Fundstellen

RSK, 1, 11.2
  mūrchayet saptadhā paścāt kanyāgnyarkavarāmbubhiḥ //Kontext
RSK, 1, 30.2
  nirguṇḍīrasasaṃyuktaṃ capalena samanvitam //Kontext
RSK, 1, 32.2
  sūtaṃ gandhakasaṃyuktaṃ kumārīrasamarditam //Kontext
RSK, 1, 38.2
  pāradaṃ tatpuṭe kṛtvā malayūrasamarditam //Kontext
RSK, 1, 42.2
  punarnavārase pakvo mardanānmriyate rasaḥ //Kontext
RSK, 1, 50.1
  tacchāntyai bījapūrasya rasaṃ śuṇṭhīṃ ca saindhavam /Kontext
RSK, 2, 6.1
  suvarṇaṃ saptaśo vāpyaṃ kāñcanārarase śuciḥ /Kontext
RSK, 2, 11.1
  śvetāgastirase rūpyaṃ svarṇavacchuci māraṇam /Kontext
RSK, 2, 26.1
  kanyābhṛṅgarase vaṅganāgau śodhyau trisaptadhā /Kontext
RSK, 2, 39.2
  kṣipenmīnākṣikānīre yāvattatraiva śīryate //Kontext
RSK, 2, 40.2
  nirguṇḍīvṛṣamatsyākṣīrasairgajapuṭānmṛtiḥ //Kontext
RSK, 2, 43.1
  jambūtvacārase tindumārkaṇḍapatraje'thavā /Kontext
RSK, 2, 44.1
  ciñcāpatranibhaṃ lohapatraṃ dantīdrave kṣipet /Kontext
RSK, 2, 44.2
  gharme dhṛtvā raso deyo mṛtaṃ yāvadbhavecca tat //Kontext
RSK, 2, 45.1
  matsyākṣīrasamadhyasthaṃ lohapatraṃ vinikṣipet /Kontext
RSK, 2, 49.2
  madyamamlarasaṃ caiva tyajellohasya sevakaḥ //Kontext
RSK, 2, 57.1
  sagandhaścotthito dhāturmardyaḥ kanyārase dinam /Kontext
RSK, 2, 61.1
  dhānyābhraṃ meghanādair jhaṣanayanajalair jambhalaiṣṭaṅkaṇena khalve saṃmardya gāḍhaṃ tadanu gajapuṭān dvādaśaivaṃ pradadyāt /Kontext
RSK, 2, 61.2
  mīnākṣībhṛṅgatoyais triphalajalayutair mardayet saptarātraṃ gandhaṃ tulyaṃ ca dattvā pravaragajapuṭāt pañcatāṃ yāti cābhram //Kontext
RSK, 2, 61.2
  mīnākṣībhṛṅgatoyais triphalajalayutair mardayet saptarātraṃ gandhaṃ tulyaṃ ca dattvā pravaragajapuṭāt pañcatāṃ yāti cābhram //Kontext
RSK, 2, 63.1
  varāmbu goghṛtaṃ cābhraṃ kalāṣaḍdikkramāṃśakam /Kontext