
  puṭitaṃ patratoyena triṃśadvārāṇi yatnataḥ /Kontext
RRS, 5, 119.1
  yadvā tīkṣṇadalodbhūtaṃ rajaśca triphalājalaiḥ /Kontext
RRS, 5, 121.1
  matsyākṣīgandhabāhlīkairlakucadravapeṣitaiḥ /Kontext
RRS, 5, 125.1
  samagandham ayaścūrṇaṃ kumārīvāribhāvitam /Kontext
RRS, 5, 126.1
  jambīrarasasaṃyukte darade taptamāyasam /Kontext
RRS, 5, 130.1
  ayasāmuttamaṃ siñcettaptaṃ taptaṃ varārase /Kontext
RRS, 5, 133.2
  dvayoḥ samaṃ lohacūrṇaṃ mardayetkanyakādravaiḥ //Kontext
RRS, 5, 146.1
  devadālyā dravairbhāvyaṃ gaṃdhakaṃ dinasaptakam /Kontext
RRS, 5, 156.1
  drāvayitvā niśāyukte kṣiptaṃ nirguṇḍikārase /Kontext
RRS, 5, 157.2
  kaṭphalāṃbugataṃ vaṃgaṃ dvitīyaṃ pariśudhyati //Kontext
RRS, 5, 158.2
  nirguṇḍīrasasekaistanmūlarajaḥpravāpaiśca //Kontext
RRS, 5, 161.1
  palāśadravayuktena vaṃgapatraṃ pralepayet /Kontext
RRS, 5, 163.2
  mardayetkanakāmbhobhirnimbapatrarasairapi //Kontext
RRS, 5, 163.2
  mardayetkanakāmbhobhirnimbapatrarasairapi //Kontext
RRS, 5, 164.1
  dāḍimasya mayūrasya rasena ca pṛthak pṛthak /Kontext
RRS, 5, 165.1
  gomūlakaśilādhātujalaiḥ samyagvimardayet /Kontext
RRS, 5, 166.2
  ghṛṣṭaṃ bandhūkaniryāsair nākulībījacūrṇakaiḥ //Kontext
RRS, 5, 172.2
  drute nāge'tha nirguṇḍyās trivāraṃ nikṣipedrase /Kontext
RRS, 5, 185.2
  sarvamekatra saṃcūrṇya puṭettriphalavāriṇā //Kontext
RRS, 5, 197.1
  taptvā kṣiptvā ca nirguṇḍīrase śyāmārajo'nvite /Kontext
RRS, 5, 198.1
  nimbūrasaśilāgandhaveṣṭitā puṭitāṣṭadhā /Kontext
RRS, 5, 220.1
  dhautabhūnāgasambhūtaṃ mardayedbhṛṃgajadravaiḥ /Kontext
RRS, 5, 220.2
  nimbūdravaiśca nirguṇḍyāḥ svarasaistridinaṃ pṛthak //Kontext
RRS, 5, 226.1
  prakṣālya rajanītoyaiḥ śītalaiśca jalairapi /Kontext
RRS, 8, 13.2
  sagandhalakucadrāve nirgataṃ varalohakam //Kontext
RRS, 8, 39.1
  vidyādharākhyayantrasthād ārdrakadrāvamarditāt /Kontext
RRS, 9, 19.1
  rasonakarasaṃ bhadre yatnato vastragālitam /Kontext