Fundstellen

RMañj, 2, 3.2
  saṃcūrṇamekhalāyuktaṃ sthāpayettasya cāntare //Kontext
RMañj, 3, 11.1
  ghṛtayuktam ayodarvyā gandhaṃ vahṇau pragālayet /Kontext
RMañj, 3, 31.2
  śuddhamiśritavarṇaiśca yukto vaikrānta ucyate //Kontext
RMañj, 3, 40.1
  pādāṃśaśālisaṃyuktam abhraṃ baddhvātha kambale /Kontext
RMañj, 3, 49.2
  nāgavallīrasairyuktaṃ sūryakṣīraiḥ pṛthakpṛthak //Kontext
RMañj, 3, 58.2
  rambhāsūraṇajair nīrair mūlakotthaiśca melayet //Kontext
RMañj, 5, 12.2
  yojayitvā samuddhṛtya nimbunīreṇa mardayet //Kontext
RMañj, 5, 21.2
  vidhāya piṣṭiṃ sūtena rajatasyātha melayet //Kontext
RMañj, 5, 41.1
  kṣāraṃ vimiśrayettatra caturthāṃśaṃ gurūktitaḥ /Kontext
RMañj, 5, 45.1
  apāmārgacaturthāṃśaṃ cūrṇitaṃ melayettataḥ /Kontext
RMañj, 5, 46.2
  tata ekīkṛtaṃ sarvaṃ bhavedaṅgāravarṇakam //Kontext
RMañj, 5, 55.2
  triphalāmadhusaṃyuktam etatsevyaṃ rasāyanam //Kontext
RMañj, 5, 56.1
  dvādaśāṃśena daradaṃ tīkṣṇacūrṇasya melayet /Kontext
RMañj, 5, 61.2
  triphalākvāthasaṃyuktaṃ dinaikena mṛtirbhavet //Kontext
RMañj, 6, 6.2
  tulyāṃśamārite yojyaṃ muktāmākṣikavidrumam //Kontext
RMañj, 6, 11.2
  yojayet pippalīkṣaudraiḥ saghṛtairmaricena ca //Kontext
RMañj, 6, 20.1
  kaṭukatrayasaṃyuktaṃ pāyayetkāsaśāntaye /Kontext
RMañj, 6, 21.1
  triśūlī yā samākhyātā tanmūlaṃ kvāthayed īṣaddhiṅgusamāyuktaṃ kākiṇī citrakaṃ vacā /Kontext
RMañj, 6, 28.1
  rasasya bhasmanā hema pādāṃśena prakalpayet /Kontext
RMañj, 6, 33.1
  maricairghṛtasaṃyuktaiḥ pradātavyo dinatrayam /Kontext
RMañj, 6, 37.1
  pratibhāgadvayaṃ śuddhamekīkṛtya vicūrṇayet /Kontext
RMañj, 6, 62.2
  bhāgena tutthasaṃyuktaṃ cāturthikanivāraṇam //Kontext
RMañj, 6, 80.1
  pathyaṃ ca deyaṃ dadhitakrabhaktaṃ sindhūtthayuktaṃ sitayā sametam /Kontext
RMañj, 6, 80.1
  pathyaṃ ca deyaṃ dadhitakrabhaktaṃ sindhūtthayuktaṃ sitayā sametam /Kontext
RMañj, 6, 84.0
  ghanasāreṇa yuktena candanena vilepayet //Kontext
RMañj, 6, 90.1
  vimardya nimbasvarasena cūrṇaṃ guñjaikamānaṃ sitayā sametam /Kontext
RMañj, 6, 107.2
  dadhyodanaṃ sitāyuktaṃ dadyāttakraṃ sajīrakam //Kontext
RMañj, 6, 108.1
  pāne pānaṃ sitāyuktaṃ yadīcchati tadā dadet /Kontext
RMañj, 6, 131.1
  catustulyā sitā yojyā matsyapittena bhāvayet /Kontext
RMañj, 6, 139.1
  jaipālabījaṃ saṃyojyaṃ ṭaṅkaṃ ca dikpramāṇataḥ /Kontext
RMañj, 6, 140.1
  tulasīpatrasaṃyuktā sarve ca viṣamajvarāḥ /Kontext
RMañj, 6, 153.2
  sarvaiḥ samaṃ śaṅkhakacūrṇayuktaṃ khalve ca bhāvyo'tiviṣādraveṇa //Kontext
RMañj, 6, 155.2
  vātottarāyāṃ maricājyayuktaḥ pittottarāyāṃ madhupippalībhiḥ //Kontext
RMañj, 6, 189.1
  tāmbūlīrasasaṃyukto hanti rogānamūn ayam /Kontext
RMañj, 6, 200.2
  savetasāmlaiḥ śatamatra yojyaṃ samaṃ rajaṣ ṭaṃkaṇajaṃ subhṛṣṭam //Kontext
RMañj, 6, 218.2
  viṃśadvāraṃ viśoṣyātha madhuyuktaṃ lihetsadā //Kontext
RMañj, 6, 220.2
  ekīkṛtya pibettoyaṃ hanti mehaṃ cirotthitam //Kontext
RMañj, 6, 259.1
  palaikaṃ mūrchitaṃ sūtam ekīkṛtvā ca bhakṣayet /Kontext
RMañj, 6, 277.1
  pippalīmadhusaṃyuktaṃ hyanupānaṃ prakalpayet /Kontext
RMañj, 6, 280.2
  melayenmṛganābhiṃ ca gadyāṇakamitāṃ tataḥ //Kontext
RMañj, 6, 282.2
  bhakṣayenmadhuraṃ snigdhaṃ śṛtaṃ śītaṃ sitāyuktaṃ dugdhaṃ godhūmam ājyakam //Kontext
RMañj, 6, 293.2
  pūrvacūrṇādaṣṭamāṃśamitacūrṇaṃ vimiśrayet //Kontext
RMañj, 6, 320.2
  nāgavallīrasairyuktaṃ meghanādapunarnavaiḥ //Kontext
RMañj, 6, 321.1
  gomūtre pippalīyukte mardyaṃ ruddhvā puṭellaghu /Kontext
RMañj, 6, 343.1
  śuṇṭhīmaricasaṃyuktaṃ rasagandhakaṭaṅkaṇam /Kontext