References

RPSudh, 1, 21.1
  sarva ekīkṛtā eva sarvakāryakarāḥ sadā /Context
RPSudh, 1, 50.2
  amlavargeṇa saṃyuktaṃ sūtakaṃ taistu mardayet //Context
RPSudh, 1, 65.2
  jalasaiṃdhavasaṃyukto ghaṭastho hi rasottamaḥ /Context
RPSudh, 1, 67.1
  rājikā lavaṇopetā maricaṃ śigruṭaṃkaṇe /Context
RPSudh, 1, 124.1
  ekīkṛtya vasāmeṣām evaṃ tailaṃ tu sāraṇam /Context
RPSudh, 3, 7.1
  saha jalena vimṛdya ca yāmakaṃ lavaṇakāmlajalena vimiśritāḥ /Context
RPSudh, 3, 19.1
  vimalanāgavaraikavibhāgikaṃ harajabhāgacatuṣṭayamiśritam /Context
RPSudh, 4, 44.1
  lehayenmadhusaṃyuktam anupānair yathocitaiḥ /Context
RPSudh, 4, 68.1
  lohacūrṇaṃ ghṛtāktaṃ hi kṣiptvā lohasya kharpare /Context
RPSudh, 4, 77.2
  vyoṣavellājyamadhunā ṭaṃkamānena miśritam //Context
RPSudh, 4, 80.2
  punarnavāsindhucūrṇaviṣayuktaṃ praḍhālitam /Context
RPSudh, 5, 43.2
  anena vidhinā kāryaṃ pañcagavyena miśritam //Context
RPSudh, 5, 60.2
  śuddhamiśritavarṇaiśca yukto vaikrāṃta ucyate //Context
RPSudh, 5, 67.1
  mṛtābhrasatvasaṃyuktaṃ marditaṃ samamātrakam /Context
RPSudh, 5, 69.2
  sudhāyukte viṣe vānte parvate marutāhvaye //Context
RPSudh, 5, 74.2
  sudhāyuktaṃ viṣaṃ yena sudhādhikaguṇaṃ tathā //Context
RPSudh, 5, 77.1
  bhūnāgasatvasaṃyuktaṃ satvametatsamīkṛtam /Context
RPSudh, 5, 89.1
  ṭaṃkaṇena samāyuktaṃ drāvitaṃ mūṣayā yadā /Context
RPSudh, 5, 110.1
  amlaiśca guggulūpetaiḥ kṣārādyair bhāṇḍamadhyataḥ /Context
RPSudh, 5, 125.2
  bhallātakaiṣṭaṃkaṇaiśca kṣārairamlaiśca vartitam //Context
RPSudh, 5, 130.1
  tālakena samāyuktaṃ satvaṃ nikṣipya kharpare /Context
RPSudh, 5, 131.1
  mṛtaṃ satvaṃ mṛtaṃ kāṃtaṃ samāṃśenāpi yojitam /Context
RPSudh, 6, 48.1
  kalāṃśavyoṣasaṃyuktaṃ śuddhagandhakacūrṇakam /Context
RPSudh, 6, 67.2
  varāviḍaṅgasaṃyuktaṃ ghṛtakṣaudraplutaṃ prage //Context
RPSudh, 7, 56.2
  vaiḍūryaṃ ceduttamākvāthayuktaṃ yāmaikaikaṃ sveditaṃ śuddhimeti //Context
RPSudh, 7, 61.2
  sarvāmlayukte tuṣavāripūrite pātraṃ dṛḍhe mṛṇmayasaṃjñake hi //Context