Fundstellen

RHT, 10, 13.1
  kadalīrasaśatabhāvitamadhvairaṇḍatailaparipakvam /Kontext
RHT, 10, 14.1
  ūrṇāṭaṅkaṇaguḍapuralākṣāsarjarasaiḥ sarvadhātubhiḥ piṣṭaiḥ /Kontext
RHT, 15, 4.1
  nijarasaśataplāvitakañcukikandotthacūrṇakṛtaparivāpam /Kontext
RHT, 15, 12.2
  soṣṇe milanti rasena mṛditāḥ strīkusumapalāśabījarasaiḥ //Kontext
RHT, 18, 12.1
  bhūpativartakacūrṇaṃ śirīṣapuṣparasabhāvitaṃ bahuśaḥ /Kontext
RHT, 18, 14.1
  tāpībhavanṛpāvartabījapūrarasārditam /Kontext
RHT, 18, 26.1
  ahimārarasaiḥ puṭitaṃ māraya nāgaṃ nirutthakaṃ yāvat /Kontext
RHT, 18, 27.1
  tatsarvaṃ śatavārān bhāvaya pakvārkapatrasalilaiśca /Kontext
RHT, 18, 30.1
  nirguṇḍīkākamācīkanyārasamelanaṃ kṛtvā /Kontext
RHT, 18, 49.2
  puṭitaṃ jambīrarasaiḥ saindhavasahitaṃ pacetsthālyām //Kontext
RHT, 18, 54.1
  nirguṇḍīrasabhāvitapuṭitaṃ śilayā vartitaṃ ślakṣṇam /Kontext
RHT, 3, 5.2
  sṛṣṭitrayanīrakaṇātumbarurasamarditaṃ carati //Kontext
RHT, 3, 6.1
  yavaciñcikāmbupuṭitaṃ tanmūlaśatāvarīgadākulitam /Kontext
RHT, 3, 6.2
  ghanaravaśigrupunarnavarasabhāvitamabhrakaṃ carati //Kontext
RHT, 4, 11.1
  sūryātapapītarasāḥ svalpaṃ muñcanti dhātavaḥ satvam /Kontext
RHT, 4, 20.2
  sṛṣṭitrayanīrakaṇātumbururasamarditaṃ carati //Kontext
RHT, 7, 2.2
  śigro rasaśatabhāvyaistāmradalānyapi jārayati //Kontext
RHT, 8, 12.2
  triguṇaṃ hi cīrṇajīrṇaṃ lākṣārasasannibhaṃ sūtam //Kontext
RHT, 9, 9.1
  āsāmekarasena tu lavaṇakṣārāmlabhāvitā bahuśaḥ /Kontext
RHT, 9, 13.2
  dhmātaṃ nirguṇḍīrasasaṃsiktaṃ bahuśo bhaveddhi raktaṃ ca //Kontext
RHT, 9, 14.2
  nirguṇḍīrasasekaistanmūlarajaḥ pravāpaiśca //Kontext
RHT, 9, 15.2
  śudhyati kadalīśikhirasabhāvitapuṭitaṃ tribhirvāraiḥ //Kontext